५१,२५८
सम्पादन
No edit summary |
No edit summary |
||
{{सायणभाष्यम्|
‘ अनश्वो जातः' इति नवर्चं चतुर्थं सूक्तमार्भवम् । ऋषिर्वामदेवः। अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । अनश्वोऽन्त्या त्रिष्टुप् ' इत्यनुक्रमणिका । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् - अनश्वो जातः परावतो य इति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ७ ) इति ॥
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रज॑ः ।
महत् । तत् । वः । देव्यस्य । प्रऽवाचनम् । द्याम् । ऋभवः । पृथिवीम् । यत् । च । पुष्यथ ॥१
हे “ऋभवः अश्विनोः संबन्धी युष्मद्दत्तः “रथः “अनश्वो "जातः वाहनाश्वनिरपेक्षः संपन्नः । तथा “अनभीशुः प्रग्रहरहितः “उक्थ्यः स्तुत्यः “त्रिचक्रः चक्रत्रययुक्तः सन् “रजः अन्तरिक्षं “परि “वर्तते परिभ्रमति । "महत् प्रभूतं “तत् रथनिर्माणाख्यं कर्म “वः युष्माकं “देव्यस्य देवत्वस्य “प्रवाचनं प्रवक्तृ प्रख्यापकम् । “यच्च येन कर्मणा “द्यां “पृथिवीं च “पुष्यथ पुष्टां कुरुथ ॥
तान् । ऊं इति । नु । अस्य । सवनस्य । पीतये । आ । वः । वाजाः । ऋभवः । वेदयामसि ॥२
“सुचेतसः शोभनचित्ताः "ये ऋभवः “सुवृतं सुवर्तनचक्रम् “अविह्वरन्तम् अकुटिलं “रथं “मनसः “परि “ध्यया मनसो ध्यानेनाप्रयत्नेन “नु “क्षिप्रं “चक्रुः “तान् । उशब्द एवार्थे । तानेव “अस्य “सवनस्य “पीतये एतं सोमं पातुं हे "वाजाः हे "ऋभवः ”वः युष्मान् “आ "वेदयामसि आवेदयामः ॥
जिव्री इति । यत् । सन्ता । पितरा । सनाऽजुरा । पुनः । युवाना । चरथाय । तक्षथ ॥३
हे "वाजाः “ऋभवः हे “विभ्वः विभवः । इतरापेक्षया परस्परं बहुवचनमित्युक्तम् । “वः युष्माकं “तत् “महित्वनं महत्त्वं माहात्म्यं “देवेषु मध्ये “सुप्रवाचनं प्रवाच्यम् “अभवत् । तदित्युक्तं यदित्याह। “जिव्री वृद्धौ “सन्ता सन्तौ “सनाजुरा सदा जीर्णौ सन्तौ “पितरा पितरौ “पुनर्युवाना नित्यतरुणौ “चरथाय यथेच्छं संचरणाय “तक्षथ संपादितवन्तः ॥
अथ । देवेषु । अमृतऽत्वम् । आनश । श्रुष्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम् ॥४
हे ऋभवः “एकं “चमसम् एकमेव सन्तं पानसाधनं चमसं “चतुर्वयम् । वयाः शाखाः । चतुःशाखं चतुरवयवं “वि “चक्र व्यकुरुत । तथा “धीतिभिः कर्मभिः “चर्मणः नूतनां “गां “निः “अरिणीत समस्कुरुत । निरित्येष समित्येतस्य स्थाने । “अथ अतः कारणात् “देवेषु मध्ये “अमृतत्वमानश प्राप्नुत । हे “वाजाः हे “ऋभवः “तत् तादृशं “वः युष्माकं कर्म । “श्रुष्टी इति क्षिप्रनामैतत् । क्षिप्रम् “उक्थ्यं स्तुत्यं भवति ॥
विभ्वऽतष्टः । विदथेषु । प्रऽवाच्यः । यम् । देवासः । अवथ । सः । विऽचर्षणिः ॥५
