"ऋग्वेदः सूक्तं १.९३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
‘अग्नीषोमौ' इति द्वादशर्चं नवमं सूक्तं गोतमस्यार्षम्। आदितस्तिस्रोऽनुष्टुभः । नवम्याद्यास्तिस्रो गायत्र्यः । अष्टमी जगती त्रिष्टुब्वा । शिष्टाः पञ्च त्रिष्टुभः । अग्नीषोमौ देवता । तथा चानुक्रान्तम् -- ‘ अग्नीषोमौ द्वादशाग्नीषोमीयमाद्यास्तिस्रोऽनुष्टुभ उपान्त्यास्तिस्रो' गायत्र्योऽष्टमी जगती वा ' इति । अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषामादितस्तिस्र ऋचः क्रमेणानुवाक्याः । सूत्रितं च- अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचौ ' ( आश्व. श्रौ. ३.८) इति ॥
 
 
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् ।
Line ४९ ⟶ ५१:
प्रति । सुऽउक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः ॥१
 
“वृषणा वृषणौ कामानां वर्षितारौ हे “अग्नीषोमौ “इमम् इदानीं प्रयुज्यमानं “मे मदीयं “हवम् आह्वानं "सु “शृणुतं सम्यगवगच्छतम् । “सूक्तानि शोभनानि स्तुतिलक्षणान्यस्माभिः कृतानि वचांसि “प्रति “हर्यतं प्रत्येकं कामयेथाम् । तदनन्तरं “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय “मयः मयसः सुखस्य दातारौ “भवतम् ॥ अग्नीषोमौ । अग्निश्च सोमश्च । द्वन्द्वे ‘ ईदग्नेः सोमवरुणयोः ' ( पा. सू. ६. ३. २७) इति ईत्वम् ।' अग्नेः स्तुत्स्तोमसोमाः ' ( पा. सू. ८. ३. ८२ ) इति षत्वम् । देवताद्वन्द्वे च ' इत्युभयपदप्रकृतिस्वरे प्राप्ते ‘आमन्त्रितस्य च ' इत्याद्युदात्तत्वम् । वृषणा । ‘ सुपां सुलुक्' ' इति आकारः । वा षपूर्वस्य ' इति विकल्पनादुपधाया दीर्घाभावः। हवम् । ‘भावेऽनुपसर्गस्य' इति ह्वयतेः अप् संप्रसारणं च। सूक्तानि । सुपूर्वात् वक्तेः कर्मणि निष्ठा। ‘ सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । हर्यतम् । हर्य गतिकान्त्योः '। भौवादिकः ॥
 
 
यदा पौर्णमास्यामग्नीषोमावुपांशुयाजस्य देवता तदानीम् ' अग्नीषोमा यो अद्य ' इति तस्यानुवाक्या । सूत्रितं च ' उक्ता देवताः' इति खण्डे -- अग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभार ' ( आश्व. श्रौ. १. ६) इति ॥
 
अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ ।
Line ६१ ⟶ ६७:
 
तस्मै । धत्तम् । सुऽवीर्यम् । गवाम् । पोषम् । सुऽअश्व्यम् ॥२
 
हे अग्नीषोमौ "यः यजमानः “अद्य अस्मिन् कर्मणि "वां युवाभ्यां युष्मदर्थम् “इदं स्तुतिलक्षणं “वचः वाक्यं “सपर्यंति पूजितं करोति “तस्मै यजमानाय “गवां पशूनां “पोषम् अभिवृद्धिं “धत्तं प्रयच्छतम् । कीदृशं पोषम् । “सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं “स्वश्व्यं शोभनैरश्वैर्युक्तम् ॥ गवाम् । ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण ' इति प्रतिषेधः ॥
 
 
Line ७४ ⟶ ८२:
 
