"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘ अग्ने तमद्य' इत्यष्टर्चं दशमं सूक्तं वामदेवस्यार्षम् आग्नेयम् । तथा चानुक्रमणिका - अग्ने तमद्य पदपाङ्क्तं पञ्चमी महापदपङ्क्तिरन्त्योष्णिक् चतुर्थी षष्ठ्युपान्त्या वा सप्तम्याः पञ्चकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पञ्चकः पादश्चतुष्कः सप्तकस्त्रैष्टुभश्च ' इति । इदं कृत्स्नमपि सूक्तं पदपङ्क्तिच्छन्दस्कं ' पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः' इत्युक्तलक्षणोपेतत्वात्। पञ्चमी ' तव स्वादिष्ठा' इत्येषा महापदपङ्क्तिः ‘पञ्च पञ्चकाः षट्कश्चैकः ' इति लक्षणसद्भावात् । अन्त्या शिवा नः सख्या ' इत्येषोष्णिक्छन्दस्का । चतुर्थीषष्ठीसप्तम्यः ‘ आभीष्टे अद्य', ' घृतं न पूतं ', ' कृतं चिद्धि ष्मा ' इत्येतास्तिस्र उष्णिहः पदपङ्क्तयो वा । अत्र सप्तम्यष्टम्योः पदपङ्क्त्युष्णिहोः परिभाषोक्तपादविच्छेदापवादाय प्रकारान्तरेण विच्छेदः कृतः । दशमेऽहनि इदं सूक्तमाज्यशस्त्रम् । सूत्रितं च- ‘ अग्ने तमद्याश्वं न स्तोमैरित्याज्यम्' (आश्व. श्रौ. ८. १२) इति । पिण्डपितृयज्ञे ' अग्ने तमद्य' इत्यनयाग्निं प्रत्यागच्छेत् । सूत्रितं च - ‘अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैः ' ( आश्व. श्रौ. २. ७ ) इति । पौनराधेयिक्यां स्विष्टकृत्येषैव याज्या । सूत्रितं च - ‘ अग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये ' ( आश्व. श्रौ. २. ८) इति ।।
 
 
अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ः क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।
Line ४२ ⟶ ४४:
ऋध्याम । ते । ओहैः ॥१
 
हे “अग्ने “अद्य अस्मिन्नहनि वयमृत्विगादयः "ओहैः इन्द्रादिप्रापकैः “स्तोमैः स्तोत्रसमूहैः “तं प्रसिद्धं “ते त्वाम् “ऋध्याम समर्धयामः । कीदृशं त्वाम् । “अश्वं “न वोढारमश्वमिव तथा हविषो वाहकं “क्रतुं “न कर्तारमिव । उपकर्तारमित्यर्थः । तथा “भद्रं भजनीयं “हृदिस्पृशं हृदयंगमम् । अतिशयेन प्रियमित्यर्थः ॥
 
 
पौनराधेयक्यामिष्टौ प्रधानस्य ' अधा ह्यग्ने' इत्येषानुवाक्या । ‘ एभिर्नो अर्कैः' इति तस्यां स्विष्टकृतोऽनुवाक्या । ' आभिष्टे अद्य ' इति प्रधानस्य याज्या । सूत्रितं च - अधा ह्यग्ने क्रतोर्भद्रस्याभिष्टे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैः' ( आश्व. श्रौ. २. ८ ) इति ॥
 
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
Line ५४ ⟶ ६०:
 
रथीः । ऋतस्य । बृहतः । बभूथ ॥२
 
“अधा “हि इदानीमेव हे “अग्ने त्वं “क्रतोः अस्मदीयस्य यागस्य “रथीः नेता “बभूथ भवसि ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति भवतेर्वर्तमानेऽर्थे लिटि सिपस्थल्। ‘ आर्धधातुकस्येड्वलादेः ' इतीडागमे प्राप्ते ' बभूथाततन्थ° ' इति निपातनादिडभावः ॥ कीदृशस्य यागस्य । “भद्रस्य भजनीयस्य “दक्षस्य प्रवृद्धस्य “साधोः अभीष्टफलानां साधकस्य “ऋतस्य सत्यभूतस्य “बृहतः महतः ॥
 
 
Line ६७ ⟶ ७५:
 
अग्ने । विश्वेभिः । सुऽमनाः । अनीकैः ॥३
 
हे “अग्ने “ज्योतिः ज्योतिष्मान् “स्वर्ण सूर्य इव तथा “विश्वेभिः विश्वैः समस्तैः “अनीकैः तेजोभिः “सुमनाः शोभनमनस्कस्त्वं “नः अस्मदीयैः “एभिः एतैः '“अर्कैः अर्चनीयैः स्तोत्रैः "नः अस्माकम् “अर्वाङ् अभिमुखः “भव ॥
 
