"ऋग्वेदः सूक्तं १०.४८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः |
मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम ||
अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि |
अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ||
मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम |
ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च ||
 
अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम |
पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः ||
अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे.अव तस्थेकदा चन |
सोममिन मा सुन्वन्तो याचता वसु न मेपूरवः सख्ये रिषाथन ||
अहमेताञ्छाश्वसतो दवा-दवेन्द्रं ये वज्रं युधयेऽकर्ण्वत |
आह्वयमानानव हन्मनाहनं दर्ळा वदन्ननमस्युर्नमस्विनः ||
 
अभीदमेकमेको अस्मि निष्षाळ अभी दवा किमु तरयःकरन्ति |
खले न पर्षान परति हन्मि भूरि किं मा निन्दन्तिशत्रवो.अनिन्द्राः ||
अहं गुङगुभ्यो अतिथिग्वमिष्करमिषं न वर्त्रतुरंविक्षु धारयम |
यत पर्णयघ्न उत वा करञ्जहे पराहम्महे वर्त्रहत्ये अशुश्रवि ||
पर मे नमी साप्य इषे भुजे भूद गवामेषे सख्याक्र्णुत दविता |
दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम ||
 
पर नेमस्मिन दद्र्शे सोमो अन्तर्गोपा नेममाविरस्थाक्र्णोति |
स तिग्मश्र्ङगं वर्षभं युयुत्सन दरुहस्तस्थौबहुले बद्धो अन्तः ||
आदित्यानां वसूनां रुद्रियाणां देवो देवानां नमिनामि धाम |
ते मा भद्राय शवसे ततक्षुरपराजितमस्त्र्तमषाळम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४८" इत्यस्माद् प्रतिप्राप्तम्