सः । प्रऽजया । सुऽवीर्यम् । विश्वम् । आयुः । वि । अश्नवत् ॥३
 
हे अग्नीषोमौ “यः यजमानः “आहुतिम् आज्याहुतिं “वां युवाभ्यां दाशात् दद्यात् । अथवा "हविष्कृतिं हविषा चरुपुरोडाशादिना कृताम् आहुतिं “यः यजमानो दद्यात् । “सः यजमानः “प्रजया पुत्रपौत्रादिना युक्तं “सुवीर्यं शोभनवीर्ययुक्तं “विश्व सर्वम् "आयुः जीवनं “व्यश्नवत् व्याप्नोतु ।। आहुतिम् । जुहोतेः क्तिनि ' तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । दाशात् ।' दाशृ दाने '। लेटि आडागमः ।। यद्वृत्तयोगादनिघातः । हविष्कृतिम् । हविषः कृतिः करणं यस्यामाहुतौ । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य षत्वम् । अश्नवत् । अश्नोतेर्व्यत्ययेन परस्मैपदम् । लेटि अडागमः ॥
 
 
Line ८८ ⟶ ९८:
अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः । एकम् । बहुऽभ्यः ॥४
 
हे अग्नीषोमौ “वां युवयोः “तत् वक्ष्यमाणं “वीर्यं सामर्थ्यं “चेति अस्माभिर्ज्ञातमभूत् । “यत् येन वीर्येण “गाः “अवसं गोरूपमन्नं “पणिं पणेः । विभक्तिव्यत्ययः । एतन्नाम्नोऽसुरात् “अमुष्णीतं अपाहार्ष्टम् । तथा “बृसयस्य । वृसिः वेष्टनार्थः । वृसयति सर्वं वेष्टयतीति बृसयोऽसुरस्त्वष्टा । तस्यासुरस्य “शेषः अपत्यम् । शेष इत्यपत्यनाम शिष्यते प्रयतः ' (निरु. ३. २ ) इति यास्कः । त्वष्टृसकाशादुत्पन्नं वृत्रम् “अवातिरतम् अवधिष्टम् । अवतिरतिर्वधकर्मा । प्राणापानरूपयोर्युवयोर्वृत्रेऽनवस्थानात् स मरणं प्राप्तः । तथा चाम्नायते- ‘ तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् ' ( तै. सं. २. ५. २. ४ ) इति । ततो वृत्रवधानन्तरं “ज्योतिः द्योतमानं सूर्यम् “एकं नभसि गच्छन्तं “बहुभ्यः जनेभ्यो बहूनामर्थाय "अविन्दतम् अलप्साथाम् । एतत् सर्वं येन वीर्येण क्रियते तदस्माभिर्ज्ञातमित्यर्थः ॥ चेति ।' चिती संज्ञाने ' । लुङि' चिण् भावकर्मणोः ' ( पा.सू. ३. १. ६६ ) इति च्लेः चिणादेशः । ‘ चिणो लुक्' इति तशब्दस्य लुक् । अमुष्णीतम् ।' मुष स्तेये ' । क्रैयादिकः । अवसम् । अवतेरौणादिकः असच् । शेषः । ‘सुपां सुलुक् ' इति द्वितीयायाः सुः । एकम् । ' इण् गतौ । ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्' (उ. सू. ३. ३२३ ) इति कन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
 
 
अग्नीषोमीयस्य पशोर्वपापुरोडाशहविषां ‘युवमेतानि ' इति आद्यास्तिस्र ऋचः क्रमेण याज्याः । सूत्रं तु पूर्वमेवोदाहृतम् ( आश्व. श्रौ. ३. ८)। पौर्णमासयागेऽग्नीषोमीयस्य पुरोडाशस्य ‘युवमेतानि' इत्येषा याज्या ।' उक्ता देवताः' इति खण्डे सूत्रितं - ‘ युवमेतानि दिवि रोचनानीन्द्राग्नी अवसा गतम्' (आश्व. श्रौ. १. ६ ) इति ॥
 
