"ऋग्वेदः सूक्तं १.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘मा नः' इति एकादशर्चं चतुर्थं सूक्तम् । षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः । शिष्टाः सप्त जगत्यः । सव्य ऋषिः । इन्द्रो देवता । तथा चानुक्रान्तम्-' मा नोऽन्त्या त्रिष्टुप् षष्ठ्यष्टमी नवमी च' इति । अतिरात्रे प्रथमे पर्याये अच्छावाकशस्त्रे इदं सूक्तम् । तथा च सूत्रितम्-' मा नो अस्मिन्मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या' ( आश्व. श्रौ. ६. ४ ) इति ॥
 
 
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒ः शव॑सः परी॒णशे॑ ।
Line ४७ ⟶ ४९:
 
अक्रन्दयः । नद्यः । रोरुवत् । वना । कथा । न । क्षोणीः । भियसा । सम् । आरत ॥१
 
हे “मघवन् धनवन्निन्द्र “अस्मिन् परिदृश्यमाने “अंहसि पापे “पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च “नः अस्मान् “मा प्रक्षैप्सीरिति शेषः । यस्मात् “ते तव “शवसः बलस्य “अन्तः अवसानं “परीणशे परितो व्याप्तुं “नहि शक्यते । सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः । तस्मात् त्वमन्तरिक्षे वर्तमानः "रोरुवत् अत्यर्थं शब्दं कुर्वन् “नद्यः नदीः "वना तत्संबन्धीन्युदकानि च "अक्रन्दयः शब्दयसि । “क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम। तदुपलक्षितास्त्रयो लोकाः “भियसा त्वद्भयेन "कथा कथं “न “समारत न संगच्छन्ते । त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः ॥ पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृद्भावः । परीणशे । नशतिर्व्याप्तिकर्मा । ‘ कृत्यार्थे तवैकेन् ' इति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम्। नद्यः। द्वितीयार्थे प्रथमा । रोरुवत् । ‘रु शब्दे । यङ्लुगन्तात् लटः शतृ । ‘ अदादिवच्च ' इति वचनात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । ‘ नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कथा । ‘ था हेतौ च च्छन्दसि ' इति किंशब्दात् प्रकारवचने थाप्रत्ययः । तस्य विभक्तिसंज्ञायां • किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । आरत । ‘ ऋ गतौ । ‘ समो गम्युच्छि० ' इत्यात्मनेपदम् । छान्दसे वर्तमाने लङि अदादित्वात् शपो लुक् । झस्य अदादेशः । आडागमो वृद्धिश्च ॥
 
 
Line ६० ⟶ ६४:
 
यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृषऽत्वा । वृषभः । निऽऋञ्जते ॥२
 
हे अध्वर्यो “शाकिने शक्तियुक्ताय “शचीवते प्रज्ञावते “शक्राय इन्द्राय "अर्च एवंविधमिन्द्रं पूजय । किंच स्तुतीः “शृण्वन्तं समीचीनेयं स्तुतिरिति जानन्तं तम् “इन्द्रं “महयन् पूजयन् “अभि “ष्टुहि आभिमुख्येन तस्य स्तोत्रं कुरु । “यः इन्द्रः “धृष्णुना शत्रूणां धर्षकेण “शवसा बलेन “उभे “रोदसी द्यावापृथिव्यौ “न्यृञ्जते नितरां प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' (निरु. ६. २१ ) इति यास्कः। स इन्द्रः “वृषा सेचनसमर्थः “वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन “वृषभः वर्षिता कामानां यद्वा वृष्ट्युदकानाम् ॥ अर्च । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ' इति दीर्घत्वम् । शाकिने । शक्तिः शाकः। शक्लृ शक्तौ । भावे घञ् । मत्वर्थीय इनिः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थी । अभि ष्टुहि । स्तौतेः अदादित्वात् शपो लुक् । ' उपसर्गात्सुनोति इति षत्वम् । ष्टुना ष्टुः' इति ष्टुत्वम् । वृषत्वा । सुपां सुलुक्' इति विभक्तेः आकारः । न्यृञ्जते । ‘ ऋजि भृजी भर्जने ' । इदित्त्वात् नुम् । शपि प्राप्ते व्यत्ययेन शः ॥
 
 
Line ७३ ⟶ ७९:
 
बृहत्ऽश्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरिऽभ्याम् । वृषभः । रथः । हि । सः ॥३
 
