"ऋग्वेदः सूक्तं ३.५९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
‘ मित्रो जनान् ' इति नवर्चं षष्ठं सूक्तं वैश्वामित्रं त्रैष्टुभं मैत्रम् । ‘ मित्रो मैत्रं चतुर्गायत्र्यन्तम् ' इत्यनुक्रमणिका । आदितः पञ्च त्रिष्टुभः शिष्टाश्चतस्रो गायत्र्यः । मित्रो देवता । अग्निहोत्रार्थे पयसि वर्षबिन्दुपतने मित्रो जनान् ' इत्यनया समिधमादध्यात् । सूत्रितं च - ‘ मित्रो जनान्यातयति ब्रुवाण इति समिदाधानम् ' ( आश्व. श्रौ. ३. ११ ) इति ॥
 
 
मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
Line ४४ ⟶ ४६:
मित्रः । कृष्टीः । अनिऽमिषा । अभि । चष्टे । मित्राय । हव्यम् । घृतऽवत् । जुहोत ॥१
 
“ब्रुवाणः स्तूयमानः शब्दं कुर्वाणो वा “मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान् वृष्टिप्रदानेन त्रायत इति वा मित्रः सूर्यः । “जनान् कर्षकादिजनान् “यातयति । कृष्यादिकर्मसु प्रयत्नं कारयति । तथा “मित्रः एव “पृथिवीमुत अपि च “द्याम् एतावुभौ लोकौ वृष्टिद्वारा अन्नं यागांश्च जनयन् “दाधार धारयति । तथा सति “मित्रः “अनिमिषा अनिमिषेणानुग्रहदृष्ट्या "कृष्टीः कर्मवतो मनुष्यान् “अभि “चष्टे सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजः “घृतवत् उपस्तरणाभिघारणयुक्तं "हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै “मित्राय देवाय “जुहोत जुहुत प्रयच्छतेत्यर्थः । उक्तार्थं यास्को ब्रवीति -- ‘ मित्रो जनान्यातयति ब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रः कृष्टीरनिमिषन्नभिविपश्यतीति । कृष्टय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा ' ( निरु. १०. २२ ) इति ॥ यातयति । ‘ यती प्रयत्ने' इत्यस्य ण्यन्तस्य लटि रूपम् । दाधार । ‘तुजादीनाम्' इत्यभ्यासस्य दीर्घः । जुहोत । जुहोतेर्लोटि प्रत्ययस्य तबादेशः । गुणः । निघातः ॥
 
 
देवसुवां हविःषु मित्रस्य सत्यस्य ‘प्र स मित्र' इति याज्या । एषैव प्रातर्होमस्य कालात्ययनिमित्ते मैत्रे चरौ याज्या । सूत्रितं च--- ‘प्र स मित्र मर्तो अस्तु प्रयस्वांस्त्वां नष्टवान्महिमाय पृच्छते' ( आश्व. श्रौ. ४. ११ ) इति । तत इष्टिर्मित्रः सूर्योऽभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वानिति संस्थितायाम् ' ( आश्व. श्रौ. ३. १२ ) इति च ॥
 
प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ ।
Line ५७ ⟶ ६३:
न । हन्यते । न । जीयते । त्वाऽऊतः । न । एनम् । अंहः । अश्नोति । अन्तितः । न । दूरात् ॥२
 
हे “आदित्य “व्रतेन यज्ञेन युक्तः “यः मनुष्यः "ते तुभ्यं “शिक्षति हविर्लक्षणमन्नं ददाति हे “मित्र “सः “मर्तः मनुष्यः “प्रयस्वान् अन्नवान् “प्र “अस्तु प्रभवतु । “त्वोतः त्वया रक्षितः सः मनुष्यः केनापि “न “हन्यते न बाध्यते । “न “जीयते नाभिभूयते च । “एनं तुभ्यं हविर्दत्तवन्तं पुरुषम् “अंहः पापम् "अन्तितः समीपात् "न “अश्नोति न प्राप्नोति । “दूरात् अपि “न प्राप्नोति ।। शिक्षतिर्दानकर्मा । व्यत्ययेन परस्मैपदम् । यद्वृत्तयोगादनिघातः । जीयते । जयतेः कर्मणि यकि ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । त्वोतः । तृतीया कर्मणि ' इति पूर्वपदस्वरः । अश्नोति । अशू व्याप्तौ । स्वादिः । व्यत्ययेन परस्मैपदम् ॥
 