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ।
Line १०१ ⟶ ११५:
युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥५
 
हे “सोम त्वम् “अग्निश्च “सक्रतू समानकर्माणौ सन्तौ “युवं युवां “रोचनानि रोचमानानि दीप्यमानानि "एतानि अस्माभिर्निशि दृश्यमानानि ताराग्रहादीनि ज्योतींषि “दिवि द्युलोके “अधत्तम् अधारयतम् । उत्तरार्धस्येयमाख्यायिका । इन्द्रो वृत्रं हत्वा ब्रह्महत्याया भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु च तां ब्रह्महत्यां न्यमार्क्षीत् तासामपां शुद्धिरग्नीषोमाभ्यां जातेति । ब्रह्महत्यांशेन पापेन “गृभीतान् गृहीतानाक्रान्तान् “सिन्धून् नदीविशेषान् हे “अग्नीषोमौ युवाम् “अभिशस्तेः अभिशस्यमानादभितः प्रकटितात् “अवद्यात् तस्मात् पापात् "अमुञ्चतं मुक्तवन्तौ। यद्वा। वृत्रः इन्द्रेण हतः सन् नदीषु पपात । ततो मृतेन वृत्रशरीरेण नद्यः सर्वा दुष्टा बभूवुः। तथा च तैत्तिरीयकम् - ‘इन्द्रो वृत्रमहन् सोऽपोऽभ्यम्रियत तासां यन्मेध्यं यज्ञियं सदेवमासीत्तदपोदक्रामत् ' ( तै. ब्रा. ३. २. ५. १ ) इति । तेन दोषेण गृहीता नदीस्तस्माद्दोषादग्नीषोमौ मुक्तवन्तौ ।। रोचनानि ।' रुच दीप्तौ । ‘ अनुदात्तेतश्च हलादेः ' इति युच् । सिन्धून् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । अत्रानुनासिकः । इति अनुनासिकः । गृभीतान् ।' हृग्रहोर्भः' इति भत्वम् ।।
 
 
अग्नीषोमीयस्योपांशुयाजस्य ‘ आन्यं दिवः' इत्येषा याज्या । ‘ अग्नीषोमा यो अद्य वाम् । इत्यत्र सूत्रमुदाहृतम् ॥
 
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः॑ ।
Line ११३ ⟶ १३१:
 
अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊं इति । लोकम् ॥६
 
हे अग्नीषोमौ युवयोर्मध्ये "अन्यम् एकमग्निं "मातरिश्वा वायुः "दिवः द्युलोकात् "आ “जभार भृगवे यजमानाय आजहार । तथा च मन्त्रान्तरम् - ' द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा' (ऋ. सं. १.६०.१ ) इति। “श्येनः शंसनीयगतिमान्पक्षी पक्ष्याकारा गायत्री “अन्यं सोमम् “अद्रेः “परि मेरोरुपर्यवस्थितात् स्वर्गात् "अमथ्नात् बलादाहृतवती । एवं महानुभावौ युवां “ब्रह्मणा स्रष्ट्रा मन्त्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा “ववृधाना वर्धमानौ युवां “यज्ञाय अन्येषां देवानां यागाय “उरुं विस्तीर्णं “लोकं स्थानं “चक्रथुः कृतवन्तौ। “उ इत्येतत् पादपूरणम् । आज्यभागदेवतयोरग्नीषोमयोः उत्तरार्धदक्षिणार्धयोर्हूयते। तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयन्ते। तन्मध्यमं स्थानमग्नीषोमकृतम् । तथा च तैत्तिरीयकम्- राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्येते देवतानां विधृत्यै ' ( तै. सं. २. ६. २. १-२ ) इति ।। ववृधाना । वृधेर्लिटः कानच् । छान्दसमभ्यासस्य दीर्घत्वम् । सुपां सुलुक् ' इति आकारः ॥ ॥ २८ ॥
 
