"ऋग्वेदः सूक्तं १.८०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
 
{{सायणभाष्यम्|
' इत्था ' इति षोडशर्चं सप्तमं सूक्तं गोतमस्यार्षमैन्द्रं पङ्क्तिच्छन्दस्कम् । अनुक्रान्तं च - ' इत्था षोळशैन्द्रं पाङ्क्तं हि । हिशब्दप्रयोगात् तुह्यादिपरिभाषया इदमुत्तरे च द्वे पङ्क्तिच्छन्दस्के। पृष्ठ्यषडहस्य पञ्चमेऽहनि मरुत्वतीये इदं सूक्तम्। सूत्रितं च-अवितासीत्था हीन्द्र पिब तुभ्यमिति मरुत्वतीयम्' (आश्व. श्रौ. ७. १२ ) इति । चतुर्विंशेऽहनि अच्छावाकस्याद्यस्तृचो वैकल्पिकोऽनुरूपः । ‘होत्रकाणाम् ' इति खण्डे सूत्रितम् - ' इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी ' ( आश्व. श्रौ. ७. ४) इति । महाव्रते निष्केवल्यस्य दक्षिणपक्षे ' इत्था हि ' इत्येका । तथैव पञ्चमारण्यके सूत्रितम् -' इत्था हि सोम इन्मद इति पङ्क्तिः ' ( ऐ. आ. ५. २. २ ) इति ॥
 
 
इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् ।
Line ५६ ⟶ ५८:
 
शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वऽराज्यम् ॥१
 
हे "शविष्ठ अतिशयेन बलवन् "वज्रिन् वज्रवन्निन्द्र "इत्था "हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव “मदे मदकरे हर्षकरे "सोमे त्वया पीते सति “ब्रह्मा ब्राह्मणः स्तोता "वर्धनं तव वृद्धिकरं स्तोत्रं “चकार अनेन सूक्तेन कृतवान् । "इत् इत्येतत् पादपूरणम् । अतस्त्वम् "ओजसा बलेन “पृथिव्याः सकाशात् "अहिम् आगत्य हन्तारं वृत्रं "निः "शशाः निःशेषेण अशाः । मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशात् निरगमयः इत्यर्थः । किं कुर्वन् । "स्वराज्यं स्वस्य राज्यं राजत्वम् "अनु अनुलक्ष्य "अर्चन् पूजयन् स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः॥ शशाः । ‘ शासु अनुशिष्टौ । लङि लुकि प्राप्ते ' बहुलं छन्दसि ' इति शपः श्लुः । स्वराज्यम् । राज्ञो भावः कर्म वा राज्यम्। ‘ पत्यन्तपुरोहितादिभ्यो यक्' इति यक्। तत्र हि ' राजासे' (पा. सू. ५. १. १२८ ग. ) इति पठ्यते । स्वस्य राज्यं स्वराज्यम् ।' अकर्मधारये राज्यम् ' (पा. सू. ६. २. १३०) इत्युत्तरपदाद्युदात्तत्वम् ॥
 
 
Line ६९ ⟶ ७३:
 
येन । वृत्रम् । निः । अत्ऽभ्यः । जघन्थ । वज्रिन् । ओजसा । अर्चन् । अनु । स्वऽराज्यम् ॥२
 
हे इन्द्र "त्वा त्वां "सः "सोमः “अमदत् अमदयत् हर्षं प्रापयत्। कीदृशः सोमः । "वृषा सेचनस्वभावः “मदः मदकरो हर्षकारी “श्येनाभृतः श्येनरूपमापन्नया पक्ष्याकारया गायत्र्या दिवः सकाशादाहृतः "सुतः अभिषुतः । हे “वज्रिन् वज्रवन्निन्द्र “येन पीतेन सोमेन “ओजसा बलकरेण “अद्भ्यः अन्तरिक्षसकाशात् "वृत्रं "निः "जघन्थ हतवानसि । अन्यत् पूर्ववत् ॥ अमदत्। मदी हर्षे'। अस्मात् णिचि • मदी हर्षग्लपनयोः' इति घटादिषु पाठात् मित्त्वे सति ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । लङि ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ' णेरनिटि ' इति णिलोपः। अद्भ्यः । आप इत्यन्तरिक्षनाम । अप भि ' ( पा. सू. ७. ४. ४८ ) इति पकारस्य तत्वम् । जघन्थ । क्रादिनियमप्राप्तस्य इटः ‘ उपदेशेऽत्वतः' इति प्रतिषेधः । ‘ अभ्यासाच्च' इति हकारस्य घत्वम् । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥
 
