"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१६:२५, ३ जुलै २००५ इत्यस्य संस्करणं

पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे | दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः || इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन | गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन || इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः | स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य ||

मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम | विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु || पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम | नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम || नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः | अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ||

अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः | शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः || पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः | तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम || दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः | ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम ||

यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम | स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.४६&oldid=1954" इत्यस्माद् प्रतिप्राप्तम्