"ऋग्वेदः सूक्तं १०.४७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
जग्र्भ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपतेवसूनाम ।
विद्मा हि तवा गोपतिं शूर गोनामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
Line १७ ⟶ २१:
यत तवा यामि दद्धि तन न इन्द्र बर्हन्तं कषयमसमंजनानाम ।
अभि तद दयावाप्र्थिवी गर्णीतामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४७" इत्यस्माद् प्रतिप्राप्तम्