"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
 
अथाष्टमं व्याख्यातुमारभते । ' इदमु त्यत्' इत्येकादशर्चं षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमुषोदेवताकम् । इदमुषस्यं तु' इत्यनुक्रान्तम् । प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे इदं सूक्तम् । सूत्रितं च - उषो वाजेनेदमु त्यत् ' (आश्व. श्रौ. ४. १४) इति ।।
 
 
इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात् ।
Line ४१ ⟶ ४९:
नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥१
 
इ॒दम् । ऊं॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् ।
अ॒स्था॒त् ।
 
नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥१
Line ४८ ⟶ ५६:
 
नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥१
 
“इदमु पुरतो दृश्यमानमिदं “त्यत् तदस्माभिः स्तुत्यं सर्वप्रसिद्धं “पुरुतमम् अत्यन्तप्रभूतं “ज्योतिः तेजः “वयुनावत् ॥ वेतेः कान्तिकर्मण इदम् ॥ प्रकृष्टकान्तिमत् । अथवा वयुनमिति प्रज्ञानाम । प्रज्ञोपेतम् । सर्वस्य प्रज्ञापकमित्यर्थः । कीदृक् तेजः । “पुरस्तात् पूर्वस्यां दिशि “तमसः अन्धकारात् “अस्थात् उदतिष्ठत् । एवं सति “नूनं सत्यं “दिवः अदित्यस्य “दुहितरः दुहितृस्थानीयाः “विभातीः विभानं कुर्वतीः “उषसो “जनाय यजमानानां “गातुं गमनं गमनादिव्यापारसामर्थ्यं “कृणवन् अकुर्वन् ।।
 
 
Line ६१ ⟶ ७१:
 
वि । ऊं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥२
 
“चित्राः चायनीयाः “उषसः “पुरस्तात् पूर्वस्यां दिशि “अस्थुः तिष्ठन्ति । व्याप्ता इत्यर्थः । तत्र दृष्टान्तः । “अध्वरेषु “मिताः खाताः “स्वरवः यूपाः “इव । ते यथा वेद्याः पुरतो भासन्ते तद्वत् । यद्यपि स्वरुशब्दो यूपच्छेदपतितप्रथमशकलवाची ' यः प्रथमः शकलः परापतेत्स स्वरुः कार्यः' इत्युक्तत्वात् तथाप्यत्र मितशब्दश्रवणात् 'चषालवन्तः स्वरवः' ( ऋ. सं. ३. ८. १० ) इत्यादौ तथा दर्शनाच्चात्र यूपवचनः । ताः “व्रजस्य वारकस्य “तमसो “द्वारा द्वाराणि “वि “उच्छन्तीः “शुचयः दीप्ताः पावकाः शोधिकाः “अव्रन् व्यावृण्वन् ॥
 
 
Line ७४ ⟶ ८६:
 
अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । विऽमध्ये ॥३
 
“अद्य अस्मिन् दिने “उच्छन्तीः तमः विवासयन्त्यः “मघोनीः धनवत्यः “उषसः “भोजान् भोजयितॄन् यजमानान् तेषां “राधोदेयाय सोमादिधनदानाय “चितयन्त प्रज्ञापयन्ति । “अचित्रे अचायनीये “तमसो “विमध्ये । अत्यन्तगाढान्धकारे इत्यर्थः । तत्र "पणयः वणिज इवादातारः "अयुध्यमानाः “ससन्तु स्वपन्तु ।।
 
 
Line ८७ ⟶ १०१:
 
येन । नवऽग्वे । अङ्गिरे । दशऽग्वे । सप्तऽआस्ये । रेवतीः । रेवत् । ऊष ॥४
 
हे देवीः द्योतमानाः "उषसो “वः युष्मान् “सनयः पुराणः "नवो “वा “यामः गमनसाधनः “सः रथः “अद्य अस्मिन् यागदिने “कुवित् बहुवारं “बभूयात् भवेत् गच्छेदित्यर्थः । “येन रथेन हे “रेवतीः धनवत्यो यूयं "नवग्वे “दशग्वे “सप्तास्ये सप्तच्छन्दोयुक्तमुखे “अङ्गिरे अङ्गिरोगणे । तौ द्वौ तत्र येऽप्यङ्गिरसः तेषां गणे । तथान्यत्र ‘ नवग्वो नु दशग्वो अङ्गिरस्तमः ( ऋ. सं. १०. ६२. ६ ) इति । "रेवत् धनवत् यथा भवति तथा “ऊष विभातं कृतवत्यः ॥ वसेर्व्युच्छनकर्मणो लिण्मध्यमबहुवचनस्येदं रूपम् ॥
 
 
Line १०० ⟶ ११६:
 
प्रऽबोधयन्तीः । उषसः । ससन्तम् । द्विऽपात् । चतुःऽपात् । चरथाय । जीवम् ॥५
 
हे “देवीः द्योतमानाः "उषसः “यूयं “हि खलु "ऋतयुग्भिः यज्ञगामिभिः "अश्वैः "भुवनानि “सद्यः “परिप्रयाथ परितः प्रकृष्टं गच्छथ । किं कुर्वत्यः। “ससन्तं स्वपन्तं द्विपाच्चतुष्पात् मनुष्य गवादिलक्षणं “जीवं “चरथाय चरणाय गमनादिव्यवहाराय "प्रबोधयन्तीः प्रबोधयन्त्यः सत्यः परिप्रयाथ ॥ ॥ १ ॥
 
 
Line ११३ ⟶ १३१:
 
शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । सऽदृशीः । अजुर्याः ॥६
 
“आसाम् उषसां मध्ये “क्व “स्वित् अभूदद्य "कतमा “पुराणी पुरातनी । “यया “ऋभूणां संबन्धीनि “विधाना चमसादिनिर्माणानि “विदधुः अकुर्वन् ऋभवः। “यत् याश्च “उषसः “शुभ्राः दीप्ताः “शुभं “चरन्ति शोभां दीप्तिं कुर्वन्ति । ताः "अजुर्याः अशीर्णा नित्यनूतनाः ”न “वि “ज्ञायन्ते । यतः “सदृशीः सदृश्यः सर्वेष्वपि दिवसेष्वेकरूपा अतोऽद्यतन्य एता एताः पुराण्य इति न ज्ञायन्ते । उषासादृश्यं सदृशीरद्य सदृशीरिदु श्वः' (ऋ. सं. १. १२३. ८) इत्यत्र प्रतिपादितम् ॥
 
 
Line १२६ ⟶ १४६:
 
यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप ॥७
 
“ता “घ । घेति प्रसिद्धौ । ताः खलूपकारिण्यः “ता "भद्राः कल्याण्यः स्तुत्या वा “उषसः “पुरा पूर्वम् “आसुः अभवन् । "अभिष्टिद्युम्नाः अभिगमनमात्रेण द्युम्नं धनं यासां ताः । “ऋतजातसत्याः । ऋतार्थं यज्ञार्थं जाताश्च ताः सत्याः सत्यफलाश्च तादृश्यः । "यासु उषःसु “ईजानः यागं कुर्वाणः उक्थैः शस्त्रैः “शशमानः शंसमानः “स्तुवन् सामभिः स्तोत्रं निष्पादयन् “शंसन् शस्त्राणि कुर्वन् “द्रविणं धनं “सद्यः “आप प्राप्नोति । ता भद्रा इति संबन्धः ॥
 
 
Line १३९ ⟶ १६१:
 
ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते ॥८
 
“ताः उषसः “आ सर्वतः “चरन्ति । “समना सर्वतः समाना: “पुरस्तात् पूर्वस्यां दिशि “समानतः समानाद्देशात् अन्तरिक्षात् “समना सर्वतः “पप्रथानाः प्रथमाना: “ऋतस्य यज्ञस्य “सदसः सदः । तत्रत्यम् ऋत्विग्घविरादिकम् इत्यर्थः । “बुधानाः बोधयन्त्यः ॥ अन्तर्भावितण्यर्थोऽयम् ॥ एवं महानुभावाः “उषसो “जरन्ते स्तूयन्ते । “गवां “सर्गाः “न उदकानां सृष्टय इव। ‘ गवां सर्गा न रश्मयः ' ( ऋ. सं. ४. ५२. ५) इति हि श्रुतम् । ता यथा सर्वत्र प्रसंगादुपकारत्वाच्च स्तूयन्ते तद्वत् ॥
 
 
Line १५२ ⟶ १७६:
 
गूहन्तीः । अभ्वम् । असितम् । रुशत्ऽभिः । शुक्राः । तनूभिः । शुचयः । रुचानाः ॥९
 
“ता: “एव उषसः । इदिति पूरणः । “नु अद्य “समना समानाः एकधेत्यर्थः । “समानीः एकरूपाः अमीतवर्णाः अहिंसितवर्णाः अपरिमितवर्णा वा “उषसश्चरन्ति सर्वतः । किं कुर्वत्यः । “अभ्वम् । महन्नामैतत् । अतिमहत् “असितं कृष्णं रूपं “गूहन्तीः गोपयन्त्यः “रुशद्भिः रोचमानैः “तनूभिः स्वशरीरैः “शुक्राः दीप्ताः “शुचयः शुद्धाः “रुचानाः रोचमाना रोचयन्त्यो वा ॥
 
 
Line १६६ ⟶ १९२:
स्योनात् । आ । वः । प्रतिऽबुध्यमानाः । सुऽवीर्यस्य । पतयः । स्याम ॥१०
 
हे “दिवो “दुहितरः द्योतमानस्यादित्यस्य दुहितृस्थानीयाः “विभातीः विभात्यो विशेषेण भानं कुर्वत्यः “अस्मासु “प्रजावन्तं “रयिं पुत्राद्युपेतं धनं “यच्छत दत्त । हे “देवीः देव्यः “स्योनात् सुखात् निमित्तभूतात् “वः युष्मान् प्रतिबुध्यमानाः प्रतिबोधयन्तो वयं “सुवीर्यस्य “पतयः “स्याम । पुत्रादिसहितस्य धनस्य पालका भवेम ॥
 
 
‘ तद्वो दिवः' इति व्युष्टायां जपेत् ॥
 
तद्वो॑ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके॑तुः ।
Line १७९ ⟶ २०९:
वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी ॥११
 
हे “दिवो “दुहितरः हे "उषसः “विभाती: “वः युष्मान् “तत् उत्तरार्धप्रथमपादेन वक्ष्यमाणं फलं "यज्ञकेतुः । यज्ञ एव केतुः प्रज्ञापको यस्य तादृशोऽहम् "उप "ब्रुवे उपेत्य ब्रवीमि । अथ बहुवदुच्यते। "वयं स्तुवन्तः "जनेषु अस्मत्समानेषु मध्ये “यशसः कीर्तेः अन्नस्य वा स्वामिनः “स्याम। “तत् यशः "द्यौः “पृथिवी “च "देवी “धत्तां धारयताम् ॥ ॥ २ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५१" इत्यस्माद् प्रतिप्राप्तम्