"ऋग्वेदः सूक्तं ३.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘धेनुः प्रत्नस्य ' इति नवर्चं पञ्चमं सूक्तं वैश्वामित्रं त्रैष्टुभमाश्विनम् । तथा चानुक्रान्तं --- ‘ धेनुर्नवाश्विनम्' इति । प्रातरनुवाके आश्विनक्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । सूत्रितं च - ‘ धेनुः प्रत्नस्य क उ श्रवदिति सूक्ते' ( आश्व. श्रौ. ४. १५) इति । व्यूळ्हे दशरात्रे द्वितीये छन्दोमे प्रउगशस्त्रेऽयमाश्विनश्चतुर्थस्तृचः । द्वितीयस्याग्निं वः' इति खण्डे सूत्रितं ‘ धेनुः प्रत्नस्य काम्यं दुहाना ब्रह्मा ण इन्द्रोप याहि विद्वान् ' ( आश्व. श्रौ. ८.१०) इति ॥
 
 
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः ।
Line ४४ ⟶ ४६:
 
आ । द्योतनिम् । वहति । शुभ्रऽयामा । उषसः । स्तोमः । अश्विनौ । अजीगरिति ॥१
 
“धेनुः प्रीणयित्र्युषाः “प्रत्नस्य पुरातनस्याग्नेः “काम्यं कमनीयं पयः “दुहाना दोग्ध्री भवति । “दक्षिणायाः उषसः “पुत्रः सूर्यस्तस्याः “अन्तः "चरति । उषसोऽनन्तरं “शुभ्रयामा । सूर्यकिरणसंपर्कात् शुभ्रतया गमनं यस्यासौ शुभ्रयामा दिवसः। “द्योतनिं सर्वस्य प्रकाशकं सूर्यम्, “आ "वहति बिभर्ति । अतः “उषसः पुरा “अश्विनौ स्तोतुं “स्तोमः स्तोत्रकारी होत्रादिः "अजीगः जागर्ति उत्तिष्ठति ॥ शुभ्रयामा । ' या प्रापणे ' । आतो मनिन् । बहुव्रीहौ पूर्वपदस्वरः। अजीगः । ‘जागृ निद्राक्षये'। लङि तिपि अदादित्वात् शपो लुक् । आकारस्य ईकारश्छान्दसः । गुणे कृते हल्यङ्यादिना तिपो लोपः ॥
 
 
Line ५७ ⟶ ६१:
 
जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक् ॥२
 
हे अश्विनौ “सुयुक् सुष्ठु रथे योजिता अश्वाः “ऋतेन सत्यभूतेन रथेन “वां युवां “प्रति “वहन्ति । यज्ञं प्रत्यागमनाय धारयन्ति । “मेधाः यज्ञाश्च “ऊर्ध्वाः युष्मदभिमुखम् ऊर्ध्वाः “भवन्ति । तत्र दृष्टान्तः । “पितरेव । यथा पुत्राः पितरौ मातापितरावभिलक्ष्य गच्छन्ति तद्वत् । “अस्मत् अस्मत्तः सकाशात् "पणेर्मनीषां आसुरी बुद्धिं "वि “जरेथां विशेषेण नाशयतम् । वयं तु “युवोः युवयोः “अवः हविर्लक्षणमन्नं “चकृम कुर्मः । युवाम् “अर्वाक् अस्मदाभिमुख्येन “आ “यातम् ॥ सुयुक् । युजेः क्विप् । ‘सुपां सुलुक्' इति सुपो लुक् । पितरेव । पिता मात्रा' इति पितुः शेषः । सुपो डादेशः । जरेथाम् । जॄष् वयोहानौ'। ण्यन्तस्य ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वात् वृद्ध्यभावः । ‘ छन्दस्युभयथा' इति आथाम आर्धधातुकत्वात् णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥
 
 
Line ७० ⟶ ७६:
 
किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥३
 
हे अश्विनौ “सुयुग्भिः सुष्ठु योजितैः “अश्वैः “सुवृता । पुनःपुनरावर्तते इति वृच्चक्रम् । शोभनचक्रोपेतेन “रथेन आगत्य “दस्रौ शत्रूणामुपक्षपयितारौ युवाम् “अद्रेः । अद्रियते सर्वैरित्यद्रिः स्तोता । तस्य “इमं “श्लोकं स्तोत्रं “शृणुतम् । “अङ्ग हे अश्विनौ “विप्रासः मेधाविनः “पुराजाः पुरातना ऋषयः “वां युवाम् “अवर्तिम् अस्माकं वृत्तिहानिं "प्रति “गमिष्ठा अतिशयेन गन्ताराविति “किम् “आहुः किं कथयन्ति। न कथयन्तीत्यर्थः । प्रथमाष्टकेऽष्टमेऽध्याये ‘ सुवृता रथेन' (ऋ. सं. १. ११८.३) इत्यादि गतम् ॥ गमिष्ठा । गन्तृशब्दादिष्ठनि रूपम् ॥
 
 
Line ८३ ⟶ ९१:
 