हे स्तोतः “दिवे दीप्ताय "बृहते महते इन्द्राय “शूष्यम्। शूषम् इति सुखनाम। तत्र साधु शूष्यम्। तादृशं स्तुतिलक्षणं “वचः “अर्च उच्चारय । “यस्य इन्द्रस्य “धृषतः शत्रून् धर्षयतः "स्वक्षत्रं स्वभूत बलवत् “मनः “धृषत् धृष्टं भवति । “हि “षः स हि स खल्विन्द्रः “बृहच्छ्रवाः प्रभूतयशाः "असुरः शत्रूणां निरसिता । यद्वा । असुः प्राणो बलं वा । तद्वान् । रो मत्वर्थीयः । अथवा। असवः प्राणाः तेन च आपो लक्ष्यन्ते, ‘ प्राणा वा आपः ' ( तै. ब्रा. ३. २. ५. २ ) इति श्रुतेः । तान् राति ददातीति असुरः । “बर्हणा शत्रूणां निबर्हयिता “हरिभ्याम् अश्वाभ्यां “पुरः “कृतः पूजितः “वृषभः कामानां वर्षिता “रथः रंहणशीलः ॥ शूष्यम् । तत्र साधुः' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति ‘ यतोऽनावः' इत्याद्युदात्तस्वाभावे ‘ तित्स्वरितम्' इति स्वरितत्वम् । धृषतः। ‘ ञिधृषा प्रागल्भ्ये' । व्यत्ययेन शः। ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । बृहच्छ्रवाः । बृहत् श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असुरः । ‘ असु क्षेपणे '। ' असेरुरन्' ( उ. सू. १. ४२ ) इति उरन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बर्हणा । सुपां सुलुक्' इति विभक्तेः आकारः । पुरः। ‘पूर्वाधर' इत्यादिना असिप्रत्ययान्तः अन्तोदात्तः ॥
 
 
Line ८६ ⟶ ९४:
 
यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि ॥४
 
हे इन्द्र “त्वं “बृहतः महतः “दिवः द्युलोकस्य "सानु समुच्छ्रितमुपरिप्रदेशं “कोपयः अकम्पयः । “धृषता शत्रूणां धर्षयित्रा “त्मना आत्मना स्वयमेव “शम्बरम् एतत्संज्ञमसुरम् “अवाभिनत् अवधीः । “यत् यदा “व्रन्दिनः शत्रून् जेतुं मृदुभावं प्राप्तान् । यद्वा । वृन्दं समूहः असुरसमूहवतः । “मायिनः मायाविनोऽसुरान् “मन्दिना हृष्टेन “धृषत् “धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं “शितां तीक्ष्णीकृतां “गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिः इति रश्मिनाम् । तद्वतीम् “अशनिं वज्रं “पृतन्यसि तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपयः इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे। ण्यन्तात् लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः । त्मना । मन्त्रेष्वाङ्यादेरात्मनः ' इति आकारलोपः । धृषत् । “सुपां सुलुक् ' इति तृतीयाया लुक् । शिताम् । ‘ शो तनूकरणे'। निष्ठायां ‘शाच्छोरन्यतरस्याम् ' (पा. सू. ७. ४. ४१ ) इति इकारादेशः । पृतन्यसि । पृतनाशब्दात् ‘सुप आत्मनः क्यच् ' । ‘ कव्यध्वरपृतनस्य ' इति अन्तलोपः। प्रत्ययस्वरः ॥
 
 
Line ९९ ⟶ १०९:
 
प्राचीनेन । मनसा । बर्हणाऽवता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि ॥५
 
