"ऋग्वेदः सूक्तं ३.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ उषो वाजेन' इति सप्तर्चमष्टमं सूक्तं वैश्वामित्रमुषोदेवताकम् । तथा चानुक्रान्तम्- उष उषस्यम्' इति । प्रातरनुवाके उषस्ये क्रतावाश्विनशस्त्रे च त्रैष्टुभे छन्दस्येतस्य सूक्तस्य विनियोगः । सूत्रितं च- ‘उषो वाजेनेदमु त्यत्' ( आश्व. श्रौ. ४. १४ ) इति ॥
 
 
उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ता॒ः स्तोमं॑ जुषस्व गृण॒तो म॑घोनि ।
Line ४० ⟶ ४२:
 
पुराणी । देवि । युवतिः । पुरम्ऽधिः । अनु । व्रतम् । चरसि । विश्वऽवारे ॥१
 
“वाजेन “वाजिनि अन्नेनान्नवति । तथा च मन्त्रः - 'सं वाजैर्वाजिनीवति' ( ऋ. सं. १. ४८. १६ ) इति । “मघोनि धनवति हे “उषः “प्रचेताः प्रकृष्टज्ञानवती सती त्वं “गृणतः तव स्तोत्रं कुर्वतः स्तोतुः “स्तोमं स्तोत्रं जुषस्व सेवरव। यद्वा । वाजेन हविर्लक्षणेनान्नेन सह स्तोमं जुषस्वेति संबन्धः । “विश्ववारे विश्वैः सर्वैर्वरणीये हे उषः “देवि “पुराणी पुरातनी । "युवतिः इत्युपमा । तद्वच्छोभमाना । ‘ सुसंकाशा मातृमृष्टेव योषा' (ऋ. सं. १. १२३. ११ ) इतिवत् । “पुरंधिः । पुरु बहु धीः स्तोत्रलक्षणं कर्म यस्याः सा । बहुस्तोत्रवती। ' पुरंधिर्बहुधीः' इति यास्कः । पुरंधिः शोभमाना वा । एवंविधगुणोपेता त्वम् “अनु “व्रतं यज्ञकर्माभिलक्ष्य “चरसि यष्टव्यतया वर्तसे ॥ मघोनि। मघशब्दात् मतुबर्थे ' छन्दसीवनिपौ' इति वनिप् । स्त्रियाम् ‘ऋन्नेभ्यो ङीप्' । ‘श्वयुवमघोनामतद्धिते' इति संप्रसारणे कृते गुणः । संबुद्धौ ‘अम्बार्थनद्योर्ह्रस्वः'। निघातः । पुराणी । पुराणशब्दः ‘पुराणप्रोक्तेषु°' इत्यन्तोदात्तत्वेन निपातितः । ‘ टिड्ढाणञ्° ' इति ङीप् ।' अनुदात्तस्य च यत्रोदात्तलोपः' इत्यन्तोदात्तत्वम् । पुरंधिः । पृषोदरादित्वात् उकारस्य अमादेश ईकारस्य ह्रस्वश्च । ‘ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ' इत्याद्युदात्तत्वम् ।।
 
 
Line ५३ ⟶ ५७:
 
आ । त्वा । वहन्तु । सुऽयमासः । अश्वाः । हिरण्यऽवर्णाम् । पृथुऽपाजसः । ये ॥२
 
हे "उषो देवि "अमर्त्या मरणधर्मरहिता "चन्द्ररथा सुवर्णमयरथोपेता "सूनृताः प्रियसत्यरूपा वाचः “ईरयन्ती उच्चारयन्ती । तथा च मन्त्रवर्णः - सुम्नावरी सूनृता ईरयन्ती' (ऋ. सं. १. ११३. १२) इति । तादृशी त्वं “वि “भाहि सूर्यकिरणसंबन्धात् विशेषेण दीप्यस्व' । "पृथुपाजसः प्रभूतबलयुक्ता अरुणवर्णाः "ये "अश्वाः विद्यन्ते "सुयमासः सुष्ठु नियन्तुं शक्या रथे योजितास्तेऽश्वाः "हिरण्यवर्णा “त्वा त्वाम् "आ "वहन्तु ॥ सुयमासः । यमेरकृच्छ्रार्थे खल् । लित्स्वरः ॥
 
