"ऋग्वेदः सूक्तं १०.४९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम |
अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे ||
मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः |
अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे ||
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः |
अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे ||
 
अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम |
अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे ||
अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक |
अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम ||
अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम |
यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम ||
 
अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा |
यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः ||
अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम |
अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम ||
अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि |
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये ||
 
अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत |
सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम ||
एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः |
विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४९" इत्यस्माद् प्रतिप्राप्तम्