 
Line १२६ ⟶ १४६:
 
सुऽशर्माणा । सुऽअवसा । हि । भूतम् । अथ । धत्तम् । यजमानाय । शम् । योः ॥७
 
हे अग्नीषोमौ “प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं “हविषः इदं हविः “वीतं भक्षयतम् । तदनन्तरं च "हर्यतं अस्मान् कामयेथाम्। हे “वृषणा कामानां वर्षितारौ "जुषेथाम् अस्मदीयं परिचरणं सेवेथाम् । तदनन्तरं “सुशर्मणा शोभनसुखौ "स्ववसा “हि शोभनरक्षणौ च “भूतम् अस्माकं भवतम् । “अथ अनन्तरं हविर्दत्तवते यजमानाय “शं शमनीयानां रोगाणां शमनं "योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च “धत्तं विधत्तं कुरुतम् । उक्तं च यास्केन- शमनं च रोगाणां यावनं च भयानाम् ( निरु. ४. २१ ) इति ॥ हविषः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । वीतम् । ‘वी गतिप्रजनकान्त्यशनखादनेषु' । थसस्तम् । अदादित्वात् शपो लुक् । वीतं च हर्यतं चेति चार्थप्रतीतेः ‘चादिलोपे विभाषा' इति प्रथमायास्तिङ्विभक्तेर्निघातप्रतिषेधः ! हर्यतम् । पादादित्वात् निघाताभावः । जुषेथाम् । वृषणा इत्यामन्त्रितस्य ‘ आमन्त्रितं पूर्वम् ' इति अविद्यमानवत्त्वे सति तिङः परत्वात् निघाताभावः । सुशर्माणा स्ववसा । उभयत्र बहुव्रीहौ ‘ सोर्मनसी अलोमोषसी ' इत्युत्तरपदाद्युदात्तत्वम् । भूतम् । लोटि ‘ बहुलं छन्दसि' इति शपो लुक् ॥
 
 
Line १४० ⟶ १६२:
तस्य । व्रतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥८
 
“यः यजमानः “अग्नीषोमा अग्नीषोमौ “देवद्रीचा देवानञ्चता देवतापरायणेन श्रद्धायुक्तेन “मनसा अन्तःकरणेन युक्तः सन् “हविषा चरुपुरोडाशादिना “सपर्यात् सपर्यति परिचरति । "यः च यजमानः “घृतेन आज्येनाप्नीषोमौ परिचरति । “तस्य यजमानस्य “व्रतं कर्म “रक्षतम् । “अंहसः पापात् तं च यजमानं “पातं रक्षतम् । “विशे यागेषु प्रविशते तस्मै “जनाय यजमानाय “महि महत् प्रभूतं “शर्म सुखं “यच्छतं दत्तम् । अग्नीषोमा । देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । सपर्यात् । ‘सपर पूजायाम् ' । कण्ड्वादिः । लेटि आडागमः । देवद्रीचा । देवानञ्चतीति देवद्र्यङ् । अञ्चतेः ' ऋत्विक् ' इत्यादिना क्विन् । ' अनिदिताम्' इति नलोपः । ‘ विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' (पा. सू. ६. ३. ९२ ) इति देवशब्दस्य टेः अद्र्यादेशः । तृतीयैकवचने ‘ अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् ' ( पा. सू. ६. ३. ९५. १ ) इति वचनात् अद्र्यादेशः अन्तोदात्त: । विशे । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥
 
 
पौर्णमासयागेऽग्नीषोमीयस्य यागस्य ' अग्नीषोमा ' इत्येषानुवाक्या । तथा च सूत्रितम् ‘ उक्ता देवताः' इति खण्डे -- अग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानि (आश्व. श्रौ. १. ६) इति ।।
 
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ ।
Line १५२ ⟶ १७८:
 
