"ऋग्वेदः सूक्तं ४.३९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ आशुं दधिक्राम्' इति षडृचं सप्तमं सूक्तम् । आदितः पञ्च त्रिष्टुभः षष्ठ्यनुष्टुप् । ऋषिर्वामदेवः । पूर्वसूक्ते हीत्युक्तत्वात् एतदपि दाधिक्रम् । तथा चानुक्रान्तम् - ‘ आशुं षळन्त्यानुष्टुप् ' इति । सूक्तविनियोगो लैङ्गिकः ॥
 
 
आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।
Line ३७ ⟶ ३९:
 
उच्छन्तीः । माम् । उषसः । सूदयन्तु । अति । विश्वानि । दुःऽइतानि । पर्षन् ॥१
 
“आशुं शीघ्रगामिनं "तमु तमेव "दधिक्रां देवं "नु क्षिप्रं "स्तवाम । "उत अपि च "दिवः “पृथिव्याः च सकाशादस्य घासं “चर्किराम विक्षिपाम । “उच्छन्तीः तमो विवासयन्तीः "उषसः "मां प्रति "सूदयन्तु रक्षन्तु फलानि । 'विश्वानि सर्वाणि दुरितानि “अति “पर्षन् अतिपारयन्तु । अन्यदेवताकेषु मन्त्रेष्वन्यदेवतास्तुतिस्तासां निपातभाक्त्वान्न विरुध्यते ॥
 
 
Line ५० ⟶ ५४:
 
यम् । पूरुऽभ्यः । दीदिऽवांसम् । न । अग्निम् । ददथुः । मित्रावरुणा । ततुरिम् ॥२
 
“क्रतुप्राः कर्मणां पूरकोऽहं "महः महतः "अर्वतः अरणवतः "पुरुवारस्य पुरुभिः बहुभिर्वरणीयस्य “वृष्णः वर्षकस्य "दधिक्राव्णः स्तुतिं "चर्कर्मि अत्यर्थं करोमि । हे "मित्रावरुणा मित्रावरुणौ युवां “ततुरिं तारकं "यं "दीदिवांसं "नाग्नि दीप्यमानमग्निमिव स्थितं "पूरुभ्यः मनुष्येभ्यस्तेषामुपकाराय "ददथुः धारयथः ॥
 
 
Line ६३ ⟶ ६९:
 
अनागसम् । तम् । अदितिः । कृणोतु । सः । मित्रेण । वरुणेन । सऽजोषाः ॥३
 
"यः यजमानः "अश्वस्य अश्वरूपस्य व्याप्तस्य वा "दधिक्राव्णः स्तुतिम् “उषसो “व्युष्टौ प्रभाते सति "अग्नौ "समिद्धे सति "अकारीत् अकार्षीत् । “मित्रेण “वरुणेन चाहोरात्राभिमाननिदेवाभ्यां सजोषाः समानप्रीतिः "अदितिः अखण्डनीयो दधिक्राः "तं यजमानम् "अनागसं पापरहितं “कृणोतु करोतु ॥
 
 
Line ७६ ⟶ ८४:
 
स्वस्तये । वरुणम् । मित्रम् । अग्निम् । हवामहे । इन्द्रम् । वज्रऽबाहुम् ॥४
 
“इषः अन्नसाधकस्य “ऊर्जः बलसाधकस्य “महः महतः "दधिक्राव्णः देवस्य “मरुतां स्तोतॄणां स्वभूतं "भद्रं कल्याणं "नाम नामरूपमस्ति "यत् तत् “अमन्महि स्तुमः । किंचात्र निपातभाजो वरुणादींश्च "स्वस्तये क्षेमाय "हवामहे ॥
 
 
Line ८९ ⟶ ९९:
 
दधिऽक्राम् । ऊं इति । सूदनम् । मर्त्याय । ददथुः । मित्रावरुणा । नः । अश्वम् ॥५
 
"इन्द्रमिव एनं दधिक्राम् "उदीराणाः युद्धाय उद्योगं कुर्वन्तः "यज्ञमुपप्रयन्तः यज्ञमुपक्रम्य प्रवर्तमानाश्च "उभये “वि “ह्वयन्ते आह्वयन्ति। यं “मर्त्याय मर्त्यस्य "सूदनं प्रेरकम् "अश्वम् अश्वरूप “दधिक्रां देवं हे "मित्रावरुणा मित्रावरुणौ “नः अस्माकमर्थाय “ददथुः धारयथः । तं विह्वयन्ते । उभये इत्यत्र स्तोतृशंसितृभेदेन वा उभयविधत्वम् अवगन्तव्यम् ॥
 
 
'दधिक्राव्णो अकारिषम् ' इति षष्ठी पवित्रेष्ट्या अनुवाक्या । सूत्रितं च-- ‘दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः ' ( आश्व. श्रौ. २. १२ ) इति । दधिद्रप्सभक्षणेऽप्येषा । दधिक्राव्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् भक्षयन्ति' ( आ. श्रौ. ६. १२ ) इति सूत्रितत्वात् ॥
 
 
Line १०३ ⟶ ११८:
सुरभि । नः । मुखा । करत् । प्र । नः । आयूंषि । तारिषत् ॥६
 
“दधिक्राव्णः देवस्य स्तुतिम् "अकारिषं करवाणि । "जिष्णोः जयशीलस्य "अश्वस्य व्यापकस्य “वाजिनः वेगवतः । स देवः “नः अस्माकं “मुखा मुखानि चक्षुरादीन्द्रियाणि "सुरभि सुरभीणि “करत् करोतु । "नः अस्मभ्यम् "आयूंषि “प्र “तारिषत् प्रवर्धयतु । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ ॥१.३॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३९" इत्यस्माद् प्रतिप्राप्तम्