"ऋग्वेदः सूक्तं १०.४७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
जग्र्भ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपतेवसूनाम |
विद्मा हि तवा गोपतिं शूर गोनामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
सवायुधं सववसं सुनीथं चतुःसमुद्रं धरुनंरयीणाम |
चर्क्र्त्यं शंस्यं भूरिवारमस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
सुब्रह्माणं देववन्तं बर्हन्तमुरुं गभीरं पर्थुबुध्नमिन्द्र |
शरुतर्षिमुग्रमभिमातिषाहमस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
 
सनद्वाजं विप्रवीरं तरुत्रं धनस्प्र्तं शूशुवांसंसुदक्षम |
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनंवाजमिन्द्र |
भद्रव्रातं विप्रवीरं सवर्षामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
पर सप्तगुं रतधीतिं सुमेधां बर्हस्पतिं मतिरछाजिगाति |
य आङगिरसो नमसोपसद्यो.अस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
 
वनीवानो मम दूतास इन्द्रं सतोमाश्चरन्ति सुमतीरियानाः |
हर्दिस्प्र्शो मनसा वच्यमाना अस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
यत तवा यामि दद्धि तन न इन्द्र बर्हन्तं कषयमसमंजनानाम |
अभि तद दयावाप्र्थिवी गर्णीतामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४७" इत्यस्माद् प्रतिप्राप्तम्