"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे ।
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः ॥
Line २२ ⟶ २६:
यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम ।
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४६" इत्यस्माद् प्रतिप्राप्तम्