 
Line ८० ⟶ ९०:
 
प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः ॥४
 
“अद्य अस्मिन् दिवसे हे “अग्ने “आभिः गीर्भिः स्तुतिरूपाभिर्वाग्भिः “गृणन्तः त्वां स्तुवन्तो वयमृत्विगादयः “ते तुभ्यं “दाशेम हवींषि दद्याम'। “दिवो “न सूर्यस्य रश्मय इव “ते त्वदीयाः “शुष्माः शोधका ज्वालाः “प्र “स्तनयन्ति प्रकर्षेण शब्दायन्ते । यद्वा । दिवो न मेघा इव त्वदीया ज्वालाः शब्दायन्ते ॥
 
 
Line ९३ ⟶ १०५:
 
श्रिये । रुक्मः । न । रोचते । उपाके ॥५
 
हे “अग्ने “स्वादिष्ठा स्वादुतमा प्रियतमा “तव त्वदीया “संदृष्टिः दीप्तिः “अह्नः “इदा “चित् दिवसस्येदानीं च "अक्तोः “इदा “चित् । अक्तुरिति रात्रिनाम ‘शर्वरी अक्तुः ऊर्म्या '(नि. १.७.४) इति रात्रिनामसु पाठात् । रात्रेरिदानीं च । अहोरात्र इत्यर्थः ॥ ‘ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ' इत्यस्माद्धातोः ‘ किञ्च' इत्यौणादिकसूत्रेण तुप्रत्ययः तस्य किद्वद्भावश्च । तितुत्र' इतीट्प्रतिषेधः । ‘ अनिदिताम् । इत्युपधानकारलोपः । ‘ चोः कुः' इति कुत्वम् ॥ “रुक्मो “न अलंकार इव “श्रिये पदार्थमाश्रयितुम् “उपाके अन्तिके। उपाक इत्यन्तिकनाम ‘आके उपाके' (नि. २. १६. ७) इति तन्नामसु पाठात् । “रोचते राजते ॥
 
 
Line १०६ ⟶ १२०:
 
तत् । ते । रुक्मः । न । रोचत । स्वधाऽवः ॥६
 
हे “स्वधावः । स्वधाशब्दोऽन्नवाची । अन्नवन्नग्ने “पूतं शोधितं “घृतं “न आज्यमिव “तनूः त्वदीया मूर्तिः "अरेपाः पापरहिता भवति । “शुचि शुद्धं “हिरण्यं हितरमणीयं “ते त्वदीयं “तत् प्रसिद्धं तेजः “रुक्मो “न भूषणमिव “रोचत रोचते भासते ॥
 
 
Line ११९ ⟶ १३५:
 
इत्था । यजमानात् । ऋतऽवः ॥७
 
हे “ऋतावः सत्यवन् “अग्ने “कृतं "चित् यजमानेन कृतमपि “सनेमि चिरंतनम् । सनेमीति पुराणनाम ‘ सनेमि पूर्व्यम् ' (नि. ३. २७. ४ ) इति पुराणनामसु पाठात् । "द्वेषः पापं “मर्तात् मनुष्यात् यजमानात् “इत्था सत्यम् । इत्थेति सत्यनामैतत् ' अद्धा इत्था ' ( नि. ३. १०. ५) इति तन्नामसु पाठात् । “इनोषि “हि "स्म प्रेरयस्येव खलु । नाशयसीत्यर्थः ॥
 
 
Line १३३ ⟶ १५१:
सा । नः । नाभिः । सदने । सस्मिन् । ऊधन् ॥८
 
हे “अग्ने "नः अस्मदीयानि “सख्या सख्यानि सखित्वानि "भ्रात्रा भ्रात्राणि भ्रातृसंबन्धीनि कर्माणि "देवेषु द्योतमानेषु "युष्मे युष्मासु ॥ ‘सुपां सुलुक्' इति सप्तमीबहुवचनस्य शेआदेशः ॥ “शिवा शिवानि “सन्तु मङ्गलानि भवन्तु । “सा सखित्वभ्रातृकर्मसंततिः “सदने देवानां स्थाने “सस्मिन्नूधन् सर्वस्मिन् यज्ञे "नः अस्माकं "नाभिः बन्धनं भवति ॥ ॥ १० ॥ ॥ १ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१०" इत्यस्माद् प्रतिप्राप्तम्