"ऋग्वेदः सूक्तं ४.३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
‘ऋभुर्विभ्वा' इत्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । “ ऋभुर्विभ्वा' इत्यनुक्रमणिका । व्यूढे दशरात्रे पञ्चमेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयमिदम् । 'ऋभुर्विभ्वा स्तुषे जनम् ' ( आश्व. श्रौ. ८. ८) इति सूत्रितत्वात् ॥
 
 
ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।
Line ४७ ⟶ ४९:
 
इदा । हि । वः । धिषणा । देवी । अह्नाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः ॥१
 
“ऋभुर्विभ्वा “वाज “इन्द्रः चैते देवाः “नः अस्मदीयम् “इमं “यज्ञम् "अच्छ अभिमुखं “रत्नधेया अस्मभ्यं रत्नधानाय “उप "यात उपगच्छत । ननु इन्द्रः सोमस्वामित्वात् आगच्छतु कथमेतेषां यज्ञप्राप्तिरिति चेत् । उच्यते । “इदा “हि इदानीं खलु “वः युष्माकं “धिषणा वाक् “देवी प्रजापतेः संबन्धिनी “अह्नां सोमाभिषवसंबन्धिनां “पीतिं सोमपानम् अधात् । ‘स प्रजापतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः संपिबस्व ' (ऐ. ब्रा.३.३०) इति ब्राह्मणम् । यस्मादेवं तस्मात् “मदाः च "वः युष्मान् “सम् “अग्मत संगताः । यद्वा । वो मदा देवैः संगताः ॥
 
 
Line ६० ⟶ ६४:
 
सम् । वः । मदाः । अग्मत । सम् । पुरम्ऽधिः । सुऽवीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम् ॥२
 
हे "वाजरत्नाः सोमलक्षणेनान्नेन राजमानाः “ऋभवः यूयं “जन्मनः जननस्य देवत्वलक्षणस्य देवत्वप्राप्तिं “विदानासः जानन्तः । यद्वा विदानासः सोमप्राप्तिं जानन्तो जन्मनः पूर्वं मनुष्यजन्मवन्तश्च सन्तः । उतशब्दश्चार्थे । “ऋतुभिः देवैः सह "मादयध्वम् । “वः युष्मान् “मदाः सोमपानजनिताः “सम् “अग्मत संगताः । “पुरंधिः स्तुतिरपि “सम् अग्मत । ते यूयम् “अस्मे अस्माकं “सुवीरां शोभनैर्वीरैः पुत्रैः उपेतां “रयिं धनम् “एरयध्वं प्रेरयत ॥
 
 
Line ७३ ⟶ ७९:
 
प्र । वः । अच्छ । जुजुषाणासः । अस्थुः । अभूत । विश्वे । अग्रिया । उत । वाजाः ॥३
 
हे “ऋभवः “वः युष्मदर्थम् “अयं “यज्ञः “अकारि । “यं यज्ञं “मनुष्वत् मनुष्यवत् “प्रदिवः प्रकर्षेण द्योतमानाः सन्तः “आ “दधिध्वे धारयत जठरे । तदर्थं “वः युष्मान् “अच्छ आभिमुख्येन “जुजुषाणासः सेवमानाः सोमाः “प्र “अस्थुः प्रतिष्ठन्ते । “उत अपि च धारयित्वा च हे “वाजाः ऋभवः “विश्वे यूयम् “अग्रिया अग्रार्हा अग्रत्वसंपादिनो वा “अभूत भवथ॥
 
 
Line ८६ ⟶ ९४:
 