“ऋभुतः ऋभूणां सकाशात् "प्रथमश्रवस्तमः प्रथमं मुख्यमतिशयितं श्रवः अन्नं यशो वा यस्य धनस्य तत् “रयिः धनम् । अस्माकं भवत्विति शेषः । “वाजश्रुतासः वाजैः अन्नैः सह विख्याताः “नरः नेतारः ऋभवः “यं रयिम् “अजीजनन् उत्पादितवन्तः । “विभ्वतष्टः विभ्वभिर्ऋभुभिस्तष्टः तक्षणसंपन्नश्चमसोऽश्विनो रथो वा “विदथेषु यज्ञेषु “प्रवाच्यः प्रकर्षेण स्तुत्यः । हे “देवासः द्योतमानाः यूयं “यं रथं चमसं वा “अवथ रक्षथ । “स “विचर्षणिः विविधं द्रष्टा भवति द्रष्टव्यो भवतीत्यर्थः ॥ ॥ ७ ॥
सः । रायः । पोषम् । सः । सुऽवीर्यम् । दधे । यम् । वाजः । विऽभ्वा । ऋभवः । यम् । आविषुः ॥६
“स “वाजी वेजनवान् बलवान् सन् “अर्वा अरणकुशलो भवति । “स “ऋषिः अतीन्द्रियज्ञानी सन् “वचस्यया स्तुत्या युक्तो भवति । “स “शरः विक्रान्तः सन् “अस्ता क्षेप्ता शत्रूणां भवति । स्वयं च “पृतनासु संग्रामेषु “दुष्टरः नाभिभाव्यो भवति । “सः एव “रायस्पोषं धनपुष्टिं “दधे धत्ते । “स “सुवीर्यं सुवीरत्वं दधे धत्ते । “यं मनुष्यं “वाजो “विभ्वा “ऋभवः च “आविषुः अरक्षन् । स एवमेवं भवतीति । अन्त्यस्य बहुवन्निर्देशस्त्रयाणाम् ऋभुव्यवहारप्राचुर्याभिप्रायः॥
धीरासः । हि । स्थ । कवयः । विपःऽचितः । तान् । वः । एना । ब्रह्मणा । आ । वेदयामसि ॥७
“श्रेष्ठम् अत्युत्कृष्टमत एव “दर्शतं दर्शनीयं “वः युष्माकं “पेशः रूपम् “अधि “धायि अधिनिहितम् । अतस्तदुचितो यः “स्तोमः स्तोत्रमस्मत्कृतमस्ति हे “वाजा “ऋभवस्तं स्तोमं स्तोत्रं "जुजुष्टन सेवध्वम् । ये यूयं “धीरासो “हि धीमन्तः प्रसिद्धाः “कवयः मेधाविनः “विपश्चितः ज्ञानवन्तः “स्थ भवत “तान्वः युष्मान् “एना एनेन “ब्रह्मणा मन्त्रेण शस्त्रात्मकेन “आ “वेदयामसि । अथवोक्तलक्षणाः विपश्चितः स्तोतारो यान् । स्तुवन्तीति शेषः । तान् ब्रह्मणा आ वेदयामसि प्रज्ञापयामः ॥
द्युऽमन्तम् । वाजम् । वृषऽशुष्मम् । उत्ऽतमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः ॥८
हे ऋभवः “यूयमस्मभ्यं “धिषणाभ्यस्परि स्तुतिभ्यो निमित्तभूताभ्यः । परीति पञ्चम्यर्थानुवादी । यद्वा । अस्मन्मतिभ्योऽधिकानि “नर्याणि नृभ्यो हितानि “विश्वा सर्वाणि “भोजना भोग्यानि “विद्वांसः जानन्तः सन्तः “आ “तक्षत संपादयत। किं च “द्युमन्तं दीप्तिमन्तं हिरण्यादिरूपं “वाजं बलवन्तं “वृषशुष्मं सेक्तॄणां बलवतां शोषकम् “उत्तमं “रयिं “नः अस्माकं “वयः अन्नं च “आ तक्षत हे “ऋभवः ॥
येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः ॥९
“नः अस्माकम् “इह यज्ञे “रराणाः रममाणाः “प्रजां पुत्रपौत्रादिरूपां “तक्षत संपादयत । “इह एव यज्ञे “रयिं च तक्षत । “इह एव यज्ञे “श्रवः यशः “वीरवत् वीरैर्भृत्यादिभिरुपेतं तक्षत । किंच “वयं “येन वाजेन “अन्यान् अस्मत्समानान् “अति “चितयेम अतिक्रम्य ज्ञायेमहि । “तं “चित्रं चायनीयं “वाजम् अन्नं हे “ऋभवः “नः “दद अस्मभ्यं दत्त ॥ ॥ ८ ॥
}}
{{ऋग्वेदः मण्डल ४}}
|
सम्पादन