"ऋग्वेदः सूक्तं १०.१११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९४:
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति मनीषिणः ।। - बृहद्देवता ८.३८
 
‘मनीषिणः' ( ऋग्वेद १०. १११, १ ) से आरम्भ तीन सूक्तों ( ऋग्वेद १०. १११-११३ ) में वैरूप ऋषियों ने उस समय इन्द्र का गायन किया जब वह पणियों के विरुद्ध गये ।
 
 
पुराणेषु अष्टादंष्ट्रऋषेः निकटतमरूपं अष्टावक्रऋषिः अस्ति। देवलस्य शापितरूपं अष्टावक्रः अस्ति। देवलः अर्थात् दैवस्य शान्तिकर्त्ता। किन्तु सः पुरुषार्थरहितः अस्ति, अयं प्रतीयते। सः विरूपः अस्ति। तस्य विरूपता का अस्ति। सः अष्टदिशानां, प्रकृत्याः ज्ञानतः, व्यावहारिकज्ञानतः रहितः अस्ति। यः अष्टदिशानां ज्ञानप्राप्तिविनैव मोक्षं वाञ्छति, तस्य मुक्तिः तदैव भवितुं शक्यते यदा सः स्वाभ्यन्तरे ईश्वरस्य दर्शनं करोति। अन्योपायः अष्टदिशानां ज्ञानप्राप्तिः अस्ति, यथा ऋग्वेदस्य एतेषु सूक्तेषु दृश्यते।
 
[http://puranastudy.angelfire.com/pur_index2/pva26.htm अष्टावक्रोपरि पौराणिकीयाः संदर्भाः]
 
[http://puranastudy.angelfire.com/pur_index2/ashtavakra.htm अष्टावक्रोपरि टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१११" इत्यस्माद् प्रतिप्राप्तम्