इमा । हि । वाम् । गोऽऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे ॥४
 
“कच्चित् इति प्रश्ने । हे अश्विनौ “आ “मन्येथाम् इमां मदीयां स्तुतिं जानीतम् । किंच “एवैः गमनसाधनैरश्वैः “आ “गतं यज्ञं प्रत्यागच्छतम् । “विश्वे सर्वे “जनासः स्तोतारः “अश्विना अश्विनौ “वां युवां “हवन्ते स्तुतिलक्षणाभिर्वाग्भिराह्वयन्ति । किंच “गोऋजीका गवां पयसा मिश्रणोपेतानि “मधूनि मदकराणि सोमरसरूपाणि “इमा इमानि हवींषि युवाभ्यां “प्र “ददुः' अध्वर्य्वादयः प्रयच्छन्ति । तत्र दृष्टान्तः । "मित्रासो “न । यथा मित्राणि मित्रेभ्योऽपेक्षितं ददति तद्वत् । “उस्रः । वसति नभसीत्युस्रः सूर्यः । “अग्रे उषसोऽग्र उदेति । तस्मादागच्छतमिति भावः॥ मन्येथाम् । ‘ मन ज्ञाने' । दिवादिः । लोटि रूपम् । इमा। सुपो डादेशः । गोऋजीका । ‘ प्रकृत्यान्तःपादम्' इत्येङः प्रकृतिभावः । ददुः । दाण् दाने ' इत्यस्य लिट्युसि रूपम् । हियोगादनिघातः । उस्रः । ‘ वस निवासे '। 'स्फायितञ्चि' इत्यादिना रक् । कित्त्वात् संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वाभावश्छान्दसः ॥
 
 
Line ९७ ⟶ १०७:
आ । इह । यातम् । पथिऽभिः । देवऽयानैः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥५
 
हे अश्विनौ “पुरू “चित् बहून्यपि "रजांसि स्थानानि “तिरः स्वतेजसा तिरस्कुर्वन्तौ वां युवाम् “इह कर्मणि “देवयानैः “पथिभिः मार्गैः “आ “यातम् आगच्छतम् । “मघवाना धनवन्तौ हे अश्विनौ “जनेषु स्तोतृषु "वां युवयोः आङ्गूषः आ समन्तात् घोषणीयं स्तोत्रं वर्तते । "दस्रौ शत्रूणामुपक्षपयितारौ हे अश्विनौ “वां युवयोः “मधूनां मदकराणां सोमानाम् “इमे “निधयः । निधीयतेऽत्र सोम इति निधयः पात्रविशेषाः । सन्ति । तस्मादागच्छतमिति भावः ॥ आङ्गूषः । आङ्पूर्वात् घुषेः कर्मणि घञ् । आघुष्यत इत्याघोषः। घो इस्यस्य पृषोदरादित्वात् गू इत्यादेशः ।' आङोऽनुनासिकश्छन्दसि ' इति अनच्यप्यनुनासिकश्छान्दसः । यद्वा । अगिर्गत्यर्थः । अस्मात् ‘अङ्गूषः' इति सूत्रेण उषच्प्रत्ययान्तो निपातितः । अङ्गति गच्छति देवानित्यङ्गूषः स्तोत्रम् । अङ्गूषः एव आङ्गूषः। प्रज्ञादित्वात् स्वार्थिकः अण् । प्रत्ययस्वरः । ‘एह यातम् ' इत्यर्धर्चो गतः ॥ ॥ ३ ॥
 
 
 
अप्तोर्यामेऽतिरिक्तोक्थ्ये अच्छावाकशस्त्रे ‘ पुराणमोकः' इति चतस्रो विकल्पेन याज्याः । सूत्रितं च - ‘यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः' (आश्व. श्रौ.९. ११) इति ॥
 
पु॒रा॒णमोक॑ः स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या॑म् ।
Line १०९ ⟶ १२४:
 
पुनरिति । कृण्वानाः । सख्या । शिवानि । मध्वा । मदेम । सह । नु । समानाः ॥६
 
हे अश्विनौ “वां युवयोः "पुराणं पुरातनं “सख्यम् "ओकः सेव्यं “शिवं कल्याणकरं भवति । किंच “नरा नरावस्मदीयस्य कर्मणो नेतारौ "युवोः युवयोः “द्रविणं धनं “जह्नाव्यां जह्नुकुलजायां भवति । “शिवानि सुखकराणि युवयोः “सख्या सख्यानि “पुनः “कृण्वानाः कुर्वन्तः “समानाः हविष्प्रदानेन उपकारकत्वान्मित्रभूता एकीभूताः सन्तः वयं “मध्वा मदकरेण सोमेन वां युवां “सह युगपत् “नु क्षिप्रं "मदेम हर्षयेम ॥ सख्यम् । सख्युर्भाव इत्यर्थे ‘सख्युर्यः' इति यप्रत्ययः । जह्नाव्याम् । जह्नोः संबन्धिनीत्यर्थे ' तस्येदम् ' इत्यण । “ओर्गुणः' । ह्रस्वदीर्घयोर्व्यत्ययः । मदेम । ‘ मदी हर्षे ' इत्यस्य आशीर्लिङि लिङ्याशिष्यङ्प्रत्ययः । निघातः॥
 