 
Line ६६ ⟶ ७२:
 
समानम् । अर्थम् । चरणीयमाना । चक्रम्ऽइव । नव्यसि । आ । ववृत्स्व ॥३
 
हे "उषः देवि “विश्वा सर्वाणि "भुवनानि "प्रतीची । प्रति आभिमुख्येनाञ्चति प्राप्नोतीति प्रतीची । “अमृतस्य मरणधर्मरहितस्य सूर्यस्य "केतुः प्रज्ञापयित्री त्वम् "ऊर्ध्वा नभस्युन्नता “तिष्ठसि । "नव्यसि पुनःपुनर्जायमानतया नवतरे हे उषो देवि "अर्थम्। अर्यते गम्यतेऽस्मिन्नित्यर्थो मार्गः । "समानम् एकं मार्गमुदयात् प्राचीनकाललक्षणं "चरणीयमाना चरितुमिच्छन्ती त्वम् "आ “ववृत्स्व पुनस्तस्मिन् मार्गे आवृत्ता भव । तत्र दृष्टान्तः । "चक्रमिव । यथा नभसि चरितुः सूर्यस्य रथाङ्गं पुनःपुनरावर्तते तद्वत् ॥ प्रतीची । प्रतिपूर्वादञ्चतेः क्विन् । 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् । ' अचः' इत्यकारलोपे ‘चौ इति दीर्घः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । केतुः । ‘ चायृ पूजानिशामनयोः' इत्यस्मात् ‘चायः की च ' इति तुः । की इत्यादेशः । आर्धधातुकलक्षणो गुणः । अर्थम् । अर्तेस्थन्प्रत्ययः । नव्यसि । नवशब्दात् ईयसुनि ङीपि रूपम् । ईकारलोपश्छान्दसः । ववृत्स्व ।' वृतु वर्तने' । 'बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥
 
 
Line ७९ ⟶ ८७:
 
स्वः । जनन्ती । सुऽभगा । सुऽदंसाः । आ । अन्तात् । दिवः । पप्रथे । आ । पृथिव्याः ॥४
 
येयम् "उषाः "स्यूमेव वस्त्रमिव विस्तृतं तमः "अव "चिन्वती अवचयमपक्षयं प्रापयन्ती “मघोनी धनवती "स्वसरस्य । सुष्ठ्वस्यति क्षिपति तम इति स्वसरः सूर्यो वासरो वा । तस्य "पत्नी सती "याति गच्छति । स्वः स्वकीयं तेजः "जनन्ती जनयन्ती “सुभगा सुधना सौभाग्ययुक्ता वा "सुदंसाः शोभनाग्निहोत्रकर्मा सेयमुषाः “दिवः द्युलोकस्य "आ "अन्तात् "पृथिव्याः च “आ अन्तात् आवसानात् "पप्रथे प्रथते प्रकाशते इत्यर्थः ॥ स्यूमेव । ‘ षिवु तन्तुसंताने ' । ' अविषिविशुषिभ्यः कित्' इति मन्प्रत्ययः । ‘छ्वोः शूडनुनासिके च' इति ऊठ् । यणादेशः । ‘ सुपां सुलुक्' इति सोर्लुक् । नित्त्वादाद्युदात्तः । चिन्वती । ‘शतुरनुमः' इति ङीप उदात्तत्वम् । जनन्ती । “जन जनने ' इत्यस्य ण्यन्तस्य शतरि रूपम् । 'छन्दस्युभयथा' इति शप आर्धधातुकत्वेन णिलोपः ॥
 
 
Line ९२ ⟶ १०२:
 
ऊर्ध्वम् । मधुधा । दिवि । पाजः । अश्रेत् । प्र । रोचना । रुरुचे । रण्वऽसन्दृक् ॥५
 
