"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘ अयमिह ' इत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्टुभः शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम् --' अयमिहादौ जगती पञ्चानुष्टुभः' इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयने ‘अयमिह ' इति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् - ' अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये' (आश्व. श्रौ. २. १७) इति ।
 
 
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑ः ।
Line ४८ ⟶ ५०:
यम् । अप्नवानः । भृगवः । विऽरुरुचुः । वनेषु । चित्रम् । विऽभ्वम् । विशेऽविशे ॥१
 
“धातृभिः यज्ञार्थं कर्म कुर्वद्भिरध्वर्युभिः “इह अस्मिन् यज्ञे “होता देवानामाह्वाता “यजिष्ठः अतिशयेन यष्टा “अध्वरेषु यागेषु “ईड्यः ऋत्विग्भिः स्तूयमानः “प्रथमः सर्वेषां देवानां मुख्यः “अयम् आहवनीयादिस्थानेषु प्रत्यक्षेणोपलभ्यमानोऽग्निः “धायि अधायि निहितः ॥ दधातेः कर्मणि लुङ् । ‘बहुलं छन्दस्यमाङ्योगे' इत्यडभावः । ‘ तिङ्ङतिङः' इति निघातः ॥ अयमग्निरित्युक्तम् । कोऽसावग्निरित्यत आह । “अप्नवानः भृगुसंबन्धी कश्चिदृषिः । स चान्ये "भृगवः च "वनेषु अरण्येषु “चित्रं दावाग्निरूपेण बहुधा दर्शनीयं “विशेविशे । वीप्सया सर्वजनव्याप्तिर्गृह्यते । सर्वस्या विशः प्रजायाः “विभ्वं विभुमीश्वरं “यं देवानां हविर्वाहकत्वेन प्रसिद्धमग्निं “विरुरुचुः दीप्तियुक्तं कुर्वन्ति स्म। यमिति यच्छब्दस्यायमिति इदंशब्देन संबन्धः ॥
 
 
‘अग्ने कदा ते ' इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ आनुष्टुभे छन्दसि ‘अग्ने कदा ते' इत्याद्याः पञ्चर्चः । सूत्रितं च - अग्ने कदा त इति पञ्च' ( आश्व. श्रौ. ४. १३ ) इति ॥
 
अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् ।
Line ६० ⟶ ६६:
 
अध । हि । त्वा । जगृभ्रिरे । मर्तासः । विक्षु । ईड्यम् ॥२
 
हे “अग्ने “अध अतः कारणात् "देवस्य द्योतमानस्य “ते तव संबन्धि “चेतनं तेजः कदा “आनुषक् अनुषक्तं “भुवत् भवेत् ॥ लेट्यडागमः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेधः ॥ अतः कारणादित्युक्तम् । कस्माद्धेतोरित्युच्यते । “हि यस्मात् कारणात् “मर्तासः मनुष्याः "विक्षु विड्भिः प्रजाभिः “ईड्यं स्तुत्यं “त्वा त्वां जगृभ्रिरे जगृहिरे गृह्णन्ति ॥ ग्रहेर्धातोर्लिटि ‘ हृग्रहोर्भः' इति भत्वम् । 'बहुलं छन्दसि' इति रुडागमः ॥
 
 
Line ७३ ⟶ ८१:
 
विश्वेषाम् । अध्वराणाम् । हस्कर्तारम् । दमेऽदमे ॥३
 
“ऋतावानम् अमायिनं “विचेतसं विशिष्टज्ञानं "स्तृभिः नक्षत्रैः परिवृतं “द्यामिव विस्फुलिङ्गैः समेतं "विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानां “हस्कर्तारं प्रभासकं वृद्धेः कर्तारं वा अग्निं “पश्यन्तः ऋत्विगादयः “दमेदमे सर्वस्मिन् यज्ञगृहे । जगृभ्रिरे इति पूर्वेण संबन्धः ।।
 
 
Line ८६ ⟶ ९६:
 
आ । जभ्रुः । केतुम् । आयवः । भृगवाणम् । विशेऽविशे ॥४
 
“यः अग्निः “विश्वाः “चर्षणीः सर्वाः प्रजाः “अभि भवति “आयवः मनुष्याः । आयव इति मनुष्यनाम ‘आयवः ‘ यदवः ' ( नि. २. ३. १७ ) इति मनुष्यनामसु पाठात् । "आशुं क्षिप्रगामिनं “विवस्वतः मनुष्यस्य यजमानस्य “दूतम् । विवस्वन्त इति मनुष्यनाम । “केतुं प्रज्ञापकं “भृगवाणं भृगुवदाचरन्तम् । दीप्यमानमित्यर्थः ॥ ‘ सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' इति क्विप् । तदन्ताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वात् आद्युदात्तत्वम् ॥ तमग्निं “विशेविशे सर्वस्यै प्रजायै "आ "जभ्रुः आजह्रुः॥ ‘हृग्रहोर्भः' इति भत्वम् ॥
 
