"ऋग्वेदः सूक्तं १०.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
जग्र्भ्माजगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपतेवसूनामवसुपते वसूनाम्
विद्मा हि तवात्वा गोपतिं शूर गोनामस्मभ्यंचित्रंगोनामस्मभ्यं वर्षणंचित्रं वृषणं रयिं दाः ॥१॥
सवायुधंस्वायुधं सववसंस्ववसं सुनीथं चतुःसमुद्रं धरुनंरयीणामधरुणं रयीणाम्
चर्क्र्त्यंचर्कृत्यं शंस्यं भूरिवारमस्मभ्यंचित्रंभूरिवारमस्मभ्यं वर्षणंचित्रं वृषणं रयिं दाः ॥२॥
सुब्रह्माणं देववन्तं बर्हन्तमुरुंबृहन्तमुरुं गभीरं पर्थुबुध्नमिन्द्रपृथुबुध्नमिन्द्र
श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥३॥
शरुतर्षिमुग्रमभिमातिषाहमस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
सनद्वाजं विप्रवीरं तरुत्रं धनस्प्र्तंधनस्पृतं शूशुवांसंसुदक्षमशूशुवांसं सुदक्षम्
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यंचित्रंसत्यमस्मभ्यं वर्षणंचित्रं वृषणं रयिं दाः ॥४॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनंवाजमिन्द्रशतिनं वाजमिन्द्र
भद्रव्रातं विप्रवीरं सवर्षामस्मभ्यंचित्रंस्वर्षामस्मभ्यं वर्षणंचित्रं वृषणं रयिं दाः ॥५॥
प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।
य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥६॥
वनीवानो मम दूतास इन्द्रं सतोमाश्चरन्तिस्तोमाश्चरन्ति सुमतीरियानाः ।
हर्दिस्प्र्शोहृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रंव्र्षणंचित्रं वृषणं रयिं दाः ॥७॥
यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् ।
अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥८॥
 
सनद्वाजं विप्रवीरं तरुत्रं धनस्प्र्तं शूशुवांसंसुदक्षम ।
दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनंवाजमिन्द्र ।
भद्रव्रातं विप्रवीरं सवर्षामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
पर सप्तगुं रतधीतिं सुमेधां बर्हस्पतिं मतिरछाजिगाति ।
य आङगिरसो नमसोपसद्यो.अस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
 
वनीवानो मम दूतास इन्द्रं सतोमाश्चरन्ति सुमतीरियानाः ।
हर्दिस्प्र्शो मनसा वच्यमाना अस्मभ्यं चित्रंव्र्षणं रयिं दाः ॥
यत तवा यामि दद्धि तन न इन्द्र बर्हन्तं कषयमसमंजनानाम ।
अभि तद दयावाप्र्थिवी गर्णीतामस्मभ्यंचित्रं वर्षणं रयिं दाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४७" इत्यस्माद् प्रतिप्राप्तम्