"ऋग्वेदः सूक्तं ४.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
‘ ऊर्ध्व ऊ षु णः' इत्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । ‘ ऊर्ध्व ऊ ष्वेकादश ' इत्यनुकान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदम् । सूत्रितं च --- उर्ध्व ऊ षु णः ससस्य यद्वियुतेति पञ्च ' ( आश्व. श्रौ. ४. १३ ) इति ।।
 
 
ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।
Line ४८ ⟶ ५०:
 
त्वम् । हि । विश्वम् । अभि । असि । मन्म । प्र । वेधसः । चित् । तिरसि । मनीषाम् ॥१
 
हे “अध्वरस्य “होतः यागसंबन्धिनां देवानामाह्वातः । यद्वा । होतरित्यत्र प्रकृत्यंशोऽनुवादः। हे होमनिष्पादक “अग्ने “यजीयान् यष्टृतमस्त्वं "नः अस्माकम् “ऊर्ध्व “ऊ “षु “तिष्ठ उन्नत एव तिष्ठ। नित्यमुन्नतो भवेत्यर्थः । कुत्रेति तदुच्यते । "देवताता देवतातौ । देवास्तायन्ते विस्तीर्यन्ते अत्रेति देवतातिर्यज्ञः । तस्मिन् । “त्वं “हि त्वं खलु "विश्वं सर्वं “मन्म मननीयं शत्रूणां धनम् “अभ्यसि अभिभवसि । किंच “वेधसश्चित् । चित् पूजायाम् । स्तोतुर्यजमानादेः “मनीषां मतिं स्तुतिं “प्र “तिरसि प्रवर्धयसि । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥
 
 
Line ६१ ⟶ ६५:
 
ऊर्ध्वम् । भानुम् । सविताऽइव । अश्रेत् । मेताऽइव । धूमम् । स्तभायत् । उप । द्याम् ॥२
 
"अमूरः अमूढः । प्रगल्भ इत्यर्थः । “होता होमनिष्पादकः “मन्द्रः मदनीयः मादयिता वा “प्रचेताः प्रकृष्टज्ञानः “अग्निः देवः “विक्षु ऋत्विग्रूपासु प्रजासु मध्ये “विदथेषु यागेषु निमित्तभूतेषु “न्यसादि नितरां स्थापितः । अथ तथाभूतोऽग्निः “भानुं दीप्तिं “सवितेव उदितः सूर्य इव “ऊर्ध्वम् “अश्रेत् ऊर्ध्वमुखमाश्रयति । किंच “मेतेव स्थूणेव । सा यथा स्वाधिष्ठितं वंशादिकं स्तभ्नाति तद्वदयमग्निः “धूमं स्वोत्थितं “द्याम् “उप द्युलोकस्योपरि “स्तभायत् स्तभ्नाति ॥
 
 
Line ७४ ⟶ ८०:
 
उत् । ऊं इति । स्वरुः । नवऽजाः । न । अक्रः । पश्वः । अनक्ति । सुऽधितः । सुऽमेकः ॥३
 
“यता संयता “सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा “घृताची । घृतमञ्चतीति घृताची जुहूः । “रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । “देवतातिं यज्ञं तथा “उराणः उरु कुर्वाणोऽध्वर्युरग्निर्वा “प्रदक्षिणित् प्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । “नवजाः नवजातस्तदानीमेवोत्पादितः “स्वरुः “न । यूपशकलवाची स्वरुरत्र यूपं लक्षयति । ' चषालवन्तः स्वरवः पृथिव्याम् ' ( ऋ. सं. ३. ८. १० ) इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये। यूपोऽपि “उदु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। उन्नतो भवति । किंच “अक्रः आक्रमिता “सुमेकः सुदीप्तः “सुधितः स्वधितिरित्यर्थः । सोऽपि “पश्वः पशून् “अनक्ति गच्छति । यद्वा । सुधितः स्वरुरेव उदु उत्कृष्टः पश्वः पशूननक्ति । ‘ स्वरुणा पशुमनक्ति' इति श्रुतेः ॥
 
 
Line ८७ ⟶ ९५:
 