हे इन्द्र त्वं “रोरुवत् मेघैरत्यर्थं शब्दयन् “श्वसनस्य अन्तरिक्षे श्वसितीति श्वसनो वायुः । तस्य “व्रन्दिनः स्वकिरणैराम्रफलादीन् मृदुभावं प्रापयतः “शुष्णस्य “चित् रसानां शोषयितुरादित्यस्यापि "मूर्धनि उपरिप्रदेशे "वना वनान्युदकानि “यत् यस्मात् “नि "वृणक्षि आवर्जयसि । प्रापयसीत्यर्थः । वायुना सूर्यकिरणैश्च वृष्टा आपः सूर्यस्योपरि पुनरवस्थाप्यन्ते । तदेवावस्थापनमिन्द्रः करोतीत्युपचर्यते । "प्राचीनेन प्रकर्षेण गन्त्रा । अपराङ्मुखेनेत्यर्थः । "बर्हणावता । निबर्हयतीति वधकर्मसु पाठात् बर्हणा शत्रूणां हिंसा तद्वता । एवंभूतेन “मनसा युक्तस्त्वं “यत् यस्मात् "अद्या चित् अद्यापि “कृणवः घर्मकाले सूर्यस्योपरि भौमान् रसानवस्थापयसि वर्षासु च वर्षयसीति । यस्मादेतत् कुरुषे तस्मात् कारणात् “त्वा त्वां “परि उपरि "कः वर्तते न कोऽपीत्यर्थः । अतस्त्वमेव सर्वाधिक इति भावः ॥ वृणक्षि । ‘ वृजी वर्जने'। रौधादिकः । सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । प्राचीनेन । प्रपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः । ‘ विभाषाञ्चे रदिक्स्त्रियाम्' इति स्वार्थे खः । खस्य ईनादेशः । ‘ अचः' इति अकारलोपे “चौ ' इति दीर्घत्वम् । खप्रत्ययस्य सतिशिष्टत्वात् तदादेशस्य उपदेशिवद्भावेन ईकार उदात्तः । अद्या चित् ।' निपातस्य च ' इति दीर्घत्वम् । कृणवः । ‘ कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । लेटि सिपि अडागमः । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः, वकारस्य अकारादेशश्च । तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । गुणावादेशौ । आगमानुदात्तत्वे विकरणस्वरः । अत्र निरुक्तं - ' व्रन्दी व्रन्दतेर्मृदूभावकर्मणः । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः शुष्णस्यादित्यस्य च शोषयितू रोरूयमाणो वनानीति वा धनानीति वा ' (निरु. ५.१५-१६ ) इति । धनानीति पक्षे मेघस्य धनानीति व्याख्येयम् ॥ ॥ १७ ॥
 
 
Line ११२ ⟶ १२४:
 
त्वम् । रथम् । एतशम् । कृत्व्ये । धने । त्वम् । पुरः । नवतिम् । दम्भयः । नव ॥६
 
हे इन्द्र “त्वं नर्यादीन् त्रीन् राज्ञः “आविथ ररक्षिथ । तथा हे “शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा “त्वं “वय्यं वय्यकुलजं तुर्वीतिनामानं राजानम् आविथ इत्येव । अपि च “त्वं “रथं रंहणस्वभावम् एतत्संज्ञमृषिम् “एतशम् एतत्संज्ञकं “धने धननिमित्ते संग्रामे “कृत्व्ये कर्तव्ये सति आविथेति शेषः । यद्वा पूर्वोक्तानां राज्ञां रथम् । एतशः इति अश्वनाम । एतशम् अश्वं च ररक्षिथेति योज्यम् । तथा “त्वं शम्बरस्य “नवतिं “नव नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “दम्भयः व्यनीनशः ॥ एतशम् । एति गच्छतीति एतशः । इण् गतौ '। इणस्तशन्तशसुनौ ' (उ. सू. ३. ४२९) इति तशन्प्रत्ययः । गुणः । कृत्व्ये । कर्तव्ये इत्यस्य शब्दस्य वर्णविकारः पृषोदरादित्वात् ॥
 
 
Line १२५ ⟶ १३९:
 
उक्था । वा । यः । अभिऽगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥७
 
“स “घ स खलु "जनः जातः “राजा राजमानः “सत्पतिः सतां पालयिता यजमानः “शूशुवत् आत्मानं वर्धयति । “यः इन्द्रं “प्रति “रातहव्यः दत्तहविष्कः सन् “शासम् इन्द्रकर्तृकमनुशासनं यद्वा तस्य स्तुतिम् “इन्वति व्याप्नोति । “उक्था “वा उक्थानि शस्त्राणि वा “यः स्तोता “राधसा हविर्लक्षणेनान्नेन सह “अभिगृणाति तस्याभिमुखीकरणाय शंसति “अस्मै स्तोत्रे “दानुः अभिमतफलप्रदातेन्द्रः “उपरा उपरान् मेघान् । उपरः इति मेघनाम । स च यास्केनैवं निरुक्तः- ‘ उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा ' (निरु. २. २१) इति । तान् मेघान् “दिवः सकाशात् “पिन्वते सेचयति दोग्धीति यावत् ॥ घ। ‘ ऋचि तुनुघ' इत्यादिना दीर्घः । सत्पतिः । सतां पतिः सत्पतिः । ‘ पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शूशुवत् । ‘टुओश्वि गतिवृद्धयोः' । ण्यन्तात् वर्तमाने लुङि च्लेः चङादेशे ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' ( पा. म. ६. १. १७. २) इति अन्तरङ्गमपि वृद्ध्यादिकं बाधित्वा ‘णौ च संश्चङोः' ( पा. सू. ६. १. ३१ ) इति संप्रसारणम् । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावे द्विर्वचनादि । उवङादेशः । रातहव्यः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शासम् । शासु अनुशिष्टौ ' इत्यस्मात् भावे घञि ‘ कर्षात्वतः । इत्यन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगण इत्युक्तम् । यद्वा । ‘ शंसु स्तुतौ ' इत्यस्मात् घञि व्यत्ययेन नलोपः । इन्वति । ‘ इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अभिगृणाति । 'गॄ शब्दे'। क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । पूर्ववत् निघाताभावः । उपरा। ‘सुपां सुलुक् ' इति शसः पूर्वसवर्णदीर्घत्वम् । पिन्वते । ‘ पिवि मिवि णिवि सेचने'। व्यत्ययेन आत्मनेपदम् ॥
 
