"ऋग्वेदः सूक्तं १०.१४८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘सुष्वाणासः' इति पञ्चर्चं विंशं सूक्तं वेनपुत्रस्य पृथोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च-- ‘ सुष्वाणासः पृथुर्वैन्यः' इति । गतो विनियोगः ॥
 
 
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।
Line ३४ ⟶ ३६:
 
आ । नः । भर । सुवितम् । यस्य । चाकन् । त्मना । तना । सनुयाम । त्वाऽऊताः ॥१
 
हे “इन्द्र “सुष्वाणासः सोममभिषुतवन्तो वयं त्वां “स्तुमसि स्तुमः । हे “तुविनृम्ण बहुबल बहुधन वा “वाजं चरुपुरोडाशादिलक्षणमन्नं “ससवांसः संभक्तवन्तः “च वयं त्वां स्तुमः । यत एवमतो हेतोः “नः अस्मभ्यं “सुवितं सुष्ठु प्राप्तव्यं शोभनं धनम् “आ “भर आहर प्रयच्छ । “यस्य यद्धनमतिप्रियत्वेन “चाकन् त्वं कामयसे तद्धनमा भरेत्यर्थः । वयं च “त्वोताः त्वया रक्षिताः सन्तः “तना । धननामैतत् । विस्तृतानि धनानि “त्मना आत्मना स्वयमेवान्यनैरपेक्ष्येणैव “सनुयाम तव प्रसादाल्लभेमहि ॥
 
 
Line ४७ ⟶ ५१:
 
गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । बिभृमसि । प्रऽस्रवणे । न । सोमम् ॥२
 
हे “शूर शौर्यवान् “इन्द्र “ऋष्वः महान् दर्शनीयो वा “त्वं “जातः जातमात्र एव “दासीः । उपक्षयकारिणो दासा असुराः । तत्संबन्धिनीः “विशः प्रजाः “सूर्येण सूर्यात्मना "सह्याः अभ्यभवः । तथा “गुहा गुहायां “हितं निहितमत एव “गुह्यम् अदृश्यं वलाख्यमसुरम् “अप्सु उदकेषु "गूढं निगूढं कुयवाख्यं च त्वमभिभूतवानसि । वयमपि “प्रस्रवणे प्रवर्षणे सति । नः संप्रत्यर्थे । संप्रति “सोमं बिभृमसि त्वदर्थं बिभृमः धारयामः ।।
 
 
Line ६० ⟶ ६६:
 
ते । स्याम । ये । रणयन्त । सोमैः । एना । उत । तुभ्यम् । रथऽओळ्ह । भक्षैः ॥३
 
“विप्रः मेधावी “ऋषीणां मन्त्रदर्शिनां “सुमतिं सुष्टुतिं “चकानः कामयमानः “विद्वान् जानन् “अर्यो “वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं “गिरः स्तोतॄन् स्तुतीर्वा “अभ्यर्च । सम्यक्स्तुतमित्यभिपूजय । अपि च “ते वयं “स्याम सर्वदा भवेम “ये “सोमैः त्वां “रणयन्त रमयन्ति । “उत अपि च हे “रथोळ्ह रथैरभ्युह्यमान ॥आ ऊढ ओढः । रथेन ओढो रथोढः । ओमाङोश्च' (पा. सू. ६. १. ९५ ) इति पररूपम् ॥ ईदृशेन्द्र “भक्षैः भक्षणीयैश्चरुपुरोडाशादिभिः सार्धम् “एना इमानि स्तोत्राणि "तुभ्यं त्वदर्थं क्रियन्ते ॥
 
 
Line ७३ ⟶ ८१:
 
तेभिः । भव । सऽक्रतुः । येषु । चाकन् । उत । त्रायस्व । गृणतः । उत । स्तीन् ॥४
 
हे “इन्द्र त्वदर्थम् “इमा इमानि पुरोवर्तीनि “ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि “शंसि अशंसिषत । शस्यन्ते । शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे “शूर शौर्यवन्निन्द्र त्वं “नृणां मनुष्याणां मध्ये “नृभ्यः स्तुत्यादेः नेतृभ्यः “शवः बलं “दाः देहि । अपि च “तेभिः तैः “सक्रतुः समानकर्मा समानप्रज्ञो वा “भव “येषु स्तोतृषु “चाकन् हविरादि कामयसे ॥ ‘कन दीप्तिकान्तिगतिषु' । अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत् । कमेर्वा पूर्ववत् । सिपि ‘मो नो धातोः' इति नत्वम् ॥ “उत अपि च “गृणतः स्तोतॄन “त्रायस्व पालय । “उत अपि च “स्तीन् । स्त्यायतेरेतद्रूपम् । संघीभूय स्थितान् यजमानानपि त्रायस्व ।।
 
 
Line ८७ ⟶ ९७:
आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥५
 
हे “शूर “इन्द्र “पृथ्याः पृथोर्ऋषेर्मम “हवम् आह्वानं “श्रुधि शृणु । "उत अपि च "वेन्यस्य वेनपुत्रस्य मम “अर्कैः मन्त्रैः “स्तवसे स्तूयसे । यकि प्राप्ते व्यत्ययेन शप् । “यः स्तोता “घृतवन्तम् उदकवन्तं “ते तव "योनिं निवासभूमिम् “आ “अस्वाः अभ्यस्वार्षीत् अभ्यष्टौत् ॥ ‘ स्वृ शब्दोपतापयोः' । अस्माल्लुङि तिपि ‘ बहुलं छन्दसि' इतीडभावे हल्याः दिलोपे च रात्सस्य इति सलोपः॥ यद्वा । घृतवन्तमाज्यादिना हविषोपेतं योनिम्। गृहनामैतत् । यज्ञगृहं प्राप्य ते त्वां योऽभिष्टौति तस्य वेन्यस्य अर्कैरित्यन्वयः। अपि च “वक्वाः वक्वानः । वचेः ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । अन्त्यविकारश्छान्दसः । जसि पृषोदरादित्वाद्वर्णलोपः । अन्येऽपि सर्वे स्तोतारः “निम्नैः प्रवणैर्मार्गैः “ऊर्मिर्न उदकसंघ इव “द्रवयन्त । स्तुतिभिस्त्वामेवाभिद्रवन्ति अभिगच्छन्ति ॥ ॥६॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४८" इत्यस्माद् प्रतिप्राप्तम्