"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
 
{{सायणभाष्यम्|
‘ इन्द्रं स्तव' इत्यष्टादशर्चं पञ्चमं सूक्तं वैश्वामित्रस्य रेणोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च---- ‘ इन्द्रं स्तव द्व्यूना रेणुः' इति । सूर्यस्तुन्नाम्न्येकाह इदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च -- ‘ सूर्यस्तुता यशस्कामः पिबा सोममभीन्द्र स्तवेति मध्यंदिनः' (आश्व. श्रौ. ९, ८) इति
 
 
इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
Line ६१ ⟶ ६३:
 
आ । यः । पप्रौ । चर्षणिऽधृत् । वरःऽभिः । प्र । सिन्धुऽभ्यः । रिरिचानः । महिऽत्वा ॥१
 
हे स्तोतः त्वं “नृतमं नेतृतमम् “इन्द्रं “स्तव स्तुहि । “यस्य इन्द्रस्य “मह्ना महत्त्वम् । विभक्ति व्यत्ययः । “रोचना परेषां तेजांसि “विबबाधे विबाधते । अभिभवतीत्यर्थः । “वि “ज्मः पृथिव्याश्च “अन्तान् पर्यन्तानभिभवति । “यः चेन्द्रः “चर्षणीधृत् मनुष्याणां धर्ता “सिन्धुभ्यः समुद्रेभ्योऽपि “महित्वा महत्त्वेन “प्र “रिरिचानः प्रवर्धमानश्च सन् “वरोभिः तमसां वारकैस्तेजोभिः "आ “पप्रौ द्यावापृथिव्यावापूरयति ॥
 
 
Line ७४ ⟶ ७८:
 
अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥२
 
“सूर्यः सुवीर्यः “सः प्रसिद्धः “इन्द्रः “उरु बहूनि “वरांसि तेजांसि “परि “आ “ववृत्यात् पर्यावर्तयति । तत्र दृष्टान्तः । “रथ्येव यथा सारथी रथसंबन्धीनि “चक्रा चक्राणि आवर्तयति तद्वदित्यर्थः। किंच सोऽयम् “अतिष्ठन्तं शीघ्रं गच्छन्तम् “अपस्यं “न कर्मण्यमिव “सर्गम् । सृज्यत इति सर्गोऽश्वः । तं “कृष्णा कृष्णानि “तमांसि “त्विष्या दीप्त्या “जघान हन्ति ।।
 
 
Line ८७ ⟶ ९३:
 
वि । यः । पृष्ठाऽइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥३
 
हे स्तोतः त्वं “समानं मया सह “अनपावृत् अपगतिरहितं “क्ष्मया “दिवः दिवः पृथिव्याश्च “असमम् अत्यन्तमतिरिक्तम् । महदित्यर्थः । “नव्यं नवतरमन्यैरकृतपूर्वं “ब्रह्म स्तोत्रम् “अस्मै इन्द्राय “अर्च उच्चारय । “यः “इन्द्रः “जनिमानि यज्ञेषु जातानि “पृष्ठेव पृष्ठसंज्ञकानि स्तोत्राणीव “अर्यः अरीन् शत्रून् “वि “चिकाय विचिनोति “सखायं च “न “ईषे नेच्छति ॥
 
 
Line १०० ⟶ १०८:
 
यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥४
 
“इन्द्राय इन्द्रार्थम् “अनिशितसर्गाः अतनूकृतविसर्गा उपर्युपरि वर्तमाना याः "गिरः स्तुतयः ताभिर्गीर्भिः "सगरस्य अन्तरिक्षस्य । सगरं समुद्रः' इत्यन्तरिक्षनामसु पाठात् । “बुध्नात् प्रदेशात् “अपः उदकानि "प्रेरयं प्रेरयानि । “यः “इन्द्रः “शचीभिः कर्मभिः “पृथिवीम् “उत अपि च “द्यां दिवं “चक्रिया रथचक्राणि “अक्षेणेव यथा रथाक्षेण तद्वत् “विष्वक् सर्वतः “तस्तम्भ अस्तभ्नात् ॥
 
 
Line ११३ ⟶ १२३:
 
सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रतिऽमानानि । देभुः ॥५
 
“आपान्तमन्युः अपातितमन्युः “तृपलप्रभर्मा ग्रावभिः क्षिप्रप्रहारी “धुनिः शत्रूणां कम्पयिता “शिमीवान् कर्मवान् “शरुमान् आयुधवान् “ऋजीषी ऋजीषवान् “सोमो “विश्वानि सर्वाणि “अतसा अतसमयानि “वनानि अरण्यानि वर्धयतीति शेषः। “प्रतिमानानि प्रतिमानभूतानि समानानि द्रव्याणीत्यर्थः। “इन्द्रम् “अर्वाक् “न “देभुः । दभ्नोतिरत्राकर्षणकर्मा । तुलया मीयमानान्यात्माभिमुखतया नाकर्षयन्ति । लघूनि भवन्तीत्यर्थः । अन्यत्र प्रतिनिधीयमानानि गुरूणि तान्यात्माभिमुखमाकर्षन्ति नैवमिन्द्रं कुर्वन्तीति । सर्वेभ्यो महानिन्द्र इत्यर्थः । त्रयः पादाः सौम्यास्तुरीयस्त्वैन्द्रः । तथा च यास्कः- ‘ आपातितमन्युस्तृप्रप्रहारी क्षिप्रप्रहारीः सोमो वेन्द्रो वा धुनिर्धूनोतेः शिमीति कर्मनाम शमयतेर्वा शक्नोतेर्वर्जीषी सोमो यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति तेनर्जीषी सोमोऽथाप्यैन्द्रो निगमो भवत्यृजीषी वज्रीति । सोमः सर्वाण्यतसानि वनानि नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्ति' (निरु. ५. १२) इति ॥ ॥ १४ ॥
 
 
Line १२६ ⟶ १३८:
 
यत् । अस्य । मन्युः । अधिऽनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥६
 
“द्यावापृथिवी द्यावापृथिव्यौ “यस्य इन्द्रस्य प्रतिमानभूते न भवतः। “न “धन्व उदकमपि प्रतिमानभूतं न भवति । "नान्तरिक्षम् अन्तरिक्षमपि प्रतिमानभूतं न भवति । “नाद्रयः पर्वताश्च प्रतिमानभूता न भवन्ति । तस्येन्द्रस्य “सोमः “अक्षाः क्षरति । किंच “यत् यदा “अस्य इन्द्रस्य “मन्युः क्रोधः “अधिनीयमानः शत्रूणामुपरि प्राप्यमाणो भवति तदानीमयमिन्द्रः “वीळु दृढं “शृणाति हिनस्ति । “स्थिराणि “रुजति भिनत्ति च ॥
 
 
Line १३९ ⟶ १५३:
 
बिभेद । गिरिम् । नवम् । इत् । न । कुम्भम् । आ । गाः । इन्द्रः । अकृणुत । स्वयुक्ऽभिः ॥७
 
इन्द्रः “वृत्रम् असुरं “जघान हतवान् । अपि च “स्वधितिः परशुः “वनेव वनानीव “पुरः शत्रुनगरीः “रुरोज रुजति भिनत्ति । शत्रुनगरीर्भित्त्वा च “सिन्धून् नदीः “अरदत् वृष्ट्युदकेनालिखत् । “न इति संप्रत्यर्थे । किंच “गिरिं मेघं “नवं “न नवमिव “कुम्भं कलशं “बिभेद “इत् भिनत्त्येव । किंच “इन्द्रः “स्वयुग्भिः स्वयं युज्यमानैर्मरुद्भिः “गाः उदकानि “आ “अकृणुत अस्मदभिमुखं करोति ।
 
 
Line १५२ ⟶ १६८:
 
प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम् ॥८
 
“इन्द्र “धीरः प्राज्ञः “त्वं “ह त्वं खलु “त्यत् तत् “ऋणयाः स्तोतृविषयाणामृणानां प्रापयितासि । किंच त्वम् “असिर्न शस्त्रमिव "पर्व पशूनां पर्वाणि "वृजिना वृजिनानि स्तोतॄणामुपद्रवाणि “शृणासि हंसि। किंच “मित्रस्य “वरुणस्य मित्रावरुणयोः “धाम धारकं कर्म “युजं “न युक्तमिव “मित्रं “ये अज्ञा नृशंसाः “जनाः “प्र “मिनन्ति प्रकर्षेण हिंसन्ति तानपि शृणासीत्यर्थः ॥
 
 
Line १६५ ⟶ १८३:
 
