"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘ इहोप यात ' इति नवर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमार्भवम् । इहोप नव ' इत्यनुक्रमणिका । तृतीयसवने मैत्रावरुणस्येदमुन्नीयमानसूक्तम् । सूत्रितं च - ‘ आ त्वा वहन्त्वसवि देवमिहोप यातेत्यनुसवनम् ' ( आश्व. श्रौ. ५. ५) इति ।।
 
 
इ॒होप॑ यात शवसो नपात॒ः सौध॑न्वना ऋभवो॒ माप॑ भूत ।
Line ४४ ⟶ ४६:
 
अस्मिन् । हि । वः । सवने । रत्नऽधेयम् । गमन्तु । इन्द्रम् । अनु । वः । मदासः ॥१
 
हे "शवसो “नपातः बलस्य पुत्रास्तस्य न पातयितारो वा हे “सौधन्वनाः सुधन्वनः पुत्राः हे “ऋभवः यूयम् “इहोप “यात अस्मिन् तृतीयसवने उपगच्छत । “माप “भूत अपगता न भवत । “अस्मिन् “सवने “रत्नधेयं रमणीयधनस्य दातारम् “इन्द्रमनु अनुसृत्य “वः युष्मान् "मदासः मदकराः सोमाः “गमन्तु गच्छन्तु । अन्विति क्रियया वा संबध्यते । इन्द्रं युष्मांश्चान्वागच्छन्तु इत्यर्थः । “हि पूरणः ॥
 
 
Line ५७ ⟶ ६१:
 
सुऽकृत्यया । यत् । सुऽअपस्यया । च । एकम् । विऽचक्र । चमसम् । चतुःऽधा ॥२
 
“ऋभूणां युष्माकम् “इह तृतीयसवने “रत्नधेयं रत्नदानम् “आगन् आगच्छतु मह्यम् । यद्वा । युष्माकमेव सोमाख्यं रत्नमागन्। यस्मात् “सोमस्य “सुषुतस्य “पीतिः पानम् “अभूत् प्रजापतिना लब्धमित्यर्थः । तदपि कुत इति चेत् । उच्यते । “यत् यस्मात् “सुकृत्यया शोभनहस्तव्यापारेण “स्वपस्यया शोभनरथनिर्माणादिकर्मेच्छया “च “एकं सन्तं "चमसं “चतुर्धा “विचक्र कृतवन्तः ॥
 
 
Line ७० ⟶ ७६:
 
अथ । ऐत । वाजाः । अमृतस्य । पन्थाम् । गणम् । देवानाम् । ऋभवः । सुऽहस्ताः ॥३
 
हे ऋभवो यूयं “चमसं “चतुर्धा “व्यकृणोत व्यकुरुत । कृत्वा च हे “सखे हे सखिभूताग्ने “वि “शिक्ष अनुगृहाण सोमपानम् “इत्यब्रवीत अवदत यूयम् । “अथ सोऽग्निर्युष्मानवादीत् खलु । किमिति । हे “वाजाः “ऋभवः “सुहस्ताः कुशलहस्ता यूयम् “अमृतस्य “अमरणधर्मकस्य स्वर्गस्य “पन्थां पन्थानम् “ऐत गच्छत । किं तदमृतमिति । “देवानाम् इन्द्रादीनां “गणं संघातमैत ॥
 
 
Line ८३ ⟶ ९१:
 
अथ । सुनुध्वम् । सवनम् । मदाय । पात । ऋभवः । मधुनः । सोम्यस्य ॥४
 
“किंमयः “स्वित् किमात्मकः “एषः “चमसः “आस । स्वित् प्रश्ने । "यं चमसमेकं सन्तं "काव्येन कवीनां मेधाविनां संबन्धिना कर्मणा कौशलेन "चतुरो “विचक्र कृतवन्तः । “अथ अधुना “सवनम् । सूयते इति सवनः सोमः । तं “मदाय हर्षाय “सुनुध्वं हे ऋत्विजः । हे “ऋभवः यूयं च "सोम्यस्य सोमसंबन्धिनं “मधुनः मधुररसं “पात पिबत ॥
 
 
Line ९६ ⟶ १०६:
 