 
देवसुवां हविःषु मित्रस्य सत्यस्यानुवाक्या । ' अनमीवास इळया मदन्तः प्र स मित्र मर्तो अस्तु प्रयस्वान्' ( आश्व. श्रौ. ४. ११ ) इति सूत्रितम् ॥
 
अ॒न॒मी॒वास॒ इळ॑या॒ मद॑न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः ।
Line ६९ ⟶ ७९:
 
आदित्यस्य । व्रतम् । उपऽक्षियन्तः । वयम् । मित्रस्य । सुऽमतौ । स्याम ॥३
 
हे मित्र “अनमीवासः रोगवर्जिताः “इळया अन्नेन “मदन्तः माद्यन्तः “पृथिव्याः “वरिमन् विस्तीर्णे प्रदेशे “मितज्ञवः मितजानुकाः “आ यथाकामं सर्वत्र गच्छन्तः “आदित्यस्य संबन्धि “व्रतं कर्म “उपक्षियन्तः तस्य कर्मणः समीपे निवसन्तः । तदीयं कर्म कुर्वाणा इत्यर्थः । तादृशाः “वयं “मित्रस्य आदित्यस्य “सुमतौ शोभनायामनुग्रहबुद्ध्यां “स्याम वर्तेमहि ॥ मदन्तः । मदी हर्षे ' इत्यस्य शतरि व्यत्ययेन शप् । मितज्ञवः । जानुशब्दस्य ज्ञुश्छान्दसः । वरिमन् । उरुशब्दात् पृथ्वादित्वादिमनिच् । ' प्रियस्थिर' इत्यादिना वरादेशः । ‘ सुपां सुलुक्° ' इति सप्तम्या लुक् । व्यत्ययेनाद्युदात्तः ॥
 
 
Line ८२ ⟶ ९४:
 
तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥४
 
“अयं पूर्वमन्त्रे प्रतिपादितः “मित्रः सूर्यः “नमस्यः सर्वैर्नमस्करणीयः “सुशेवः शोभनसुखः ।। सुखेन सेव्य इत्यर्थः। “राजा सर्वस्य जगतः प्रकाशप्रदानेन स्वामी “सुक्षत्रः । क्षत्रशब्देन बलमुच्यते । शोभनबलोपेतः “वेधाः सर्वस्य जगतो विधाता । एवंगुणोपेतः सूर्यः “अजनिष्ट प्रादुरभूत् । “तस्य एवंविधगुणोपेतस्य “यज्ञियस्य यज्ञार्हस्य सूर्यस्य “सुमतौ शोभनायां बुद्धौ “भद्रे कल्याणकारिणि “सौमनसे सौमनस्ये "अपि यजमानाः “वयं “स्याम भवेम ॥ नमस्यः । नमसि साधुः । तत्र साधुः इति यत् । तित्स्वरितः । अजनिष्ट । ‘ जनी प्रादुर्भावे' इत्यस्य लुङि सिचि रूपम् । सौमनसे । सुमनस इदमित्यर्थे ' तस्येदम्' इत्यण् । प्रत्ययस्वरः ॥
 
 
Line ९६ ⟶ ११०:
तस्मै । एतत् । पन्यऽतमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत ॥५
 
योऽयम् “आदित्यः “महान् अत एव “नमसा नमस्कारेण “उपसद्य सर्वैरुपसदनीयः “यातयज्जनः । प्रातःप्रातः स्वस्वकर्मणि प्रवर्तनीया जना येनेति स तथोक्तः । “गृणते स्तोत्रं कुर्वते जनाय “सुशेवः च भवति “तस्मै “पन्यतमाय स्तुत्यतमाय “मित्राय आदित्याय “जुष्टं प्रीतिविषयम् “एतत् "हविः “अग्नौ “आ “जुहोत जुहुत ॥ यातयज्जनः । ‘ यती प्रयत्ने' इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । गृणते । ‘गॄ शब्दे'। ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । पन्यतमाय । पनतेरघ्न्यादित्वात् यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । जुष्टम् । ‘ नित्यं मन्त्रे 'इत्याद्युदात्तत्वम् ॥ ॥ ५ ॥
 