नि । अमित्रेषु । वधम् । इन्द्र । तुम्रम् । वृषन् । वृषाणम् । अरुषम् । शिशीहि ॥९
 
"ये “दुरेवाः दुष्टगमना जनाः “मित्रं देवं “प्र “मिनन्ति प्रहिंसन्ति “अर्यमणं च देवं “प्र मिनन्ति “संगिरः समीचीनस्तुतिमतो मरुतश्च “प्र मिनन्ति “वरुणं च देवं “प्र मिनन्ति तेषु "अमित्रेषु शत्रुषु । तानुद्दिश्येत्यर्थः। हे “वृषन् कामानां वर्षक “इन्द्र त्वं “तुम्रं गमनशीलं “वृषाणं कामानां वर्षकम् “अरुषम् आरोचमानं “वधं वज्रम् । ‘ वधः वज्रः' इति वज्रमामसु पाठात् । “नि “शिशीहि तीक्ष्णीकुरु ॥
 
 
Line १७८ ⟶ १९८:
 
इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः ॥१०
 
"दिवः द्युलोकस्य “इन्द्रः “ईशे ईष्टे “पृथिव्याः भूमेरपि “इन्द्रः ईशे ईश्वरो भवति । “अपाम् उदकानामपि “इन्द्रः ईश्वरो भवति । “पर्वतानां मेघानामपि “इन्द्रः ईश्वरो भवति । “वृधां वृद्धानामपि “इन्द्रः एवेश्वरः । “मेधिराणां प्राज्ञानामपि “इन्द्रः एव ईश्वरो भवति । किंच “इन्द्रः “क्षेमे लब्धस्य धनस्य परिपालने “हव्यः ह्वातव्यः “योगे अलब्धस्य धनस्य लाभेऽपि “इन्द्रः एव ह्वातव्यो भवति ॥ ॥ १५ ॥
 
 
Line १९१ ⟶ २१३:
 
प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धुऽभ्यः । रिरिचे । प्र । क्षितिऽभ्यः ॥११
 
“इन्द्रः “अक्तुभ्यः रात्रिभ्यः “प्र “वृधः प्रवृद्धः । “अहभ्यः दिवसेभ्योऽपि “प्र वृधः अधिकः । “अन्तरिक्षात् अपि प्रवृद्धः। “समुद्रस्य अब्धेः “धासेः धारकात्स्थानादपि प्रवृद्धः । “वातस्य वायोः “प्रथसः प्रथिम्नोऽपि प्रवृद्धः । “ज्मः पृथिव्याः “अन्तात् पर्यन्तादपि प्रवृद्धः । “सिन्धुभ्यः नदीभ्यश्च “प्र “रिरिचे अतिरिच्यते । महान् भवतीत्यर्थः । “क्षितिभ्यः मनुष्येभ्योऽपि “प्र रिरिचे ॥
 
 
Line २०४ ⟶ २२८:
 
अश्माऽइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघऽमित्रान् ॥१२
 
हे “इन्द्र “ते तव “असिन्वा भेदनरहितं “हेतिः वज्राख्यमायुधं “शोशुचत्याः ज्वलन्त्याः “उषसो “न यथोषसः “केतुः पताकास्थानीयो रश्मिस्तद्वच्छत्रुषु “प्र “वर्तताम्। किंच "तपिष्ठेन अतिशयेन शत्रूणां तापयित्र्या “हेषसा शब्दकारिण्या हेत्या “द्रोघमित्रान् । द्रुग्धानि मित्राणि येषां ते द्रोघमित्राः । तान् शत्रून् “विध्य ताडय । तत्र दृष्टान्तः । “दिव “आ “सृजानः सृज्यमानः “अश्मेव। यथाशनिः वृक्षान् विध्यति तद्वदित्यर्थः ॥
 
 
Line २१७ ⟶ २४३:
 
अनु । इन्द्रम् । रोदसी इति । वावशाने इति । अनु । आपः । अजिहत । जायमानम् ॥१३
 
“जायमानं प्रादुर्भवन्तम् “इन्द्रं "मासाः चैत्रादयः “अनु “अजिहत अनुगच्छन्ति । “अह इति पूरणः । “वनानि अरण्यान्यपीन्द्रम् “अनु अजिहत । “इत् इति पूरणः । “ओषधीः ओषध्योऽपि इन्द्रम् “अनु गच्छन्ति । “पर्वतासः पर्वता अपीन्द्रम् “अनु गच्छन्ति। “वावशाने कामयमाने “रोदसी द्यावापृथिव्यावपि “इन्द्रम् अनु गच्छतः । “आपः उदकान्यपीन्द्रम् “अनु गच्छन्ति । मासाद्यधिष्ठातृदेवताः प्रादुर्भवन्तमिन्द्रमनुगच्छन्तीत्यर्थः ॥
 
