"ऋग्वेदः सूक्तं १०.६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
{{भाष्यम्|सायणभाष्यम् ॥
सधस्थे । सह तिष्ठन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिंहमिव नानदतं पुनः - पुनः शब्दायमानं वृषणं कामानां वर्षितारं जिष्णुं जयशीलं तं बृहस्पतिं वर्धयन्तः मरुतो वयं शूरसातौ शूरैः संभजनीये भरेभरे संग्रामे शिवाभिः कल्याणीभिः स्तुतिभिः अनु मदेम अनुष्टुमः । स्तोतृपरत्वेन वा योजनीयम् ।।}}
 
== ==
{{टिप्पणी|
[http://puranastudy.000space.com/pur_index20/pva29.htm बृहस्पति उपरि पौराणिकाः संदर्भाः]
 
[http://puranastudy.000space.com/pur_index20/brihaspati.htm बृहस्पति उपरि वैदिकाः संदर्भाः]
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६७" इत्यस्माद् प्रतिप्राप्तम्