 
Line ९९ ⟶ १११:
 
रण्वम् । पावकऽशोचिषम् । यजिष्ठम् । सप्त । धामऽभिः ॥५
 
ऋत्विगादयो मनुष्याः "आनुषक् अनुपूर्व्येण “होतारं देवानामाह्वातारं “चिकित्वांसं जानन्तम् ॥ ‘कित ज्ञाने '। लिटः क्वसुः । द्विर्भावहलादिशेषचुत्वदीर्घाः। प्रत्ययस्वरः ॥ “तमीं तमिममग्निं “नि “षेदिरे निषादयन्ति स्म । कीदृशम् । “रण्वं रमणीयं पावकशोचिषं शोधकदीप्तिं “यजिष्ठं यष्टृतमं “सप्त सप्तभिः “धामभिः तेजोभिर्युक्तम् ॥ ॥ ६ ॥
 
 
Line ११३ ⟶ १२७:
चित्रम् । सन्तम् । गुहा । हितम् । सुऽवेदम् । कूचित्ऽअर्थिनम् ॥६
 
“शश्वतीषु बह्वीषु “मातृषु अप्सु । ताः सस्यादिनिर्मातृकत्वात् मातर इत्युच्यन्ते । “वने “आ वृक्षसमूहे च । आकारश्चार्थे । “सन्तं विद्यमानं “वीतं कान्तम् “अश्रितं प्राणिभिर्दाहभयात् असेवितम् । दुरासदमित्यर्थः । “चित्रं चायनीयं “गुहा गुहायां “हितं निहितं “सुवेदं सुविज्ञानं सुधनं वा “कूचिदर्थिनं क्वापि हविष्यर्थिनं समिदाज्यपुरोडाशादि हविः स्वीकुर्वन्तम् ॥ क्व इत्यत्र वकारस्य छान्दसे संप्रसारणे परपूर्वत्वे च ' हलः' इति दीर्घत्वम् ॥ एवंभूतं "तम् अग्निं निषेदिरे इति पूर्वेण संबन्धः ॥
 
 
प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि ससस्य यद्वियुता ' इत्याद्याः पञ्चर्चः । सूत्रितं च -- ‘ ससस्य यद्वियुतेति पञ्च ' ( आश्व. श्रौ. ४. १३ ) इति ।।
 
स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः ।
Line १२५ ⟶ १४३:
 
महान् । अग्निः । नमसा । रातऽहव्यः । वेः । अध्वराय । सदम् । इत् । ऋतऽवा ॥७
 
“यत् यमग्निं "देवाः स्तोतारः “ससस्य स्वप्नस्य "वियुता वियुते वियोगे । उषसीत्यर्थः । “ऋतस्य उदकस्य “धामन् धामनि स्थाने “सस्मिन् सर्वस्मिन् “ऊधन् ऊधनि यज्ञे “रणयन्त रमयन्ति । स्तोत्रैरिति शेषः । “महान् प्रभूतः “नमसा नमस्कारेण "रातहव्यः दत्तहविष्कः “ऋतावा सस्यवान् सः “अग्निः “सदमित् सदैव “अध्वराय अध्वरं यजमानैः कृतं यज्ञम् ॥ ‘ सुपा सुपो भवन्तीति वक्तव्यम् ' ( पा. म. ७. १. ३९ ) इति वचनादत्र द्वितीयार्थे चतुर्थी ॥ “वेः वेत्ति जानाति । यद्वा । देवा इन्द्रादयः ससस्य ऋत्विग्भिः सेव्यस्य यद्यस्याग्नेर्वियुता विशिष्टे सस्मिन् भजनीये ऋतस्य सत्यस्य धामन् धामनि योनौ ऊधन्नूधनि यज्ञे रणयन्त रमयन्ते । महान् प्रभूतो नमसा हविषा रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निरध्वराय यज्ञार्थं सदमित् सदैव वेः गन्ता भवति । अध्वराय यज्ञ वेः कामयते वा ॥
 
 
Line १३८ ⟶ १५८:
 
