"अग्निपुराणम्/अध्यायः १२७" इत्यस्य संस्करणे भेदः

नानाबलानि <poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच(२) वि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४१:
चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥१२७.०१५
स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ।१२७.०१६
शीघ्रः समागमो नास्ति रोगार्तो नौवनैव मुच्यते ॥१२७.०१६
मिथुनं कन्यका मौनी धनुश्च द्विःस्वभावकः ।१२७.०१७
द्विःस्वभावाः शुभाश्चैते सर्वकार्येषु नित्यशः ॥१२७.०१७
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२७" इत्यस्माद् प्रतिप्राप्तम्