 
Line १३८ ⟶ १५४:
 
ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च ॥८
 
इन्द्रस्य “क्षत्रं बलम् "असमं न केनचित् समम् । सर्वाधिकमित्यर्थः । तथा “मनीषा बुद्धिश्च “असमा न कस्यापि बुद्ध्या समाना । सर्वं वस्तु विषयीकरोतीत्यर्थः । नेमे इति सर्वनामशब्दः एतच्छब्दसमानार्थः। “नेमे एते “सोमपाः सोमस्य पातारो यजमानाः "अपसा कर्मणा “प्र “सन्तु प्रवृद्धा भवन्तु । हे "इन्द्र "ते तव “ददुषः हविर्दत्तवन्तः "ये त्वदीयं “महि महत् “क्षत्रं बलं “स्थविरं स्थूलं प्रवृद्धं “वृष्ण्यं वृषत्वं पुंस्त्वं च "वर्धयन्ति प्रवृद्धं कुर्वन्ति । यद्वा । ददुषो यजमानेभ्यो यागफलं दत्तवतः तवेति योजनीयम् ॥ नेमे । सर्वनामत्वात् जसः शीभावे (पा. सू. ७. १. १७) गुणः । ‘ त्वसमसिमनेमेत्यनुच्चानि ' (फि. सू. ७८ ) इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ददुषः । ददातेर्लिटः क्वसुः । जसो व्यत्ययेन शसादेशः । ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' इति इडागमात् पूर्वमेव संप्रसारणम् । “ शासिवसिघसीनां च ' इति षत्वम् । प्रत्ययस्वरः । महि । महेरौणादिकः इन्प्रत्ययः । स्थविरम् ।' अजिरशिशिर ' ( उ. सू. १. ५३ ) इत्यादिना तिष्ठतेः किरच्प्रत्ययान्तो निपातितः ॥
 
 
Line १५१ ⟶ १६९:
 
वि । अश्नुहि । तर्पय । कामम् । एषाम् । अथ । मनः । वसुऽदेयाय । कृष्व ॥९
 
हे इन्द्र तुभ्येत् तुभ्यमेव “चमसाः । चम्यन्ते भक्ष्यन्ते इति चमसाः सोमः। “एते सोमाः त्वदर्थं संपादिताः । कीदृशा इत्याह । “बहुलाः प्रभूताः "अद्रिदुग्धाः अद्रिभिर्ग्रावभिरभिषुताः “चमूषदः चमूषु चमसेष्ववस्थिताः “इन्द्रपानाः इन्द्रस्य पानेन सुखकराः । अतस्वं तान् “व्यश्नुहि व्याप्नुहि । व्याप्य च “एषां त्वदीयानामिन्द्रियाणां "कामम् अभिलाषं तैः “तर्पय पूरयेति यावत् । “अथ अनन्तरं “वसुदेयाय अस्मभ्यमभिमतधनप्रदानाय त्वदीयं “मनः “कृष्व कुरुष्व ॥ तुभ्य । छान्दसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम्। चमूषदः । ‘ चमु अदने ' । चमन्त्यनेनेति चमूः । ‘ कृषिचमितनि° ( उ. सू. १. ८१ ) इत्यादिना औणादिकः उप्रत्ययः । चमूषु सीदन्तीति चमूषदः । सत्सूद्विष° ' इत्यादिना क्विप् । पूर्वपदात्' (पा. सू. ८. ३. १०६ ) इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्रपानाः । ‘ कर्मणि च येन संस्पर्शात् । ( पा. सू. ३. ३. ११६ ) इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम्। वसुदेयाय । ‘ डुदाञ् दाने'। अस्मात् ' अचो यत्' इति भावे यत् ।' ईद्यति' ( पा. सू. ६. ४. ६५ ) इति ईकारादेशः । गुणः । यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृञ करणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
 