परि । अग्निः । पशुऽपाः । न । होता । त्रिऽविष्टि । एति । प्रऽदिवः । उराणः ॥४
 
“बर्हिषि वेद्यां “स्तीर्णे आस्तृते सति “अग्नौ आहवनीयादिके "समिधाने सम्यगिध्यमाने च सति “अध्वर्युः अध्वरस्य नेता “जुजुषाणः देवान् प्रीणयन “ऊर्ध्वः "अस्थात् तिष्ठति । “होता होमनिष्पादकः “प्रदिवः। पुराणनामैतत् । पुरातनः “उराणः स्वल्पमपि हविर्देवयोग्यत्वसंपादनेन उरु कुर्वाणः । ‘ उराण उरु कुर्वाणः' इति निरुक्तम् । यद्वै देवैर्जोष्यते हविस्तद्गिरिमात्रं वर्धते । इति श्रुतेः अग्नेरुरुकरणमुचितम् । ईदृशः "अग्निः “पशुपा “न पशूनां पालक इव पशून् “त्रिविष्टि त्रिरावृत्य “परि “एति । त्रिर्हि पर्यग्निः क्रियते ॥
 
 
Line १०० ⟶ ११०:
 
द्रवन्ति । अस्य । वाजिनः । न । शोकाः । भयन्ते । विश्वा । भुवना । यत् । अभ्राट् ॥५
 
उक्तमेवार्थं स्पष्टयति । अयं “होता होमनिष्पादकः “अग्निः “त्मना आत्मना स्वरूपेणैव “मितद्रुः परिमितगतिः सन् 'परि “एति परितो गच्छति पशुम् । कीदृशोऽयम् । “मन्द्रः मादनीयो मोदयिता वा "मधुवचाः मधुरवचनः “ऋतावा यज्ञवान्। “वाजिनः हविष्मतः “अस्य अग्नेः “शोकाः “न दीप्तयोऽपि । नशब्दोऽप्यर्थे । “द्रवन्ति गच्छन्ति परितः । यद्वा नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । “यत् यस्मात् अयम् “अभ्राट् भ्राजते तस्मात् “विश्वा “भुवना सर्वाणि भूतजातानि “भयन्ते भीतानि भवन्ति ॥ ॥ ४ ॥
 
 
Line ११३ ⟶ १२५:
 
न । यत् । ते । शोचिः । तमसा । वरन्त । न । ध्वस्मानः । तन्वि । रेपः । आ । धुरिति धुः ॥६
 
हे “स्वनीक शोभनज्वाल “अग्ने “घोरस्य भीतिजनकस्यापि "सतः “विषुणस्य विष्वक् सर्वतो व्याप्तस्य “ते तव “चारुः रमणीया “भद्रा स्तुत्या कल्याणी वा मूर्तिः “संदृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः। “यत् यस्मात् “ते "शोचिः दीप्तिं “तमसा अन्धकारेण “न “वरन्त न वारयन्ति निशाः ॥ यस्माच्च “ध्वस्मानः ध्वंसका राक्षसादयः ते "तन्वि तव शरीरे "रेपः पापं ध्वंसनादिरूपं “न “आ “धुः न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥
 
 
Line १२६ ⟶ १४०:
 
अध । मित्रः । न । सुऽधितः । पावकः । अग्निः । दीदाय । मानुषीषु । विक्षु ॥७
 
"जनितोः जनयितुर्वृष्ट्युत्पादकस्य “यस्य वैश्वानरस्य "सातुः सनिः पश्वादिलक्षणं दानं दीप्तिर्वा “न “अवारि केनापि न वार्यते । किंच “मातापितरा मातापितरौ द्यावापृथिव्यौ यस्य “इष्टौ प्रेषणे “नू "चित् क्षिप्रमेव “न प्रभवतः । “अध अपि च "मित्रो °न सखेव “सुधितः सुतृप्तः “पावकः शोधकः “अग्निः “मानुषीषु मनोः संबन्धिनीषु "विक्षु प्रजासु "दीदाय दीप्यते ॥ ' दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वम् ॥
 
 
Line १३९ ⟶ १५५:
 
