"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः। पदपङ्क्तिः, ४,६,७ उष्णिग्वा, ५ महापङ्क्तिः, ८ उष्णिक्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥१॥
Line २८ ⟶ २५:
शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्नूधन् ॥८॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ः क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।
 
ऋ॒ध्यामा॑ त॒ ओहै॑ः ॥१
 
अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् ।
 
ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥१
 
अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदिऽस्पृशम् ।
 
ऋध्याम । ते । ओहैः ॥१
 
 
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
 
र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥२
 
अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः ।
 
र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥२
 
अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः ।
 
रथीः । ऋतस्य । बृहतः । बभूथ ॥२
 
 
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योति॑ः ।
 
अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥३
 
ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । न । ज्योतिः॑ ।
 
अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥३
 
एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः ।
 
अग्ने । विश्वेभिः । सुऽमनाः । अनीकैः ॥३
 
 
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म ।
 
प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्मा॑ः ॥४
 
आ॒भिः । ते॒ । अ॒द्य । गीः॒ऽभिः । गृ॒णन्तः॑ । अग्ने॑ । दाशे॑म ।
 
प्र । ते॒ । दि॒वः । न । स्त॒न॒य॒न्ति॒ । शुष्माः॑ ॥४
 
आभिः । ते । अद्य । गीःऽभिः । गृणन्तः । अग्ने । दाशेम ।
 
प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥४
 
 
तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।
 
श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥५
 
तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः ।
 
श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥५
 
तव । स्वादिष्ठा । अग्ने । सम्ऽदृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः ।
 
श्रिये । रुक्मः । न । रोचते । उपाके ॥५
 
 
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।
 
तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥६
 
घृ॒तम् । न । पू॒तम् । त॒नूः । अ॒रे॒पाः । शुचि॑ । हिर॑ण्यम् ।
 
तत् । ते॒ । रु॒क्मः । न । रो॒च॒त॒ । स्व॒धा॒ऽवः॒ ॥६
 
घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् ।
 
तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥६
 
 
कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।
 
इ॒त्था यज॑मानादृतावः ॥७
 
कृ॒तम् । चि॒त् । हि । स्म॒ । सने॑मि । द्वेषः॑ । अग्ने॑ । इ॒नोषि॑ । मर्ता॑त् ।
 
इ॒त्था । यज॑मानात् । ऋ॒त॒ऽवः॒ ॥७
 
कृतम् । चित् । हि । स्म । सनेमि । द्वेषः । अग्ने । इनोषि । मर्तात् ।
 
इत्था । यजमानात् । ऋतऽवः ॥७
 
 
शि॒वा न॑ः स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।
 
सा नो॒ नाभि॒ः सद॑ने॒ सस्मि॒न्नूध॑न् ॥८
 
शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ ।
 
सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑न् ॥८
 
शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति ।
 
सा । नः । नाभिः । सदने । सस्मिन् । ऊधन् ॥८
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१०" इत्यस्माद् प्रतिप्राप्तम्