"ऋग्वेदः सूक्तं ३.१२" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
No edit summary
पङ्क्तिः ९:
}}
<poem><span style="font-size: 14pt; line-height:200%">इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
 
 
<div class="verse">
<pre>
इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
अस्य पातं धियेषिता ॥१॥
इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
Line ३१ ⟶ २७:
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
तद्वां चेति प्र वीर्यम् ॥९॥
</span></poem>
 
 
{{सायणभाष्यम्|
‘इन्द्राग्नी' इति नवर्चं द्वादशं सूक्तं वैश्वामित्रमैन्द्राग्नम् । तथा चानुक्रम्यते - इन्द्राग्नी ऐन्द्राग्नम्' इति । ‘ गायत्रं तु ' इति तु शब्दादिदमपि सूक्तं गायत्रम् । इन्द्राग्नी देवता । आभिप्लविकेष्वहःसु प्रातःसवनेऽच्छावाकशस्त्रे अवापार्थमिदं सूक्तम्। 'अभिप्लवपृष्यािनहानि' इति खण्डे सृत्रितम् ‘ इन्द्राग्नी गतं ता हुवे ययोरिदम् ' ( आश्व, श्रौ. ७. ५) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘ इन्द्राग्नी आ गतम्' इति स्तोत्रियस्तृचः । तस्यैवाच्छावाकस्याद्या शस्त्रयाज्या । ‘इन्द्राग्नी आ गतं सुतमिति याज्या ' ( आश्व. श्रौ. ५. १० ) इति सूत्रितत्वात् । चतुर्विंशेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे 'इन्द्राग्नी आ गतं सुतम् ' इति षळहस्तोत्रियः । ‘ इन्द्राग्नी आ गतं सुतमिन्द्रे अग्ना नमो बृहत् ' (आश्व. श्रौ. ७. २) इति सूत्रितम्। अग्निष्टोमाच्छावाकशस्त्रे ‘तोशा वृत्रहणा हुवे' इत्याद्यास्तिस्रः । सूत्रितं च--- तोशा वृत्रहणा हुव इति तिस्रः ' ( आश्व. श्रौ. ५. १०) इति । अग्निष्टोमेऽच्छावाकशस्त्रे ‘इन्द्राग्नी अपसस्परि' इत्यनुरूपः । सूत्रितं च- ‘ इन्द्राग्नी आ गतं सुतमिन्द्राग्नी अपसस्परि' ( आश्व. श्रौ. ५. १० ) इति ॥
 
 
इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् ।
 
अ॒स्य पा॑तं धि॒येषि॒ता ॥१
 
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।
 
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥१
 
इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःऽभिः । नभः । वरेण्यम् ।
 
अस्य । पातम् । धिया । इषिता ॥१
 
इन्द्रश्चाग्निश्च “इन्द्राग्नी हे देवौ "सुतम् अभिषवादिसंस्कारैः संस्कृतमत एव "वरेण्यं वरणीयं संभजनीयम् इमं सोमं प्रति "गीर्भिः अस्मदीयाभिः स्तुतिरूपाभिर्वाग्भिराहूतौ सन्तौ "नभः नभसः स्वर्गस्थानात् “आ “गतम् आगच्छतम् । आगत्य च "धिया अस्माभिः क्रियमाणे कर्मणि “इषिता प्रेरितौ युवाम् "अस्य "पातम् इमं सोमं पिबतम् । यद्वा धिया अस्मदीयया बुद्ध्या इषितौ प्राप्तौ अस्मद्भक्त्या प्रेरितौ युवामिमं सोमं पिबतम् ॥ इन्द्राग्नी । इन्द्रश्चाग्निश्च ‘ द्वन्द्वे घि' ( पा. सू. २.२.३२ ) इत्यग्निशब्दस्य पूर्वनिपाते प्राप्ते अजाद्यदन्तम् ( पा, सू. २. २. ३३ ) इतीन्द्रशब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिकस्वरः । गतम् । 'गम्लृ सृप्लृ गतौ'। ‘ बहुलं छन्दसि ' इति शपो लुकि सति ‘ अनुदात्तोपदेश' इत्यादिना मकारलोपः । निघातः । वरेण्यम् । वृङ संभक्तौ । ‘ वृङ एण्यः । वृषादित्वाद्युदात्तः । पातम् ।' पा पाने । ‘ सर्वेविधयश्छन्दसि विकल्प्यन्ते' इति न पिबादेशः । इषिता । इष गतौ ' इत्यस्माद्धातोर्निष्ठायां ‘तीषसह ' इतीडागमः। ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥
 