सम् । देवऽत्रा । बभूवथुः ॥९
 
हे अग्नीषोमौ युवां “सवेदसा समानेनैकेन वेदसा हविर्लक्षणेन धनेन युक्तौ “सहूती समानह्वानौ च सन्तौ “गिरः अस्मदीयाः स्तुतीः “वनतं संभजेथाम् । “देवत्रा देवेषु सर्वेषु यौ युवां “सं “बभूवथुः संभूतौ संभावितौ प्रशस्तौ स्थः । ‘ राजानौ वा एतौ देवतानां यदग्नीषोमौ' (तै. सं. २. ६. २. १-२ ) इति श्रुतेः ॥ सवेदसा । समानं वेदो ययोः । समानस्य च्छन्दसि ' इति सभावः । वनतम्। ‘वन षण संभक्तौ '। देवत्रा। ' देवमनुष्यपुरुषपुरुमर्त्य ' इत्यादिना सप्तम्यर्थे त्राप्रत्ययः ॥
 
 
Line १६५ ⟶ १९३:
 
तस्मै । दीदयतम् । बृहत् ॥१०
 
हे अग्नीषोमौ "वां युवयोः संबन्धी "यः यजमानः “अनेन “घृतेन उत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविः “वां युवाभ्यां “दाशति प्रयच्छति “तस्मै यजमानाय "बृहत् प्रभूतं धनं “दीदयतं प्रकाशयतं प्रयच्छतमित्यर्थः । दाशति । दाशृ दाने '। शप्तिपोः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । दीदयतम् । दीदयतिः। दीप्तिकर्मा ॥
 
 
Line १७८ ⟶ २०८:
 
आ । यातम् । उप । नः । सचा ॥११
 
हे “अग्नीषोमौ "युवं युवां “नः अस्मदीयानि “इमानि “हव्या हवींषि “जुजोषतं सेवेथाम् । तदर्थं “नः अस्मान् "सचा सह युवाम् “उप "आ "यातं उपागच्छतम् ॥ जुजोषतम् । ‘जुषी प्रीतिसेवनयोः । लोटि व्यत्ययेन शप्। छान्दसं द्विर्वचनम् । यद्वा। विकरणस्य ‘बहुलं छन्दसि' इति श्लुः । ततो व्यत्ययेन शप् । ' बहुलं छन्दसीति वक्तव्यम्' इति वचनात् ‘नाभ्यस्तस्याचि पिति' इति लघूपधगुणप्रतिषेधाभावः ॥
 
 
Line १९२ ⟶ २२४:
अस्मे इति । बलानि । मघवत्ऽसु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥१२
 
हे अग्नीषोमौ “नः अस्माकम् “अर्वतः अश्वान् “पिपृतं पालयतम् । “हव्यसूदः क्षीरादिहविषामुत्पादयित्र्यः “उस्रियाः अस्मदीया गावश्च “आ “प्यायन्ताम् आप्यायिताः प्रवृद्धाः सन्तु । मघवत्सु हविर्लक्षणधनयुक्तेषु "अस्मे अस्मासु “बलानि “धत्तं स्थापयतम् । तथा “नः अस्माकम् "अध्वरं यागं “श्रुष्टिमन्तं धनयुक्तं “कृणुतं कुरुतम् ॥ पिपृतम् । पॄ पालनपूरणयोः । पृ इत्येके'। जुहोत्यादित्वात् शपः श्लुः । ‘ अर्तिपिपर्त्योश्च ' इति अभ्यासस्य इत्वम् । हव्यसूदः । हव्यं सूदन्ते क्षरन्तीति हन्यसूदः। ‘ षूद क्षरणे'। क्विप् च ' इति क्विप् । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । श्रुष्टिमन्तम् । श्रुष्टीति धननाम । शु आशु अश्यते व्याप्यते इति श्रुष्टिः । पृषोदरादिः। ‘ ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् ॥ ॥ २९ ॥ ॥ १४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९३" इत्यस्माद् प्रतिप्राप्तम्