"पञ्चविंशब्राह्मणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १२:
इष ऊर्ज आयुषे वर्चसे च
1.2
युनज्मि ते पृथिवीमग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विमृजःविभृजः सूर्यस्य
ऋतस्य सदने सीदामि
ऋतपात्रमसि
पङ्क्तिः २०:
वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्वपवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मामायुषेममायुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय
1.3
वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहा
"https://sa.wikisource.org/wiki/पञ्चविंशब्राह्मणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्