"ऋग्वेदः सूक्तं १०.१११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८४:
 
“सध्रीचीः ॥ ‘ सहस्य सध्रिः' इति सध्रीत्यादेशः । ‘ अञ्चतेश्चोपसंख्यानम्' इति ङीप् । अलोपदीर्घौ। ' वा छन्दसि' इति पूर्वसवर्णदीर्घः ॥ सहाञ्चनाः सहगमना आपः “सिन्धुं समुद्रं भर्तारम् “आयन् आगच्छन् । तत्र दृष्टान्तः । “उशतीरिव यथा कामयमानाः स्त्रियः स्वपतिमभिगच्छन्ति तद्वत् । “जारः शत्रूणां जारयिता “पूर्भित् इन्द्रः “सनात् चिरादेव “आसाम् अपाम् “आरितः प्रेरकत्वेन स्वामी भवति । हे “इन्द्र “अस्मे अस्माकं स्वभूतानि “पार्थिवा पार्थिवानि “वसूनि धनवत्प्रीणयितॄणि हवींषि “पूर्वीः बह्व्यः “सूनृताः वाचः स्तुतिलक्षणाश्च “ते त्वदीयम् “अस्तं गृहम् “आ “जग्मुः आगच्छन्तु । यद्वा अस्मदीयाः स्तुतयस्ते गृहं गच्छन्तु । अस्माकं गृहं त्वदीयानि पार्थिवानि धनान्यभिगच्छन्तु ॥ गमेश्छन्दसि सार्वकालिको लिट् ॥ ॥ ११ ॥
 
}}
 
{{टिप्पणी|
 
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति मनीषिणः ।। - बृहद्देवता ८.३८
 
‘मनीषिणः' ( ऋग्वेद १०. १११, १ ) से आरम्भ तीन सूक्तों ( ऋग्वेद १०. १११-११३ ) में वैरूप ऋषियों ने उस समय इन्द्र का गायन किया जब वह पणियों के विरुद्ध गये ।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१११" इत्यस्माद् प्रतिप्राप्तम्