 
Line १२२ ⟶ १३९:
 
नासत्या । तिरःऽअह्न्यम् । जुषाणा । सोमम् । पिबतम् । अस्रिधा । सुदानू इति सुऽदानू ॥७
 
“सुदक्षा शोभनसामर्थ्योपेतौ "युवाना नित्यतरुणौ “नासत्या । न विद्यतेऽसत्यं ययोस्तौ। “सुदानू शोभनफलस्य दातारौ हे अश्विनी “वायुना “नियुद्भिः अश्वैः “च “सजोषसा संगतौ "जुषाणा सोमविषयप्रीतियुक्तौ "अस्रिधा अनुपक्षीणौ "युवं युवां “तिरोअह्नयम् अह्नि तिरोहिते हूयमानमिमं “सोमं “पिबतम् ॥ नियुद्भिः । यौतेः क्विप् । तिरोअह्न्यम् । अह्नि भवमह्न्यम् ।' भवे छन्दसि ' इति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरोअह्न्यः । पूर्वपदप्रकृतिस्वरः१॥
 
 
Line १३५ ⟶ १५४:
 
रथः । ह । वाम् । ऋतऽजाः । अद्रिऽजूतः । परि । द्यावापृथिवी इति । याति । सद्यः ॥८
 
हे अश्विनौ “पुरूचीः । पुरु अञ्चन्ति गच्छन्ति इति पुरूचीः। बहूनि “इषः हविर्लक्षणान्यन्नानि “वां युवा “परि “ईयुः परितो गच्छन्ति । तथा "अमृध्राः केनाप्यतिरस्कृताः "यतमानाः कर्मणि प्रवर्तमानाः स्तोतारः "गीर्भिः स्तुतिलक्षणाभिर्वाग्भिर्युवां परिचरन्ति । "ऋतजाः ऋतस्योदकस्य जनयिता । ऋते यज्ञे प्रादुर्भवतीति वा । "अद्रिजूतः स्तोतृभिराकृष्टः “वां युवयोः “रथः “द्यावापृथिवी द्यावापृथिव्यौ “सद्यः तदानीमेव “परि “याति “ह सर्वतः प्राप्नोति खलु । अश्विनो रथस्य वेगवत्त्वे मन्त्रवर्ण: -- ‘ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ' ( ऋ. सं. १. ११७.२ ) इति । अतः कारणादस्मदीयं यज्ञं प्रत्यागच्छतमिति भावः ॥ ईयुः । ‘ इण् गतौ ' इत्यस्य लिटि ‘दीर्घ इण: किति' इत्यभ्यासस्य दीर्घः । पादादित्वादनिघातः । यतमानाः । ‘ यती प्रयत्ने ' इत्यस्य शानचि रूपम् । शपः पित्त्वादनुदात्तत्वे शानचो लसार्वधातुकस्वरेणानुदात्तत्वे धातुस्वरः । ऋतजाः । जनेर्विट् । ‘विड्वनोः' इत्यात्वम् । अद्रिजूतः । जू इति सौत्रो धातुः । कर्मणि क्तः । ‘ तृतीया कर्मणि ' इति पूर्वपदस्वरः ॥
 
 
Line १४९ ⟶ १७०:
रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुतऽवतः । निःऽकृतम् । आऽगमिष्ठः ॥९
 
हे अश्विनौ यः “सोमः “मधुषुत्तमः मधुरसमत्यन्तं प्रेरयन् “युवाकुः युवां कामयमानो वर्तते । यद्वा । युवाकुर्वसतीवरीप्रभृतिभिर्मिश्रित इत्यर्थः । “तम् इमं सोमं “पातं पिबतम् । “दुरोणे अस्माकं गृहे “आ “गतम् आगच्छतम् । “भूरि प्रभूतं “वर्पः वारकं तेजः रूपं वा सर्वेर्वरणीयं धनं वा “करिक्रत् पुनःपुनः कुर्वन् "वां युवयोः “रथः “सुतवतः सोमम् अभिषुतवतः यजमानस्य “निष्कृतम्। ' निरित्येष समित्येतस्य स्थाने' (निरु. १२.७) इति यास्कः। संस्कारि । यद्वा । संस्कृतं गृहम् "आगमिष्ठः अतिशयेनागच्छन् भवति ॥ युवाकुः । यौतेः ‘ कटिकुषिभ्यां ' काकुः' इति बाहुलकादस्मादपि भवति । प्रत्ययस्वरेण मध्योदात्तः । करिक्रत् । करोतेर्यङ्लुकि शतरि ‘ दाधर्ति दर्धर्ति दर्धर्षि° ' इत्यादिना चुत्वाभावे यणादेशे कृतेऽङ्गस्यानृकारान्तत्वादभ्यासस्य रिगागमो न प्राप्नोतीति सोऽपि निपात्यते । अभ्यस्तस्वरः। निष्कृतम् । करोतेरादिकर्मणि क्तः। संस्कर्तुं प्रवृत्त इत्यर्थः । थथादिस्वरः ॥४॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५८" इत्यस्माद् प्रतिप्राप्तम्