पिबत । वाजाः । ऋभवः । ददे । वः । महि । तृतीयम् । सवनम् । मदाय ॥४
 
हे “नरः नेतार ऋभवः “वः युष्माकमनुग्रहात् “इदा इदानीं तृतीये सवने “रत्नधेयं दातव्यं रत्नं “विधते । विधतिः परिचरणकर्मा । स्तुत्या परिचरते "दाशुषे हविर्दत्तवते “मर्त्याय यजमानाय मह्यम् “अभूत् भवतु । तदर्थं हे "वाजाः “ऋभवः। एतदद्वयं विभ्वनामकस्याप्युपलक्षणम् । इतरापेक्षया प्रत्येकं बहुवचनम् । यूयं “पिबत । तदर्थं “वः “ददे । किम् । “महि महत्प्रभूतं “तृतीयं “सवनम् । तत्संबन्धिनं सोममित्यर्थः । किमर्थम् । “मदाय हर्षाय तृप्तये वा ॥
 
 
Line ९९ ⟶ १०९:
 
आ । वः । पीतयः । अभिऽपित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वःऽइव । ग्मन् ॥५
 
हे "वाजाः “ऋभुक्षाः "नरः नेतारो यूयं “नः अस्मान् “उप “आ "यात । किं कुर्वन्तः । “महः महतः “द्रविणसः धनस्य ॥ कर्मणि षष्ठ्यौ ॥ महत् द्रविणं “गृणानाः स्तुवन्तः । किंच "अह्नाम् “अभिपित्वे अभिपतने समाप्तौ । तृतीये सवने इत्यर्थः । "वः युष्मान् “इमाः "पीतयः पानानि “आ “ग्मन् आगच्छन्ति । तत्र दृष्टान्तः । “अस्तम् । गृहनामैतत् । गृहं “नवस्वः नवप्रसवा गावः “इव ॥ ॥ ३ ॥
 
 
Line ११२ ⟶ १२४:
 
सऽजोषसः । सूरयः । यस्य । च । स्थ । मध्वः । पात । रत्नऽधाः । इन्द्रऽवन्तः ॥६
 
हे “शवसः “नपातः बलस्य न पातयितारस्तस्य पुत्रा वा । बलवन्त इत्यर्थः । यूयं “नमसा स्तोत्रेण “हूयमानाः आकारिताः सन्तः “इमं “यज्ञम् “उप “आ “यातन उपागच्छत । कीदृशा यूयम् । “सजोषसः इन्द्रेण सह प्रीताः "सूरयः मेधाविनः । इन्द्रस्य चैषां च कः प्रसङ्ग इत्युच्यते । “यस्य “च "स्थ । चेति प्रसिद्धौ । यस्येन्द्रस्य संबन्धिनो यूयं भवथ तदुचिताश्वनिर्माणात् इत्यभिप्रायः । यस्मादेवं तस्मात् “इन्द्रवन्तः प्रीतेन इन्द्रेण तद्वन्तः “रत्नधाः रमणीयधनानां दातारो यूयं “मध्वः मधुरं सोमं “पात पिबत ॥
 
 
Line १२५ ⟶ १३९:
 
अग्रेऽपाभिः । ऋतुऽपाभिः । सऽजोषाः । ग्नाःपत्नीभिः । रत्नऽधाभिः । सऽजोषाः ॥७
 
हे "इन्द्र त्वं “वरुणेन रात्र्याभिमानिदेवेन “सजोषाः समानप्रीतिः सन् "सोमं “पाहि पिब । हे “गिर्वणः गीर्भिर्वननीय संभजनीयेन्द्र त्वं “मरुद्भिः “सजोषाः संगतः सन् सोमं “पाहि पिब ।। किंच “अग्रेपाभिः प्रथमपातृभिः “ऋतुपाभिः ऋतुयाजदेवैश्च “ग्नाः पत्नीभिः । स्त्रीणां पालयित्र्यो देव्यो ग्नाः पत्न्यः । ताभिः । ‘ मेना ग्ना इति स्त्रीणाम् ' ( निरु. ३. २१ ) इति निरुक्तम् । “रत्नधाभिः रमणीयधनदातृभिर्ऋभुभिः सह पिब । यद्वा । एतत् ग्नाः पत्नीभिरित्यस्य विशेषणम् । ताभिर्वा "सजोषाः सोमं पिब ॥
 
 
Line १३८ ⟶ १५४:
 