 
इन्द्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।
 
अ॒या पा॑तमि॒मं सु॒तम् ॥२
 
इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः ।
 
अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥२
 
इन्द्राग्नी इति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः ।
 
अया । पातम् । इमम् । सुतम् ॥२
 
हे "इन्द्राग्नी “जरितुः स्तोतुः "सचा स्वर्गादिलक्षणफलप्राप्तौ सहायभूतः "यज्ञः ज्योतिष्टोमादियज्ञसाधनभूतः "चेतनः इन्द्रियाणां चेतयिताप्यायनकारी सन् असौ सोमः "जिगाति युवाम् अभिगच्छति । "अया अस्मदीयस्तुतिलक्षणयानया वाचाहूतौ सन्तौ "सुतम् अभिषवादिसंस्कारोपेतम् “इमं सोमं "पातं पिबतम् ॥ जिगाति । • गा स्तुतौ ' इत्ययं धातुरत्र गमने वर्तते । छन्दसि जुहोत्यादिः । ‘ बहुलं छन्दसि ' इत्यभ्यासस्येत्वम् । निघातः । चेतनः । ‘चिती संज्ञाने' । कर्तरि बहुलवचनाल्ल्युट्। ‘ लिति' इत्याद्युदात्तत्वम् । अया। इदंशब्दस्य तृतीयायाः ‘ सुपां सुलुक्° ' इति याजादेशः । अनादेशप्राप्तौ हलि लोपः । पातम् ।' पा पाने '। निघातः ॥
 
 
इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।
 
ता सोम॑स्ये॒ह तृ॑म्पताम् ॥३
 
इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ ।
 
ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥३
 
इन्द्रम् । अग्निम् । कविऽछदा । यज्ञस्य । जूत्या । वृणे ।
 
ता । सोमस्य । इह । तृम्पताम् ॥३
 
"यज्ञस्य यज्ञसाधनभूतस्य सोमस्य “जूत्या । जूतिः प्रेरणम् सोमस्तावत् यजमानं प्रेरयति । साधनमुपलभ्य तत्साध्यक्रतौ यजमानः प्रवर्तत इति हि तस्य प्रेरकत्वम् । तया प्रेरणरूपया जूत्या प्रेरितोऽहं “कविच्छदा कवीनां स्तोतॄणामुचितफलप्रदानेनोपच्छन्दकौ° “इन्द्रमग्निं च युवां “वृणे सोमपानार्थमिह कर्मण्यागच्छतमिति संभजे। “ता आगतौ च ताविन्द्राग्नी "इह कर्मणि "सोमस्य सोमपानेन “तृम्पतां तृप्यताम् ॥ इन्द्रम् । इदि परमैश्वर्ये 'इत्यस्माद्धातोः ‘ऋजेन्द्राग्र° ' इति रन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तत्वम् । कविच्छदा ।' छदि अपवारणे'। अस्मात् क्विप् । ‘सुपां सुलुक् ' इति सुपो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जूत्या । ‘ जू' इति सौत्रो धातुः । अस्मात् ‘ °उदात्तः ' इत्यनुवृत्तौ ‘ ऊतियूतिजूति' इत्यादिना निपातनादन्तोदात्तत्वम् । “ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । वृणे ।' वृङ् संभक्तौ । श्नाप्रत्ययः । ‘ टित आत्मनेपदानाम्° ' इति ‘टेरेत्वम्।। निघातः । ता । ‘ सुपां सुलुक् ' इति डादेशः । सोमस्य । षुञ् अभिषवे'। अस्मात् “ अर्तिस्तुसुहुसृधृक्षि° ' इत्यादिना मन्प्रत्ययः । नित्स्वरः । तृम्पताम् । तृप प्रीणने '। लोटि मुचादित्वान्नुमागमः । निघातः ॥
 