शच्या । हरी इति । धनुऽतरौ । अतष्ट । इन्द्रऽवाहौ । ऋभवः । वाजऽरत्नाः ॥५
 
हे “वाजरत्नाः रमणीयसोमान्ना हे “ऋभवः यूयं “शच्या कर्मणा “पितरा मातापितरौ । “युवाना युवानो “अकर्त अकुरुत । तथा “शच्या “चमसं “देवपानं देवपानार्हम् “अकर्त चतुर्धाकुरुतेत्यर्थः। “शच्या “हरी अश्वौ “अतष्ट तक्षणेन संपादितवन्तः । कीदृशौ हरी । “धनुतरौ शीघ्रं गन्तृतरौ इन्द्रवाहौ इन्द्रवोढारौ ॥ ॥ ५ ॥
 
 
Line १०९ ⟶ १२१:
 
तस्मै । रयिम् । ऋभवः । सर्वऽवीरम् । आ । तक्षत । वृषणः । मन्दसानाः ॥६
 
हे "ऋभवः "वाजासः अन्नवन्तः “वः युष्मभ्यं “यः यजमानः “अह्नाम् "अभिपित्वे अभिपतने। तृतीयसवने इत्यर्थः । तस्मिन् “तीव्रं रसवत्तरं “सवनम् । सूयते इति सवनः सोमः । तं “मदाय "सुनोति “तस्मै “सर्ववीरं बहुपुत्रोपेतं “रयिं धनं हे “वृषणः फलवर्षितारः “मन्दसानाः मोदमानाः सन्तः “आ “तक्षत संपादयतेत्यर्थः ॥
 
 
Line १२२ ⟶ १३६:
 
सम् । ऋभुऽभिः । पिबस्व । रत्नऽधेभिः । सखीन् । यान् । इन्द्र । चकृषे । सुऽकृत्या ॥७
 
हे “हर्यश्व हरितवर्णाश्वोपेतेन्द्र “प्रातः प्रातःसवने “सुतम् अभिषुतं सोमम् “अपिबः पिबस्व । “माध्यंदिनं “सवनं "केवलं “ते परं तवैव नान्येषाम् । सवनद्वयस्य पृथगभिधानात्तृतीयसवनं परिशिष्यते । तृतीयसवने “रत्नधेभिः रमणीयदानैः “ऋभुभिः “सं “पिबस्व । हे “इन्द्र “यान् ऋभून् “सुकृत्या शोभनकर्मणा “सखीन् “चकृषे अकरोः ॥
 
 
Line १३५ ⟶ १५१:
 
ते । रत्नम् । धात । शवसः । नपातः । सौधन्वनाः । अभवत । अमृतासः ॥८
 
हे ऋभवः "ये यूयं “सुकृत्या शोभनकर्मणा “देवासः देवाः “अभवत अभूत । “श्येनाइवेत् शंसनीयगतयो गृध्रविशेषा इव “दिवि द्युलोके “अधि “निषेद अधिनिषण्णाः हे "शवसो "नपातः बलवन्तः “ते यूयं “रत्नं धनं “धात प्रयच्छत । हे “सौधन्वनाः सुधन्वनः पुत्राः “अमृतासः अमृता देवाः “अभवत ।।
 
 
Line १४९ ⟶ १६७:
तत् । ऋभवः । परिऽसिक्तम् । वः । एतत् । सम् । मदेभिः । इन्द्रियेभिः । पिबध्वम् ॥९
 
हे “सुहस्ताः शोभनहस्ताः “ऋभवः “रत्नधेयं रमणीयसोमदानवत् “यत्तृतीयं “सवनम् “अकृणुध्वं प्रसाधितवन्तः । “स्वपस्या शोभनकर्मेच्छया “तत् “एतत् सवनं सवनगतं सोमद्रव्यं “परिषिक्तं परिषेचनवत् “वः युष्माकं संबन्धिभिः “मदेभिः माद्यद्भिः “इन्द्रियेभिः इन्द्रियैः “सं “पिबध्वम् । यद्यपि वदनमेव पानसाधनं तथापि चक्षुःश्रोत्रादीनामपि दर्शनश्रवणादिना तृप्तिसद्भावात् पातृत्वमुपचर्यते ॥ ॥ ६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३५" इत्यस्माद् प्रतिप्राप्तम्