"ऋग्वेदः सूक्तं १०.१७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८१:
देवानाम् । चित्। तिरः। वशम्॥४॥
 
हे इन्द्र त्वं त्यं सूर्यं सायंसमये पश्चा पश्चात् सन्तं भवन्तं vपुरः"पुरः परेद्युः प्रातःकाले पुरस्तात् कृधि करोषि। लकारव्यत्ययः । कीदृशम् । vदेवानां"देवानां चित् देवानामपि vतिरः"तिरः तिरोहितं तैरपि क्व गत इति दुर्विज्ञातं "वशं कान्तम् ॥ ॥ २९ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७१" इत्यस्माद् प्रतिप्राप्तम्