 
तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।
 
इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा ॥४
 
तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्वा॑ना । अप॑राऽजिता ।
 
इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥४
 
तोशा । वृत्रऽहना । हुवे । सऽजित्वाना । अपराऽजिता ।
 
इन्द्राग्नी इति । वाजऽसातमा ॥४
 
“तोशा शत्रूणां बाधकौ वृत्रहणा वृत्रस्य पापस्य हन्तारौ “सजित्वाना समानजेतारौ “अपराजिता अपराजितौ केनाप्यतिरस्कृतौ “वाजसातमा अन्नस्यातिशयेन दातारौ “इन्द्राग्नी युवां “हुवे इह कर्मणि सोमपानार्थमहमाह्वयामि ॥ वृत्रहणा । ‘ हन हिंसागत्योः । ‘ ब्रह्मभ्रूणवृत्रेषु क्विप्' इति क्विप् ।' एकाजुत्तरपदे णः ' ( पा. सू. ८. ४. १२ ) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हुवे । ह्वयतेः ‘ बहुलं छन्दसि ' इति लुकि सति ‘ह्वः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणम् । उवङादेशः । व्यत्ययेनात्मनेपदम् । निघातः । सजित्वाना । ‘ जि जये '। ‘ शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः० ' ( उ. सू. ४. ५५३ ) इति क्वनिप् । कित्त्वाद्गुणाभावः । पित्त्वात्तुगागमः । ‘ समानस्य छन्दस्यमूर्ध ' इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपराजिता । नञ्समासे ‘ तत्पुरुष तुल्यार्थ° ' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ' देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वे प्राप्ते ‘ नोत्तरपदेऽनुदात्तादौ ' इति प्रतिषेधात्समासस्वरः । वाजसातमा । ' षणु दाने '। अस्मात् ‘जनसनखनक्रमगमः' इति विट् । ‘ विड्वनोरनुनासिकस्यात् ' इत्याकारः । ‘ अतिशायने तमप्' इति तमप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तार॑ः ।
 
इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥५
 
प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ ।
 
इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥५
 
प्र । वाम् । अर्चन्ति । उक्थिनः । नीथऽविदः । जरितारः ।
 
इन्द्राग्नी इति । इषः । आ । वृणे ॥५
 
हे “इन्द्राग्नी “उक्थिनः । उक्थं शस्त्रम् । तद्वन्तः शस्त्रिणो होत्रादयः “वां युवां “प्र “अर्चन्ति इह कर्मणि स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । तथा “नीथाविदः स्तोत्राभिज्ञाः सामगानकुशलाः “जरितारः स्तोतार उद्गात्रादयोऽभिलषितफलावाप्तये युवामर्चंन्ति । अहमपि “इषः अन्नस्य लाभार्थमिन्द्राग्नी युवाम् "आ "वृणे सर्वतः संभजे । पूजयामीत्यर्थः । वाम् । युष्मच्छब्दस्य द्वितीयायां पदात्परत्वात् ' युष्मदस्मदोः षष्ठीचतुर्थीद्वितीया ' इत्यादिना वामित्यादेशोऽनुदात्तश्च । अर्चन्ति । ‘ अर्च पूजायाम् । निघातः । उक्थिनः । ‘ वच परिभाषणे '। ‘पातॄतुदिवचिरिचि° ' इति कर्मणि थक्।' वचिस्वपि ' इत्यादिना संप्रसारणम् । उक्थं शस्त्रम् । उक्थं येषां ते । ‘ अत इनिठनौ 'इतीनिः । ‘ यस्य ' इति लोपः । प्रत्ययस्वरः । नीथाविदः । ‘ णीञ् प्रापणे । ‘ हनिकुषिनीरमि° ' इत्यादिना क्थन् । कित्त्वाद्गुणाभावः । ‘ विद ज्ञाने '। ' क्विप् च ' इति क्विप् । कुदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रितत्वादाद्युदात्तत्वम्" । वृणे । ‘ वृङ् संभक्तौ ' । निघातः ॥ ॥ ११ ॥
 