उषःऽबुधम् । अथर्यः । न । दन्तम् । शुक्रम् । सुऽआसम् । परशुम् । न । तिग्मम् ॥८
 
“मानुषीषु मनोः संबन्धिनीषु “विक्षु प्रजासु "संवसानाः संगच्छमानाः “द्विः “पञ्च दश “स्वसारः अङ्गुलयः “यम् “अग्निं “जीजनन् मथनेन उदपादयन् ॥ ‘ जनी प्रादुर्भावे'। लुङि छान्दसत्वादडभावः ॥ कीदृश्य अङ्गुलयः । “अथर्यो "न स्त्रिय इव । कीदृशमग्निम् । “उषर्बुधम् उषसि बुध्यमानं "दन्तम् अदन्तं हविषां भक्षकं “शुक्रं रश्मिभिर्दीप्यमानं “स्वासं शोभनास्यं “तिग्मं तीक्ष्णं “परशुं “न परशुमिव रक्षसां हन्तारमिति शेषः ॥
 
 
Line १५२ ⟶ १७०:
 
अरुषासः । वृषणः । ऋजुऽमुष्काः । आ । देवऽतातिम् । अह्वन्त । दस्माः ॥९
 
हे “अग्ने “त्ये ते प्रसिद्धाः “तव "हरितः त्वत्संबन्धिनोऽश्वाः "देवतातिम् अस्मदीयं यागं प्रति “आ “अह्वन्त ऋत्विग्भिराहूयन्ते ॥ लुङि : लिपिसिचिह्वश्च ' इत्यादेशः ॥ कीदृशाः। “घृतस्नाः घृतस्नुवः बलातिशयान्नासापुटादिस्थानेभ्य उदकं क्षरन्तः “रोहितासः रोहिता लोहितवर्णाः “ऋज्वञ्चः । ऋजु अकुटिलमञ्चन्ति गच्छन्तीत्यृज्वञ्चः । “स्वञ्चः सुष्ठु गच्छन्तः "अरुषासः आरोचमानाः “वृषणः युवानो वर्षितारः वा ॥ ‘ वा षपूर्वस्य निगमे ' इति विकल्पेन दीर्घविधानादत्र दीर्घाभावः ॥ “ऋजुमुष्काः ऋजुवृषणाः “दस्माः दर्शनीयाः ।।
 
 
Line १६५ ⟶ १८५:
 
श्येनासः । न । दुवसनासः । अर्थम् । तुविऽस्वनसः । मारुतम् । न । शर्धः ॥१०
 
हे “अग्ने “ये “ह खलु “त्ये ते प्रसिद्धाः “सहमानाः शत्रूनभिभवन्तः “अयासः गमनशीलाः “त्वेषासः दीप्ताः "दुवसनासः परिचरणीयाः “ते त्वदीयाः “अर्चयः रश्मयः “श्येनासो “न अश्वा इव “अर्थं गन्तव्यं “चरन्ति गच्छन्ति । कीदृशाः। “मारुतं "शर्धः “न मरुत्संबन्धी गण इव “तुविष्वणसः तुविस्वना अधिकध्वनयो भवन्ति ॥
 
 
Line १७९ ⟶ २०१:
होतारम् । अग्निम् । मनुषः । नि । सेदुः । नमस्यन्तः । उशिजः । शंसम् । आयोः ॥११
 
हे “समिधान समिध्यमानाग्ने "तुभ्यं त्वदर्थं “ब्रह्म स्तोत्रम् “अकारि अस्माभिः कृतम् । होता “उक्थं शस्त्ररूपं स्तोत्रं “शंसाति शंसति ॥ ‘ शंसु स्तुतौ ' । 'लेटोऽडाटौ ' इत्याडागमः ॥ त्वां यजमानः “यजते । अतः कारणात् अस्मभ्यं धनं “वि “धाः विधेहि ॥ दधातेश्छान्दसे लुङि ‘ बहुलं छन्दसि ' इत्यडभावः ॥ “उ इति पादपूरणः । किंच “आयोः मनुष्यस्य "शंसं शंसनीयं “होतारं देवानामाह्वातारम् “अग्निं त्वां “नमस्यन्तः पूजयन्तः “उशिजः पश्वादिलक्षणं धनं कामयमानाः "मनुषः मनुष्या ऋत्विजः “नि “षेदुः उपाविशन् । सेवन्ते इत्यर्थः ॥ ॥ ५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.६" इत्यस्माद् प्रतिप्राप्तम्