दूतः । ईयसे । प्रऽदिवः । उराणः । विदुःऽतरः । दिवः । आऽरोधनानि ॥८
 
हे अग्ने “विद्वान् सर्वं जानानस्त्वम् “अध्वरस्य यज्ञस्य संबन्धीनि “दूत्यानि दूतकर्माणि “वेः वेत्सि कामयसे' वा । यद्वा वेरिति यज्ञविशेषणम् । वेर्यजमानस्याभीष्टफलजनकस्याध्वरस्य यागस्य संबन्धीनि दूत्यानि दूतकर्माणि विद्वान् जानन्। “उभे “रोदसी उभयो रोदस्योर्द्यवापृथिव्योः “अन्तः मध्ये स्थितमन्तरिक्षं “संचिकित्वान् सम्यक् जानन् “प्रदिवः पुराणः । पुराणनामेदं ‘ प्रत्नं प्रदिवः ' ( नि. ३. २७. २ ) इति पुराणनामसु पाठात् । “उराणः अल्पमपि हविः उरु बहु कुर्वाणः । ‘ उराण उरु कुर्वाणः' इति यास्केनोक्तत्वात् । विदुष्टरः विद्वत्तरो देवानां “दूतः त्वं “दिवः स्वर्गस्य “आरोधनानि आरोहणानि । आरोहणार्हाणि स्थानानीत्यर्थः । देवानां हवींष्यर्पयितुम् “ईयसे गच्छसि ।।
 
 
Line १५१ ⟶ १७३:
 
यत् । अप्रऽवीता । दधते । ह । गर्भम् । सद्यः । चित् । जातः । भवसि । इत् । ऊं इति । दूतः ॥९
 
हे अग्ने “रुशतः रोचमानस्य “ते तव संबन्धि । अत्र एमञ्शब्देन गमनमार्ग उच्यते । “एम वर्त्म "कृष्णं कृष्णवर्णं भवति । “भाः तव संबन्धिनी दीप्तिः “पुरः पुरस्ताद्भवति । “चरिष्णु संचरणशीलम् "अर्चिः त्वदीयं तेजः “वपुषां वपुष्मतां रूपवताम् । तेजस्विनामित्यर्थः । “एकम् “इत् मुख्यमेव भवति । “यत् यं त्वाम् “अप्रवीता अनुपगता यजमानाः “गर्भं त्वज्जननहेतुमरणिं “दधते "ह धारयन्ति खलु । स त्वं “सद्यश्चित् सद्य एव “जातः उत्पन्नः सन् "दूतः “भवसीदु यजमानस्य दूतो भवस्येव ॥
 
 
Line १६४ ⟶ १८८:
 
वृणक्ति । तिग्माम् । अतसेषु । जिह्वाम् । स्थिरा । चित् । अन्ना । दयते । वि । जम्भैः ॥१०
 
“सद्यो “जातस्य अरणिनिर्मथनादनन्तरमेवोत्पन्नस्याग्नेः “ओजः तेजः “ददृशानम् । ऋत्विगादिभिर्दृश्यमानं भवतीति शेषः । “वातः वायुः “यत् यदा “अस्य अग्नेः “शोचिः दीप्तिम् “अनु लक्षीकृत्य “वाति गच्छति तदा सोऽयमग्निः “अतसेषु वृक्षसंघेषु “तिग्मां तीक्ष्णां “जिह्वां ज्वालां “वृणक्ति संयोजयति । “स्थिरा “चित् स्थिराण्यपि “अन्ना अन्नरूपाणि काष्ठादीनि “जम्भैः तेजोभिः “वि “दयते विखण्डयति। भक्षयतीत्यर्थः ॥
 
 
Line १७७ ⟶ २०३:
 
वातस्य । मेळिम् । सचते । निऽजूर्वन् । आशुम् । न । वाजयते । हिन्वे । अर्वा ॥११
 
“यत् यः अग्निः “तृषु क्षिप्रमेव "अन्ना अन्नानि काष्ठादीनि “तृषुणा क्षिप्रेण रश्मिसमूहेन “ववक्ष वहति । दहतीत्यर्थः । “यह्वः महान् सः “अग्निः “तृषुम् आत्मानं “दूतं “कृणुते यजमानदूतं करोति । “निजूर्वन् काष्ठानि निःशेषेण दहन्नग्निः “वातस्य वायोः “मेळिं बलं “सचते सेवते । “आशुं “न । अश्वसादी यथाश्वं तथा “अर्वा गमनशीलोऽग्निः स्वरश्मिं “वाजयते वाजिनं बलवन्तं करोति । “हिन्वे प्रेरयति च ॥ ॥ ७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.७" इत्यस्माद् प्रतिप्राप्तम्