 
इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् ।
 
सा॒कमेके॑न॒ कर्म॑णा ॥६
 
इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् ।
 
सा॒कम् । एके॑न । कर्म॑णा ॥६
 
इन्द्राग्नी इति । नवतिम् । पुरः । दासऽपत्नीः । अधूनुतम् ।
 
साकम् । एकेन । कर्मणा ॥६
 
हे “इन्द्राग्नी “दासपत्नीः । दासयन्ति उपक्षपयन्ति इति दासा उपक्षपयितारः शत्रवः। ते पतयः पालका यासां ता दासपत्नीः । “नवतिं नवतिसंख्याकाः “पुरः एवंविधाः शत्रूणां पुरीः “एकेन 'कर्मणा एकेनैवोद्योगेन युवां “साकं सह युगपत् “अधूनुतम् अकम्पयतम् । ताविन्द्राग्नी आह्वयामीति शेषः ॥ नवतिम् । नवानां दशतां नवभावः तिश्च प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । दासपत्नीः । ‘ दसु उपक्षये '। दासयतीति दासः । पचाद्यजन्तः । चित्त्वादन्तोदात्तः । ते पतयो यासां नित्यं सपत्न्यादिषु दासाच्च ( पा. सू. ४. १. ३५. ग. ) इत्युक्तत्वात् ‘ विभाषा सपूर्वस्य ' इति ङीप् । इकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अधूनुतम् । ‘ धूञ् कम्पने '। लङि स्वादिभ्यः श्नुः । निघातः । एकेन । ‘ इण् गतौ ' । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' इति कन् । नित्त्वादाद्युदात्तः ॥
 
 
इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑ः ।
 
ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥७
 
इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ ।
 
ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥७
 
इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः ।
 
ऋतस्य । पथ्याः । अनु ॥७
 
हे “इन्द्राग्नी “धीतयः सोमस्य धातारः पातारो होत्रादयः “ऋतस्य कर्मफलस्य “पथ्याः पथो मार्गान् “अनु लक्षीकृत्य “अपसः अस्माभिः क्रियमाणस्य कर्मणः “परि सर्वतः “उप “प्र “यन्ति समीपे प्रकर्षेण वर्तन्ते । अतः सोमपानार्थं युवामागच्छतमिति भावः । यद्वा । धीतयः स्तुतयः ऋतस्य यज्ञस्य मार्गान् लक्षीकृत्य कर्मणः परितः प्रवर्तन्ते । अतः स्तोतव्यतया युवामागतमिति ॥ यन्ति । ‘ इण् गतौ ' । यणादेशः । निघातः । धीतयः । ‘ धेट् पाने' इत्यस्मात् कर्तरि ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । ‘घुमास्था ' इतीत्वम् । चित्त्वादन्तोदात्तः ॥
 
 
इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।
 
यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥८
 
इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ ।
 
यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥८
 
इन्द्राग्नी इति । तविषाणि । वाम् । सधऽस्थानि । प्रयांसि । च ।
 
युवोः । अप्ऽतूर्यम् । हितम् ॥८
 
हे “इन्द्राग्नी “वां युवयोः “तविषाणि बलानि “प्रयांसि अन्नानि “च “सधस्थानि परस्परमवियुज्य वर्तन्ते । तथा “अप्तूर्यं वृष्टिद्वारा प्रेरकत्वं “युवोः युवयोरेव “हितं निहितं वर्तते । तस्मात्सोमपानप्रभृतिषु सर्वकर्मसु इन्द्राग्न्योः सहैव वर्तमानत्वमिति भावः ॥ वाम् । षष्ठीद्विवचने वामित्यादेशः । सधस्थानि । ष्ठा गतिनिवृत्तौ । आतोऽनुपसर्गे कः । ‘ सध मादस्थयोश्छन्दसि ' इति सहस्य सधादेशः ॥
 
 
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।
 
तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥९
 
इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ ।
 
तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥९
 
इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः ।
 
तत् । वाम् । चेति । प्र । वीर्यम् ॥९
 
हे “इन्द्राग्नी “दिवः “रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां “वाजेषु संग्रामेषु “परि “भूषथः परितः सर्वतोऽलंकृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तेथे । “वां युवयोः “वीर्यं सामर्थ्यमेव “तत् तादृशं संग्रामविजयं “प्र “चेति प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु संग्रामेषु परिभूषथः शत्रून्परिभवथः । शेषं पूर्ववत् ॥ रोचना । ' रुच दीप्तौ' इत्यस्य ‘अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । भूषथः । ‘ भूष भूषणे' । निघातः । चेति । ‘ चिती संज्ञाने' । अयमन्तर्भावितण्यर्थः । 'बहुलं छन्दसि' इति शपो लुक् । तकारलोपः छान्दसः ॥ ॥ १२ ॥ ॥ १ ॥
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ३}}
५२,१४३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/197076" इत्यस्माद् प्रतिप्राप्तम्