 
Line २३० ⟶ २५८:
 
मित्रऽक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आऽपृक् । अमुया । शयन्ते ॥१४
 
हे “इन्द्र “ते तव “सा हेतिरिषुर्वा “चेत्या चेतयितव्या शत्रुषु क्षेप्तव्या “कर्हि “स्वित् कदा वा “असत् भविष्यति । “यत् यया हेत्या त्वम् “अघस्य । द्वितीयार्थे षष्ठी । अहतम् “एषत् युद्धार्थमागच्छत् “रक्षः “भिनदः अभिनः। “यत् यया च शक्त्या “मित्रक्रुवः मित्राणां क्रूरस्य कर्मणः कर्तारो जनाः “पृथिव्याः संबन्धिनि “शसने विशसनस्थाने “गावो “न पशव इव “आपृक् आपर्चनाहताः सन्तः "अमुया अनया पृथिव्या संगता युद्धे “शयन्ते शेरते ।।
 
 
Line २४३ ⟶ २७३:
 
अन्धेन । अमित्राः । तमसा । सचन्ताम् । सुऽज्योतिषः । अक्तवः । तान् । अभि । स्युरिति स्युः ॥१५
 
हे "इन्द्रः “शत्रूयन्तः “महि अत्यन्तं “व्राधन्तः अस्मान् बाधमानाः “ओगणासः संघीभूताः “ये शत्रवः “नः अस्मान् “अभि “ततस्रे निक्षिपन्ति “ते “अमित्राः शत्रवः “अन्धेन “तमसा महतान्धकारेण “सचन्तां संगच्छन्ताम् । किंच “तान् अमित्रान् “सुज्योतिषः दिवसाः “अक्तवः रात्रयश्च “अभि “ष्युः अभिभवन्तु ॥
 
 
Line २५६ ⟶ २८८:
 
इमाम् । आऽघोषन् । अवसा । सऽहूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ् ॥१६
 
हे इन्द्र “त्वा त्वां “जनानां संबन्धीनि “पुरूणि बहूनि “सवना सवनानि “ब्रह्माणि स्तोत्राणि च “मन्दन् स्तुवन्ति मोदयन्ति वा । “गृणतां स्तुवताम् “ऋषीणाम् “इमां “सहूतिं स्तुतिं त्वम् “आघोषन् महती शोभना चेयं स्तुतिरिति वदन् “अर्चतः स्तुवतोऽन्यान् “विश्वान् सर्वानपि “तिरः तिरस्कृत्य “अवसा रक्षणेन सह “अर्वाङ् अस्मदभिमुखं “याहि गच्छ॥
 
 
Line २६९ ⟶ ३०३:
 
विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम् ॥१७
 
हे “इन्द्र “ते तवैव “भुञ्जतीनां रक्षन्तीः प्रियाः “वयं विश्वामित्रपुत्रा रेणवः “विद्याम लभेमहि । "उत अपि च हे “इन्द्र “ते तव “नवानां नूतनाः “सुमतीनां सुमतीरनुग्रहबुद्धीः "वस्तोः अहनि “अवसा रक्षणार्थं “गृणन्तः “नूनं त्वां स्तुवन्त एवं “विश्वामित्राः विश्वामित्रपुत्रा वयं “विद्याम लभेमहि ॥
 
 
Line २८३ ⟶ ३१९:
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥१८
 
“अस्मिन्भरे संग्रामे “शुनं वृद्धं “मघवानं धनवन्तं “शृण्वन्तम् अस्मदीयस्याह्वानस्य श्रोतारम् “उग्रम् उद्गूर्णं “समत्सु संग्रामेषु “वृत्राणि शत्रून् “घ्नन्तं मारयन्तं “धनानां शत्रुधनानां “संजितं सम्यगेव जेतारम् “इन्द्रं “वाजसातौ अन्नस्य लाभाय “ऊतये रक्षणाय च "हुवेम आह्वयेम ॥ ॥ १६ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८९" इत्यस्माद् प्रतिप्राप्तम्