हे स्तोतारः "वः युष्मान् "अच्छ अभिलक्ष्य "विभातीं शोभमानाम् "उषसं “देवीं प्रति "वः युष्माकं संबन्धिना "नमसा नमस्कारेण सह "सुवृक्तिं शोभनां स्तुतिं “प्र “भरध्वं यूयं कुरुत । “मधुधा । मधुराणि स्तुतिलक्षणानि वाक्यानि दधातीति । मधु सोमः। तं धारयतीति वा । यद्वा । मधुधादित्यधात्री । यद्वा । अवग्रहाभावादव्युत्पन्नावयवम् अखण्डमिदं पदम् उषोनाम । सेयमुषाः “दिवि नभसि “ऊर्ध्वं “पाजः ऊर्ध्वाभिमुखं पाजस्तेजः "अश्रेत् श्रयति । तथा "रोचना रोचनशीला “रण्वसंदृक् रमणीयदर्शनोषाः “प्र “रुरुचे प्रकर्षेण दीप्यते । यद्वा । रोचना लोकान् प्र रुरुचे प्रकर्षेण स्वतेजसा दीपयति । तथा च मन्त्रवर्णः -- ‘ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ' ( ऋ. सं. १. ४९. ४ ) इति ॥ रण्वसंदृक् । रवेर्गत्यर्थस्य अच्प्रत्ययः । इदित्वाच त् नुमागमः । संपूर्वात् दृशेः क्विन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥
 
 
Line १०५ ⟶ ११७:
 
आऽयतीम् । अग्ने । उषसम् । विऽभातीम् । वामम् । एषि । द्रविणम् । भिक्षमाणः ॥६
 
“ऋतावरी सत्यवती येयमुषाः "दिवः द्युलोकात् "अर्केः तेजोभिः "अबोधि सर्वैर्ज्ञायते । ततः “रेवती धनवती येयं "रोदसी द्यावापृथिव्यौ “चित्रं नानाविधरूपयुक्तं यथा भवति तथा “आ “अस्थात् सर्वतो व्याप्य तिष्ठति हे "अग्ने "आयतीं त्वदभिमुखमागच्छन्तीं “विभातीं भासमानाम् “उषसम् उषोदेवीं “भिक्षमाणः हवींषि याचमानस्त्वं “वामं वननीयं "द्रविणम् अग्निहोत्रादिलक्षणं धनम् “एषि प्राप्नोषि ॥ अबोधि । ‘ बुध अवगमने'। कर्मणि लुङि ‘ चिण् भावकर्मणोः' इति चिण् । ‘ चिणो लुक्' । रेवती । रयिशब्दात् मतुप् । छन्दसीरः' इति वत्वम् । ‘ रयेर्मतौ बहुलम्' इति संप्रसारणपरपूर्वत्वे । गुणः । ‘ उगितश्च ' इति ङीप् । ' रेशब्दाच्चोपसंख्यानम् ' इति मतुप उदात्तत्वम् ॥
 
 
Line ११९ ⟶ १३३:
मही । मित्रस्य । वरुणस्य । माया । चन्द्राऽइव । भानुम् । वि । दधे । पुरुऽत्रा ॥७
 
"वृषा वृष्टिद्वारा अपां प्रेरक आदित्यः “ऋतस्य अग्निहोत्रादिकर्मकरणे सत्यभूतस्याह्नः "बुध्ने मूले “उषसामिषण्यन् प्रेरणं कुर्वन् "मही महत्यौ "रोदसी द्यावापृथिव्यौ “आ "विवेश स्वतेजोभिः सर्वतः प्रविष्टवान् । यद्वा । वृषा वर्षितेषण्यन् सर्वतो गच्छन्नुषसां संबन्धी रश्मिसमूहो रोदसी द्यावापृथिव्यौ विष्टवानिति योजनीयम् । तत उषाः “मही महती “मित्रस्य "वरुणस्य मित्रावरुणयोः "माया प्रभारूपा सती "चन्द्रेव सुवर्णानीव "भानुं स्वप्रभां “पुरुत्रा बहुषु देशेषु वि “दधे विदधाति सर्वत्र प्रसारयति ॥ मही। अल्लोपश्छान्दसः । पुरुत्रा ।' देवमनुष्य° ' इत्यादिना अधिकरणे त्राप्रत्ययः ॥ ॥ ८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.६१" इत्यस्माद् प्रतिप्राप्तम्