 
Line ८२ ⟶ ८८:
 
इन्द्र । नृम्णम् । हि । ते । शवः । हनः । वृत्रम् । जयाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥३
 
हे 'इन्द्र "प्रेहि प्रकर्षेण गच्छ। "अभीहि । हन्तव्यान् शत्रूनाभिमुख्येन प्राप्नुहि । प्राप्य च “धृष्णुहि । तान् शत्रूनभिभव । "ते तव "वज्रः "न "नि "यंसते शत्रुभिर्न नियम्यते अप्रतिहतगतिरित्यर्थः । तथा “ते “शवः त्वदीयं बलं "नृम्णं नृणां पुरुषाणां नामकमभिभावकं "हि यस्मादेवं तस्मात् "वृत्रम् असुरं मेघं वा "हनः जहि । ततोऽनन्तरं तेन निरुद्धाः "अपः उदकानि "जयाः जय । वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः । अन्यत् समानम् ॥ यंसते । यमेः कर्मणि लेटि ‘ सिब्बहुलम्” इति सिप् । ‘लेटोऽडाटौ' इति अडागमः। हनः । लोडर्थे छान्दसो लङ । बहुलं छन्दसि ' इति शपो लुगभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वात् निघाताभावः । जयाः । जयतेर्लेटि आडागमः । पूर्ववत्स्वरः ।।
 
 
Line ९५ ⟶ १०३:
 
सृज । मरुत्वतीः । अव । जीवऽधन्याः । इमाः । अपः । अर्चन् । अनु । स्वऽराज्यम् ॥४
 
हे "इन्द्र "भूम्याः "अधि भूलोकस्योपरि "वृत्रं "निः "जघन्थ निःशेषेण हतवानसि । तथा “दिवः द्युलोकात् "निः जघन्थ । हत्वा च "इमाः “अपः वृष्ट्युदकानि "अव "सृज अधः पातय । कीदृशीरपः । "मरुत्वतीः मरुद्भिः संयुक्ताः "जीवधन्याः जीवाः प्राणिनो धन्यास्तृप्ता याभिस्ताः । अन्यत् समानम् ॥
 
 
Line १०८ ⟶ ११८:
 
अभिऽक्रम्य । अव । जिघ्नते । अपः । सर्माय । चोदयन् । अर्चन् । अनु । स्वऽराज्यम् ॥५
 
“हीळितः क्रुद्धः "इन्द्रः "अभिक्रम्य आभिमुख्येन गत्वा "दोधतः भृशं कम्पमानस्य “वृत्रस्य “सानुं समुच्छ्रितं हनुप्रदेशं "वज्रेण “अव "जिघ्नते प्रहरति । किं कुर्वन् । "अपः वृष्ट्युदकानि "सर्माय सरणाय निर्गमनाय “चोदयन् प्रेरयन् ॥ दोधतः । ‘धूञ् कम्पने'। अस्मात् यङ्लुगन्तात् शतरि अन्त्यलोपश्छान्दसः ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । हीळितः । ‘हेडृ होडृ अनादरे '। ‘ हेळते' ( निं. २. १२. २ ) इत्येतत् क्रुध्यतिकर्मसु पठितम् । अस्मान्निष्ठायां वर्णव्यापत्त्या ईकारः । जिघ्नते । हन्तेर्लटि व्यत्ययेन आत्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ' इति शपः श्लुः । ‘ इत्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । ‘गमहन' इत्यादिना उपधालोपः । समाय । ‘ सृ गतौ । “ अर्तिस्तुसु ' इत्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ २९ ॥
 
 
Line १२१ ⟶ १३३:
 
मन्दानः । इन्द्रः । अन्धसः । सखिऽभ्यः । गातुम् । इच्छति । अर्चन् । अनु । स्वऽराज्यम् ॥६
 
