"ऋग्वेदः सूक्तं १०.४९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अहं दां गर्णतेगृणते पूर्व्यं वस्वहं बरह्मब्रह्म कर्णवंकृणवं मह्यंवर्धनममह्यं वर्धनम्
अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिनसाक्षि भरेविश्वस्मिन्भरे ॥१॥
मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापांग्मश्चापां चजन्तवःच जन्तवः
अहं हरी वर्षणावृषणा विव्रता रघू अहंवज्रंअहं वज्रं शवसे धर्ष्ण्वाधृष्ण्वा ददे ॥२॥
अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।
अहं शुष्णस्य शनथिताश्नथिता वधर्यमंनवधर्यमं न यो रर आर्यं नाम दस्यवे ॥३॥
अहं पितेव वेतसून्रभिष्टयेवेतसूँरभिष्टये तुग्रं कुत्साय समदिभंचस्मदिभं रन्धयमच रन्धयम्
अहं भुवं यजमानस्य राजनि परप्र यदयद्भरे भरेतुजयेतुजयेपरियाध्र्षेप्रियाधृषे ॥४॥
अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥५॥
अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥६॥
अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसाप्रैतशेभिर्वहमान ओजसा
यन मायन्मा सावो मनुष आह निर्णिज रधकऋधक्कृषे कर्षेदासंदासं कर्त्व्यंकृत्व्यं हथैः ॥७॥
अहं सप्तहा नहुषो नहुष्टरः पराश्रावप्राश्रावयं यंशवसा शवसातुर्वशंतुर्वशं यदुमयदुम्
अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥८॥
अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवेविदं मनवे गातुमिष्टये ॥९॥
अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥१०॥
एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।
विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥११॥
 
अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम ।
अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे ॥
अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक ।
अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम ॥
अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम ।
यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम ॥
 
अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा ।
यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः ॥
अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम ।
अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम ॥
अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि ।
अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये ॥
 
अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत ।
सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम ॥
एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः ।
विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४९" इत्यस्माद् प्रतिप्राप्तम्