सऽजोषसः । दैव्येन । सवित्रा । सऽजोषसः । सिन्धुऽभिः । रत्नऽधेभिः ॥८
 
हे “ऋभवः “आदित्यैः “सजोषसः संगता यूयं “मादयध्वम् । तथा “पर्वतेभिः पर्ववद्भिः पर्वण्यर्च्यमानैर्देवविशेषैः “सजोषसः मादयध्वम् । तथा च “दैव्येन देवेभ्यो हितेन “सवित्रा “सजोषसः “रत्नधेभिः रत्नानां दातृभिः “सिन्धुभिः स्यन्दनस्वभावैर्नद्यभिमानिदेवैश्च “सजोषस: मादयध्वम् ॥
 
 
Line १५१ ⟶ १६९:
 
ये । अंसत्रा । ये । ऋधक् । रोदसी इति । ये । विऽभ्वः । नरः । सुऽअपत्यानि । चक्रुः ॥९
 
"ये “ऋभवः “अश्विना अश्विनौ “ऊती ऊत्या क्रियया रथनिर्माणरूपया अप्रीणयन् । “ये च “पितरा पितरौ “ततक्षुः तक्षणेन समपादयन् जीर्णौ सन्तावूती ऊत्या युवानौ “चक्रुः । “ये च “धेनुं ततक्षुः मृतायाः पुनर्नवीकरणेन । “ये च "अश्वा अश्वौ ततक्षुः । ‘ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ' (ऋ. सं.१. १६१.७) इत्याद्युक्तम् । "ये च "अंसत्रा अंसत्राणि कवचानि देवेभ्यश्चक्रुः । “ये च "रोदसी द्यावापृथिव्यौ “ऋधक् पृथक् चक्रुः । एवमुक्तप्रकारेण "ये “विभ्वः व्याप्ता ऋभवः “नरः नेतारः “स्वपत्यानि स्वपतनसाधनानि तत्प्राप्तिसाधनानि वा कर्माणि चक्रुः । तेऽग्रेपाः' इत्युत्तरत्र संबन्धः ॥
 
 
Line १६४ ⟶ १८४:
 
ते । अग्रेऽपाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति ॥१०
 
हे ऋभवः "ये यूयं “गोमन्तं “गोसहितं “वाजवन्तम् अन्नवन्तं “सुवीरं शोभनपुत्रोपेतं "वसुमन्तं निवासयोग्यगृहादिधनोपेतं “पुरुक्षुं बह्वन्नं “रयिं धनं “धत्थ धारयथ मह्यं दातुम्। हे “ऋभवः “ते यूयम् “अग्रेपाः प्रथमं पातारः “मन्दसानाः माद्यन्तः सन्तः “अस्मे अस्मभ्यं “धत्त दत्त रयिम्। "ये “च यूयं “रातिं दानं दत्तं सोमं वा “गृणन्ति स्तुवन्ति । ते धत्त । यद्वा। ये च रातिं गृणन्ति यजमानाः तेभ्योऽपि धत्त ॥
 
 
Line १७८ ⟶ २००:
सम् । इन्द्रेण । मदथ । सम् । मरुत्ऽभिः । सम् । राजऽभिः । रत्नऽधेयाय । देवाः ॥११
 
हे “ऋभवः यूयं “नापाभूत नापगच्छतः । अपरक्ता न भवत । वयं च “वः युष्मान् "न “अतीतृषाम अत्यन्तं तृषितान् मा करवाम । अतो हे ऋभवः “देवाः “अनिःशस्ताः अनिन्दिताः सन्तः “अस्मिन् “यज्ञे “इन्द्रेण “सं “मदथ “मरुद्भिः “सं मदथ । “राजभिः राजमानैरन्यैर्देवैः “सं मदथ तृप्ता भवथ । किमर्थम् । “रत्नधेयाय रमणीयाय धनदानाय ॥ ॥ ४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३४" इत्यस्माद् प्रतिप्राप्तम्