 
अभिप्लवषडहे दशरात्रे च सप्तदशैकविंशादिस्तोमे सति होत्रादिकशस्त्रेष्वावापस्थाने पञ्चसप्तादि संख्याका ऋच आवपनीयाः । तत्र मैत्रावरुणशस्त्रे ‘ मित्रस्य चर्षणीधृतः' इत्याद्याश्चतस्र अवापार्थाः। सूत्रितं च--- मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यः ' ( आश्व. श्रौ. ७.५ ) इति ।
 
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि ।
Line १०९ ⟶ १२७:
द्युम्नम् । चित्रश्रवःऽतमम् ॥६
 
“चर्षणीधृतः मनुष्याणां वृष्टिप्रदानेन धारकस्य “मित्रस्य “देवस्य संबन्धि “अवः अन्नं “सानसि सर्वैः संभजनीयं “द्युम्नं तदीयं धनं च “चित्रश्रवस्तमम् अतिशयेन चायनीयकीर्तियुक्तम् ॥ सानसि । सनोतेः “ सानसिपर्णसि' इत्यादिना असिच्प्रत्ययान्तत्वेन निपातनादुपधावृद्धिः। चित्त्वादन्तोदात्तः । ‘ स्वमोः०' इति स्वमोर्लुक् ।।
 
 
प्रातर्होमस्य कालात्यये मैत्रेष्टिः । तस्याम् ' अभि यो महिना ' इत्यनुवाक्या । सूत्रितं च -- ‘ अभि यो महिना दिवं प्र स मित्र मर्तो अस्तु प्रयस्वान्' ( आश्व. श्रौ. ३. १२ ) इति ॥
 
अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथा॑ः ।
Line १२१ ⟶ १४३:
 
अभि । श्रवःऽभिः । पृथिवीम् ॥७
 
“यः “मित्रः “महिना स्वकीयेन महिम्ना “दिवम् अन्तरिक्षम् “अभि “बभूव अभिभवति स मित्रः “सप्रथाः । प्रथः प्रसिद्धिः कीर्तिः । तत्सहितः “श्रवोभिः वृष्टिद्वारोत्पादितैरन्नैः “पृथिवीम् अपि अभिभवति । बह्वन्नयुक्तां करोतीत्यर्थः ॥ सप्रथाः । ‘ प्रथ प्रख्याने '। असुन्। ‘ वोपसर्जनस्य । इति सहस्य सभावः ॥
 
 
Line १३४ ⟶ १५८:
 
सः । देवान् । विश्वान् । बिभर्ति ॥८
 
“पञ्च “जना निषादपञ्चमाश्चत्वारो वर्णाः “अभिष्टिशवसे शत्रूणामभिगन्तृबलयुक्ताय “मित्राय "येमिरे हवींष्युद्यच्छन्ति । “सः तादृशो मित्रः “विश्वान् सर्वान् "देवान् “बिभर्ति । स्वस्वरूपतया धारयति ॥ अभिष्टिशवसे । इषेः ' मन्त्रे वृष ' इत्यादिना क्तिन् ।' तादौ च निति' इत्यभेः अन्तोदात्तत्वम् । शकन्ध्वादित्वात् पररूपत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥
 
 
Line १४८ ⟶ १७४:
इषः । इष्टऽव्रताः । अकरित्यकः ॥९
 
“मित्रः भगवानादित्यः “देवेषु द्योतमानादिगुणयुक्तेषु "आयुषु मनुष्येषु मध्ये यो जनो वृक्तबर्हिः । वृक्तं लूनं बर्हिर्येन सः । बर्हिर्लवनासादनपूर्वं हविषो दाता ऋत्विगित्यर्थः । तस्मै वृक्तबर्हिंषे “जनाय “इष्टव्रताः । इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ताः “इषः तादृशान्यन्नानि “अकः करोति । तस्मै ददातीत्यर्थः ॥ वृक्तबर्हिषे। 'ओव्रश्चू छेदने' । कर्मणि निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधः । बहुव्रीहौ पूर्वपदस्वरः । अकः । करोतेर्लुङि च्ले: ‘ मन्त्रे घस ' इत्यादिना लुक् । सिपो हल्ङ्यादिलोपः । निघातः ॥ ॥ ६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५९" इत्यस्माद् प्रतिप्राप्तम्