"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘ मम द्विता ' इति दशर्चं दशमं सूक्तम् । पुरुकुत्सस्य पुत्रस्त्रसदस्यू राजर्षिः । आद्यासु षट्स्वात्मनः स्तुत्यत्वात् आत्मा देवता । अवशिष्टानां चतसृणामिन्द्रावरुणौ देवता । त्रिष्टुप् छन्दः । अत्रानुक्रमणिका- मम द्विता दश त्रसदस्युः 'पौरुकुत्स्यः षळाद्या आत्मस्तवः' इति । उक्तो विनियोगः पूर्वसूक्ते ॥
 
 
मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः ।
Line ४५ ⟶ ४७:
 
क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥१
 
“क्षत्रियस्य क्षत्रियजात्युत्पन्नस्य “विश्वायोः कृत्स्नमनुष्याधीशस्य । मम इत्यात्मनो निर्देशः । “द्विता क्षितिस्वर्गभेदेन द्वित्वापन्नं “राष्ट्रम् । “मम त्रसदस्योः “विश्वे सर्वे "अमृताः देवाः “यथा “नः अस्माकं भवन्ति तथा राष्ट्रं प्रजाश्चेत्यर्थः । “वरुणस्य वारकस्य वरुणात्मनो वा "कृष्टेः मनुष्यस्य तद्वतो वा “उपमस्य । अन्तिकनामैतत् । सर्वेषामन्तिकतमस्य “वव्रेः । रूपनामैतत् । रूपवतो मम “क्रतुं कर्म “सचन्ते सेवन्ते "देवाः सर्वेऽपि । अहं च “राजामि । राजतिरैश्वर्यकर्मा। सर्वेश्वरः भवामि । यद्वा । उपमस्य वव्रेः कृष्टे राजामीति योज्यम् ॥
 
 
Line ५८ ⟶ ६२:
 
क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः ॥२
 
“अहम् एव च “राजा “वरुणः भवामि । “मह्यं मदर्थमेव “प्रथमा मुख्यानि “तानि प्रसिद्धानि “असुर्याणि असुरविघातकानि बलानि “धारयन्त । अधारयन् देवाः । शिष्टं गतम् ॥
 
 
Line ७१ ⟶ ७७:
 
त्वष्टाऽइव । विश्वा । भुवनानि । विद्वान् । सम् । ऐरयम् । रोदसी इति । धारयम् । च ॥३
 
"अहं त्रसदस्युः “इन्द्रः इन्द्रोऽप्यस्मि । अहं “वरुणः च । “ते "महित्वा महित्वेन "उर्वी विस्तीर्णे “गभीरे दुरवगाहे अवकाशवत्यौ वा “सुमेके सुरूपे “रजसी द्यावापृथिव्यौ ते अप्यहमेव । “विद्वान् जानन्नहं “त्वष्टेव प्रजापतिरिव “विश्वा “भुवनानि सर्वाणि भूतानि “समैरयं संप्रैरयम् । “रोदसी द्यावापृथिव्यौ “धारयं “च धृतवानस्मि ॥
 
 
Line ८४ ⟶ ९२:
 
ऋतेन । पुत्रः । अदितेः । ऋतऽवा । उत । त्रिऽधातु । प्रथयत् । वि । भूम ॥४
 
"अहम् एव “उक्षमाणाः सिञ्चतीः “अपः “अपिन्वम् असेचयम् । तथा “ऋतस्य उदकस्य आदित्यस्य वा “सदने स्थाने निमित्ते सति “दिवं द्युलोकं “धारयम् । यद्वा । उदकाधारे स्थाने दिवमादित्यं धारयम् । अहमेव “ऋतेन उदकेन निमित्तेन "अदितेः “पुत्रः “ऋतावा अभूवम् । “उत अपि च “भूम व्याप्तमाकाशं “त्रिधातु त्रिप्रकारं “वि विशेषेण “प्रथयत् । मदर्थमेव क्षित्यादिलोकत्रयमकार्षीत् परमेश्वरः ॥
 
 
Line ९७ ⟶ १०७:
 
कृणोमि । आजिम् । मघऽवा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूतिऽओजाः ॥५
 
“मां मामेव “स्वश्वाः शोभनाश्वाः “वाजयन्तः संग्राममिच्छन्तः “नरः नेतारो भटाः । अनुगच्छन्ति इति शेषः । “माम् एव “वृताः सन्तः “समरणे संग्रामे “हवन्ते आह्वयन्ति युद्धार्थम् । “मघवा धनवान् “अहमिन्द्रः सन् “आजिं रणं “कृणोमि करोमि । “अभिभूत्योजाः परेषाम् अभिभाविबलोऽहं "रेणुम् “इयर्मि प्रेरयामि ॥ ॥ १७ ॥
 
 
Line ११० ⟶ १२२:
 
यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेते इति । रजसी इति । अपारे इति ॥६
 
“अहं त्रसदस्युः “ता तानि प्रसिद्धानि “विश्वा सर्वाणि “चकरम् अकार्षम् । “अप्रतीतम् अप्रतिगतं “मा मां “दैव्यं “सहः देवसंबन्धि सहो बलं “नकिः “वरते नैव वारयति । “यत् यस्मात् “सोमासः सोमाः “मा मां “ममदन् अमदयन्। “यत् च “उक्था शस्त्राण्यपि ममदन् तस्मात् मत्तः “अपारे दूरपारे “उभे “रजसी द्यावापृथिव्यौ “भयेते चलतः ॥
 
 
Line १२३ ⟶ १३७:
 
त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥७
 
इतः परमिन्द्रावरुणयोः स्तुतिः । हे वरुण “तस्य “ते । कर्मणि षष्ठी। तं त्वां “विश्वा सर्वाणि “ता तानि "भुवनानि भूतजातानि “विदुः जानन्ति । हे “वेधः । स्तोतृनामैतत् । हे स्तोतः “वरुणाय “प्र “ब्रवीषि वरुणं स्तौषि । हे “इन्द्र “त्वं “वृत्राणि वैरिणः “जघन्वान् हतवानिति “शृण्विषे श्रूयसे। किंच हे इन्द्र “त्वं “वृतान् आच्छन्नान् “सिन्धून् स्यन्दनस्वभावानप्संघान् “अरिणाः अगमयः॥
 
 
Line १३६ ⟶ १५२:
 
ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्रऽतुरम् । अर्धऽदेवम् ॥८
 
पुरुकुत्सस्य महिषी दौर्गहे बन्धनस्थिते । पत्यावराजकं दृष्ट्वा राष्ट्रं पुत्रस्य लिप्सया ॥ यदृच्छया समायातान् सप्तर्षीन्पर्यपूजयत् । ते च प्रीताः पुनः प्रचुर्यजेन्द्रावरुणौ भृशम् ॥ सा चेन्द्रावरुणाविष्ट्वा त्रसदस्युमजीजनत् । इतिहासमिमं जानन्नृषिर्ब्रूते ऋचाविह॥ अथ "अस्माकमत्र अस्मिन्नराजके देशेऽस्यां पृथिव्यां वा “पितरः पालयितारः उत्पादकाः “ते "आसन् अभवन् । एते “सप्त “ऋषयः प्रसिद्धाः “दौर्गहे दुर्गहस्य पुत्रे पुरुकुत्से “बध्यमाने दृढं पाशैर्यस्मात् “अस्याः अस्यै पुरुकुत्सान्यै “त्रसदस्युम् “आयजन्त प्रादुरिन्द्रावरुणयोरनुग्रहात। कीदृशं तम्। "वृत्रतुरं वृत्रस्य शत्रोर्हन्तारम् "अर्धदेवं देवानामर्धे समीपे वर्तमानम् । यद्वा । देवानामर्धभूतम् “इन्द्रं “न इन्द्रमिव स्थितं पुत्रं दत्तवन्तः। ‘ यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः' (तै. सं. ५. ४. ८. ३) इति तैत्तिरीयकम् ॥
 
 
Line १४९ ⟶ १६७:
 
अथ । राजानम् । त्रसदस्युम् । अस्याः । वृत्रऽहनम् । ददथुः । अर्धऽदेवम् ॥९
 
हे इन्द्रावरुणौ “पुरुकुत्सानी पुरुकुत्सस्य पत्नी ऋषिप्रेरिता “वां युवाम् “अदाशत् “हि अप्रीणयत् खलु । “हव्येभिः हविर्भिः “नमोभिः स्तुतिभिश्च । “अथ “राजानं “त्रसदस्युं वृत्रहणम् "अर्धदेवम् उक्तलक्षणं पुत्रम् “अस्याः अस्यै पुरुकुत्सान्यै “ददथुः दत्तवन्ताविति ॥
 
 
Line १६२ ⟶ १८२:
 
ताम् । धेनुम् । इन्द्रावरुणा । युवम् । नः । विश्वाहा । धत्तम् । अनपऽस्फुरन्तीम् ॥१०
 
“राया धनेन “मदेम “ससवांसः युवां संभक्तारः “वयम् । “हव्येन “देवाः मोदन्तु “यवसेन च “गावः। “तां “धेनुं प्रीणयित्रीं रयिं हे इन्द्रावरुणौ “विश्वाहा विश्वस्य हन्तारौ “युवं युवां “नः अस्माकं “धत्तं दत्तम् । कीदृशीम् । “अनपस्फुरन्तीम् अनवहिंसिताम् । यद्वा । विश्वाहेत्यव्ययम् । सर्वदेत्यर्थः ॥ ॥ १८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४२" इत्यस्माद् प्रतिप्राप्तम्