 
Line १६४ ⟶ १८४:
 
अभि । ईम् । इन्द्रः । नद्यः । वव्रिणा । हिताः । विश्वाः । अनुऽस्थाः । प्रवणेषु । जिघ्नते ॥१०
 
“अपां वृष्ट्युदकानां “धरुणह्वरम् । धरुणशब्दो धारावचनः । धारानिरोधकं “तमः अन्धकारम् “अतिष्ठत् । अयमेवार्थः स्पष्टीक्रियते । “वृत्रस्य लोकत्रयावरितुरसुरस्य “जठरेषु उदरप्रदेशेषु “अन्तः मध्ये “पर्वतः पर्ववान् मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वात् वृष्ट्युदकमप्यावृतमित्युच्यते । “ईम् इमाः पूर्वोक्ताः “नद्यः नदीः अपः । नदनात् नद्यः इति व्युत्पत्त्या नदीशब्देन आप उच्यन्ते । “वव्रिणा आवरकेण वृत्रेण “हिताः पिहिताः “विश्वाः व्यापिनीः “अनुष्ठाः अनुक्रमेण तिष्ठन्तीः एवंविधा अपः “इन्द्रः “प्रवणेषु निम्नेषु भूप्रदेशेषु “अभि "जिघ्नते अभिगमयति ॥ वव्रिणा । वृञ् वरणे' इत्यस्मात् ‘ आदृगमहनजनः' इति किप्रत्ययः । लिड्वद्भावात् द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । ‘ आतश्चोपसर्गे ' इति तिष्ठतेः कप्रत्ययः । 'उपसर्गात्सुनोति' ' इति षत्वम् । जिघ्नते । हन्तेर्गत्यर्थात् व्यत्ययेनात्मनेपदम् । ‘बहुलं छन्दसि' इति शपः श्लुः । ‘अर्तिपिपर्त्योश्च, बहुलं छन्दसि' ( पा. सू. ७. ४. ७७-७८ ) इति अभ्यासस्य इत्वम् ॥
 
 
Line १७७ ⟶ १९९:
 
रक्ष । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुऽअपत्यै । इषे । धाः ॥११
 
हे “इन्द्र “सः त्वम् “अस्मे अस्मासु “द्युम्नं यशः “अधि “धाः अधिनिधेहि । कीदृशमित्याह । “शेवृधम् । शं शमनम् । रोगाणां शमने सति यत् वर्धते तादृशम् । तथा “महि महत् “जनाषाट् शत्रुजनानामभिभवितृ “तव्यं प्रवृद्धं “क्षत्रं बलं च अधि धा इति शेषः । किंच हे इन्द्र “नः अस्मान् “मघोनः धनवतः कृत्वा "रक्ष पालय । “सूरीन विदुषोऽन्यानपि “पाहि पालय । तथा “राये धनाय “च “स्वपत्यै शोभनपुत्रयुक्ताय “इषे अन्नाय “च “नः अस्मान् “धाः धेहि स्थापय ॥ धाः ।। ‘ छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङि • गातिस्था° ' इति सिचो लुक् । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अस्मे । ‘सुपां सुलुक् ' इति अस्मच्छब्दात् सप्तम्याः शेआदेशः । जनाषाट् । जनान् सहते इति जनाषाट् । छन्दसि सहः' ( पा. सू. ३. २. ६३ ) इति ण्विः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सहेः साडः सः ' ( पा. सू. ८. ३. ५६) इति षत्वम् । अन्येषामपि दृश्यते ' इति पूर्वपददीर्घः । तव्यम् । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । ‘ अचो यत्' इति यत् । गुणे ‘ धातोस्तन्निमित्तस्यैव ' ( पा. सू. ६. १. ८०) इति अवादेशः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । रक्ष । ‘रक्ष पालने'। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। ‘ द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । मघोनः । ‘ श्वयुवमघोनामतद्धिते ' इति शसि संप्रसारणम् । पाहि । अदादित्वात् शपो लुक् । हेः अपित्त्वात् तस्यैव स्वरः शिष्यते । मघोनः इत्यस्य वाक्यान्तरगतत्वात् निघाताभावः । स्वपत्यै । शोभनान्यपत्यानि यस्याः सा तथोक्ता । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । “ जसादिषु च्छन्दसि वावचनम्' इति ' याडापः ' ( पा. सू. ७. ३. ११३ ) इति याडागमाभावे ' वृद्धिरेचि' (पा. सू. ६. १, ८८ ) इति वृद्धिः ॥ ॥ १८ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५४" इत्यस्माद् प्रतिप्राप्तम्