"ऋग्वेदः सूक्तं ४.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रवायू, १ वायुः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
त्वं हि पूर्वपा असि ॥१॥
Line २६ ⟶ २३:
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
इह वां सोमपीतये ॥७॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
 
त्वं हि पू॑र्व॒पा असि॑ ॥१
 
अग्र॑म् । पि॒ब॒ । मधू॑नाम् । सु॒तम् । वा॒यो॒ इति॑ । दिवि॑ष्टिषु ।
 
त्वम् । हि । पू॒र्व॒ऽपाः । असि॑ ॥१
 
अग्रम् । पिब । मधूनाम् । सुतम् । वायो इति । दिविष्टिषु ।
 
त्वम् । हि । पूर्वऽपाः । असि ॥१
 
 
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
 
वायो॑ सु॒तस्य॑ तृम्पतम् ॥२
 
श॒तेन॑ । नः॒ । अ॒भिष्टि॑ऽभिः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
 
वायो॒ इति॑ । सु॒तस्य॑ । तृ॒म्प॒त॒म् ॥२
 
शतेन । नः । अभिष्टिऽभिः । नियुत्वान् । इन्द्रऽसारथिः ।
 
वायो इति । सुतस्य । तृम्पतम् ॥२
 
 
आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑ः ।
 
वह॑न्तु॒ सोम॑पीतये ॥३
 
आ । वा॒म् । स॒हस्र॑म् । हर॑यः । इन्द्र॑वायू॒ इति॑ । अ॒भि । प्रयः॑ ।
 
वह॑न्तु । सोम॑ऽपीतये ॥३
 
आ । वाम् । सहस्रम् । हरयः । इन्द्रवायू इति । अभि । प्रयः ।
 
वहन्तु । सोमऽपीतये ॥३
 
 
रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् ।
 
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥४
 
रथ॑म् । हिर॑ण्यऽवन्धुरम् । इन्द्र॑वायू॒ इति॑ । सु॒ऽअ॒ध्व॒रम् ।
 
आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥४
 
रथम् । हिरण्यऽवन्धुरम् । इन्द्रवायू इति । सुऽअध्वरम् ।
 
आ । हि । स्थाथः । दिविऽस्पृशम् ॥४
 
 
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।
 
इन्द्र॑वायू इ॒हा ग॑तम् ॥५
 
रथे॑न । पृ॒थु॒ऽपाज॑सा । दा॒श्वांस॑म् । उप॑ । ग॒च्छ॒त॒म् ।
 
इन्द्र॑वायू॒ इति॑ । इ॒ह । आ । ग॒त॒म् ॥५
 
रथेन । पृथुऽपाजसा । दाश्वांसम् । उप । गच्छतम् ।
 
इन्द्रवायू इति । इह । आ । गतम् ॥५
 
 
इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑ः स॒जोष॑सा ।
 
पिब॑तं दा॒शुषो॑ गृ॒हे ॥६
 
इन्द्र॑वायू॒ इति॑ । अ॒यम् । सु॒तः । तम् । दे॒वेभिः॑ । स॒ऽजोष॑सा ।
 
पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥६
 
इन्द्रवायू इति । अयम् । सुतः । तम् । देवेभिः । सऽजोषसा ।
 
पिबतम् । दाशुषः । गृहे ॥६
 
 
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् ।
 
इ॒ह वां॒ सोम॑पीतये ॥७
 
इ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् ।
 
इ॒ह । वा॒म् । सोम॑ऽपीतये ॥७
 
इह । प्रऽयानम् । अस्तु । वाम् । इन्द्रवायू इति । विऽमोचनम् ।
 
इह । वाम् । सोमऽपीतये ॥७
 
}}
 
*[[ऋग्वेद:]]
</pre>
</div>
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४६" इत्यस्माद् प्रतिप्राप्तम्