इन्द्रः "शतपर्वणा शतसंख्याकधाराभिर्युक्तेन "वज्रेण "सानौ “अधि "नि "जिघ्नते । अधिः सप्तम्यर्थानुवादी । समुच्छ्रिते वृत्रस्य कपोलादौ स्थाने नितरां हिनस्ति । स च "इन्द्रः "मन्दानः मन्दमानः स्तूयमानः सन् 'सखिभ्यः समानख्यानेभ्यः स्तोतृभ्यः "अन्धसः अन्नस्य "गातुं मार्गमुपायम् "इच्छति । अन्यत् पूर्ववत् ॥ मन्दानः । मदि स्तुतौ ' । कर्मणि शानचि यक्। छन्दस्युभयथा' इति शानच आर्धधातुकत्वात् अतोलोपयलोपौ । अनुदात्तेतः परत्वात् शानचो लसार्वधातुकानुदात्तत्वे सति यक एवोदात्तत्वम् । अनुदात्ते शानचि तस्य यको लोपे सति उदात्तनिवृत्तिस्वरेण शानच उदात्तत्वं प्राप्नोति । एवं तर्हि शानच आर्धधातुकत्वादेव लसार्वधातुकानुदात्तत्वाभावे चित्स्वर एवावशिष्यते ॥
 
 
Line १३४ ⟶ १४८:
 
यत् । ह । त्यम् । मायिनम् । मृगम् । तम् । ऊं इति । त्वम् । मायया । अवधीः । अर्चन् । अनु । स्वऽराज्यम् ॥७
 
अद्रिरिति मेघनाम । हे "अद्रिवः वाहनरूपमेघयुक्त "वज्रिन् वज्रवन् "इन्द्र "तुभ्यमित् षष्ठ्यर्थे चतुर्थी । तवैव "वीर्यं सामर्थ्यम् "अनुत्तं शत्रुभिरतिरस्कृतम् । "यद्ध यस्मात् खलु "मायिनं मायाविनं “त्यं तं प्रसिद्धं वञ्चयितारम् । लोकोपद्रवकारिणमित्यर्थः । 'मृगं मृगरूपमापन्नं "तं वृत्रं “त्वम् अपि "मायया एव "अवधीः हतवानसि ॥ अनुत्तम् । 'नसत्तनिषत्त° ' इति निपातनात् निष्ठानत्वाभावः । अवधीः । हन्तेः ‘लुङि च ' इति वधादेशः । स चोदन्तः । तस्य अतो लोपे सति स्थानिवद्भावात् सिचि वृद्ध्यभावः ॥
 
 
Line १४७ ⟶ १६३:
 
महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । ते । बलम् । हितम् । अर्चन् । अनु । स्वऽराज्यम् ॥८
 
हे इन्द्र "ते तव "वज्रासः वज्राः त्वत्सकाशान्निर्गतान्यायुधानि "नाव्याः नावा तार्याः "नवतिं नवतिसंख्याका वृत्रेण निरुद्धा नदीः "अनु उपलक्ष्य "वि "अस्थिरन विविधम् अस्थिषत। सर्वत्र व्याप्य वर्तमानं वृत्रं हन्तुं तव वज्र एकोऽप्यनेक इवासीदित्यर्थः । किं च "इन्द्र "ते तव "वीर्यं "महत् प्रभूतम् । अन्यैरजेयमित्यर्थः । तथा “ते "बाह्वोः त्वदीययोर्हस्तयोः “बलं "हितं निहितम् । त्वदीयौ बाहू अप्यतिशयेन बलिनावित्यर्थः । अन्यत् पूर्ववत् ॥ अस्थिरन् । तिष्ठतेर्लुङि • समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । मन्त्रे घस' ' इति च्लेर्लुक् । स्थाघ्वोरिच्च' (पा. सू. १. २. १७ ) इति इत्वम् । व्यत्ययेन झस्य रनादेशः। नाव्याः । ‘ नौवयोधर्म' (पा. सू. ४. ४. ९१ ) इत्यादिना यत् । ‘ यतोऽनावः' इति पर्युदासात् ‘तित्स्वरितम्' इति स्वरितत्वम् । बाह्वोः । उदात्तयणः' इति विभक्त्युदात्तत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८०" इत्यस्माद् प्रतिप्राप्तम्