"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३०:
 
{{सायणभाष्यम्|
‘ अग्ने मृळ 'इत्यष्टर्चं नवमं सूक्तं वामदेवस्यार्षं गायत्रीच्छन्दस्कमग्निदेवताकम् । अनुक्रान्तं च - ' अग्ने मृळ ' इति । द्वितीये छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । सूत्रितं च ‘_ ‘ क्रीळं वः शर्धोऽग्ने मृळेत्याग्निमारुतम्' (आश्व. श्रौ. ८. १०) इति ॥
 
 
अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।
Line ४२ ⟶ ४४:
 
इयेथ । बर्हिः । आऽसदम् ॥१
 
हे “अग्ने "मृळ अस्मान् सुखय । स त्वं “महान् “असि प्रभूतो भवसि । “यः त्वम् “ईम् इमं “देवयुं देवानां कामयितारं “जनं यजमानं “बर्हिः दर्भम् “आसदं यज्ञे आसत्तुम् “आ “इयेथ आगच्छसि ॥
 
 
Line ५५ ⟶ ५९:
 
दूतः । विश्वेषाम् । भुवत् ॥२
 
“दूळभः दुर्दभो राक्षसादिना दुर्हिंसः “मानुषीषु मनुसंबन्धिनीषु “विक्षु प्रजासु “प्रावीः प्रकर्षेण गन्ता "अमर्त्यः अमरणधर्मा “सः अग्निः “विश्वेषां सर्वेषां देवानां “दूतः “भुवत् भवतु ॥
 
 
Line ६८ ⟶ ७४:
 
उत । पोता । नि । सीदति ॥३
 
“सः अग्निः “सद्म यज्ञगृहं “परि “णीयते ऋत्विग्भिः परितो नीयते । नीयमानः सन् “दिविष्टिषु योगेषु “मन्द्रः मदनीयः स्तुत्यः सोऽग्निः “होता च भवति । "उत अपि च “पोता सन् “नि “षीदति यज्ञगृहे उपविशति ।।
 
 
Line ८१ ⟶ ८९:
 
उत । ब्रह्मा । नि । सीदति ॥४
 
“उत अपि च "अग्निः “अध्वरे यागे "ग्नाः देवपत्नीर्यजति । यष्टा भवतीत्यर्थः । यद्वा । ग्ना गच्छन् अध्वर्युर्भवति । "उतो अपि च सोऽग्निः "दमे यज्ञगृहे “गृहपतिः यजमानश्च भवति । “उत अपि च “ब्रह्मा ब्राह्मणाच्छंसी सन् “नि “षीदति उपविशति ॥
 
 
Line ९४ ⟶ १०४:
 
हव्या । च । मानुषाणाम् ॥५
 
"अध्वरीयतां यज्ञमिच्छतां "मानुषाणां मनुसंबन्धिनां “जनानां “हव्या “च हव्यानि हवींषि हे अग्ने “वेषि “हि कामयसे खलु । "उपवक्ता अध्वर्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थं ‘ मां प्रणय ' इत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मा चासि । ‘ ब्रह्मा त्वो वदति जातविद्याम् ' ( ऋ. सं. १०. ७१. ११ ) इति श्रुतेः । उपवक्ता सर्वेषां कर्मणामवैकल्यार्थमुपद्रष्टा वा सदस्योऽसि । ' स हि सप्तदशः कर्मणामुपद्रष्टा भवति' इत्यापस्तम्बेनोक्तत्वात् ॥
 
 
Line १०७ ⟶ ११९:
 
हव्यम् । मर्तस्य । वोळ्हवे ॥६
 
हे अग्ने त्वं “मर्तस्य मनुष्यस्य/“यस्य यजमानस्य “अध्वरं यागं “हव्यं हविः "वोळ्हवे वोढुम् ॥ वहेर्धातोः ‘तुमर्थे सेसेनसे ' इति तवेन्प्रत्ययः । ‘ ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ "जुजोषः सेवेथाः ॥ ‘जुषी प्रीतिसेवनयोः' । लेट्। 'बहुलं छन्दसि ' इति शपः श्लुर्द्विर्भावश्च । 'लेटोऽडाटौ' इत्यडागमः ॥ “अस्य यजमानस्य दूत्यं दूतकर्म “वेषीदु कामयस एव ।।
 
 
Line १२० ⟶ १३४:
 
अस्माकम् । शृणुधि । हवम् ॥७
 
हे “अङ्गिरः अग्ने त्वम् “अस्माकम् “अध्वरम् अस्मदीयं यागं “जोषि जुषस्व सेवस्व । “अस्माकम् अस्मदीयं “यज्ञं यजनसाधनं हविश्च जुषस्व । “अस्माकम् अस्मदीयं “हवम् आह्वानरूपं स्तोत्रं च “शृणुधि शृणु ॥ शृणोतेर्लोण्मध्यमैकवचनम् । सिप् । तस्य हिरादेशे ‘ श्रुवः शृ च ' इति धातोः श्नुप्रत्ययः शृभावश्च । ' श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिरादेशः ॥
 
 
Line १३४ ⟶ १५०:
येन । रक्षसि । दाशुषः ॥८
 
हे अग्ने त्वं “येन रथेन "विश्वतः विश्वास सर्वासु दिक्षु गच्छन् “दाशुषः हविष्प्रदातॄन् यजमानान् “रक्षसि विघ्नेभ्यः पालयसि । “ते त्वदीयः “दूळभः दुर्दभः दुर्हिंसः सः “रथः “अस्मान् यजमानानु “परि परितः सर्वतः “अश्नोतु व्याप्नोतु ॥ अश्नोतेर्व्यत्ययेन परस्मैपदम् ॥ ॥ ९॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.९" इत्यस्माद् प्रतिप्राप्तम्