"ऋग्वेदः सूक्तं १०.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र होता जातो महान नभोविन नर्षद्वामहान्नभोविन्नृषद्वा सीददपामुपस्थे ।
दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाःविधते तनूपाः ॥१॥
इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमनग्मन्
गुहा चतन्तमुशिजो नमोभिरिछन्तोनमोभिरिच्छन्तो धीराभ्र्गवो.अविन्दनधीरा भृगवोऽविन्दन् ॥२॥
इमं तरितोत्रितो भूर्यविन्ददिछन वैभूवसोभूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः ।
शेव्र्धोशेवृधो जात आ हर्म्येषु नाभिर्युवाभवतिनाभिर्युवा भवति रोचनस्य ॥३॥
मन्द्रं होतारमुशिजो नमोभिः पराञ्चंप्राञ्चं यज्ञं नेतारमध्वराणामनेतारमध्वराणाम्
 
विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥४॥
मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम ।
परप्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणमपुरां दर्माणम्
विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु ॥
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चमधनर्चम् ॥५॥
पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम ।
नि पस्त्यासु तरितत्रित सतभूयन परिवीतोस्तभूयन्परिवीतो योनौ सीददन्तः ।
नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम ॥
अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥६॥
नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः ।
अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन ॥
 
अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
शवितीचयःश्वितीचयः शवात्रासोश्वात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः सोमाः ॥७॥
परप्र जिह्वया भरते वेपो अग्निः परप्र वयुनानि चेतसाप्र्थिव्याःचेतसा पृथिव्याः
तमायवः शुचयन्तं पावकं मन्द्रंहोतारंमन्द्रं होतारं दधिरे यजिष्ठमयजिष्ठम् ॥८॥
दयावाद्यावा यमग्निं पर्थिवीपृथिवी जनिष्टामापस्त्वष्टा भर्गवोयंभृगवो यं सहोभिः ।
ईळेन्यं परथमंप्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रमयजत्रम् ॥९॥
यं तवात्वा देवा दधिरे हव्यवाहं पुरुस्प्र्होपुरुस्पृहो मानुषासोयजत्रममानुषासो यजत्रम्
स यामन्नग्ने सतुवतेस्तुवते वयो धाः परप्र देवयन्यशसः सं हि पूर्वीः ॥१०॥
 
यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम ।
स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४६" इत्यस्माद् प्रतिप्राप्तम्