"ऋग्वेदः सूक्तं ४.५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ प्रति ष्या' इति सप्तर्चं सप्तमं सूक्तं वामदेवस्यार्षं गायत्रमुषोदेवताकम् ।' प्रति ष्या सप्त गायत्रम्' इत्यनुक्रमणिका । प्रतिरनुवाक उषस्ये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं शस्यम् । ‘ अथोषस्यः प्रति ष्या सूनरी ' ( आश्व. श्रौ. ४. १४ ) इति हि सूत्रितम् ॥
 
 
प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसु॑ः ।
Line ४० ⟶ ४२:
 
दिवः । अदर्शि । दुहिता ॥१
 
"स्या सो संस्तूयमाना "सूनरी सुष्ठु प्राणिनां नेत्री "जनी जनयित्री फलानां “स्वसुः स्वसृस्थानीयाया रात्रेः “परि उपरिभागे रात्रिपर्यवसानकाले “व्युच्छन्ती तमो विवासयन्ती । स्वसा स्वस्रे ज्यायस्यै' (ऋ. सं. १. १२४. ८ ) इत्युक्तम् । "दिवः द्योतमानस्यादित्यस्य “दुहिता उषाः “प्रति "अदर्शि प्रतिदृश्यते सर्वैः ॥
 
 
Line ५३ ⟶ ५७:
 
सखा । अभूत् । अश्विनोः । उषाः ॥२
 
“अश्वेव “चित्रा चायनीया "अरुषी रोचमाना “गवां रश्मीनां “माता निर्मात्री “ऋतावरी यज्ञवती "उषाः "अश्विनोः “सखा समानख्याना सह स्तूयमाना "अभूत् भवति । अश्विनोः उषसा सह स्तूयमानत्वात् सखित्वं परस्परम् ॥
 
 
Line ६६ ⟶ ७२:
 
उत । उषः । वस्वः । ईशिषे ॥३
 
"उत अपि च "अश्विनोः “सखा “असि। "उत अपि च "गवां रश्मीनां “माता "असि । "उत अपि च हे “उषः "वस्वः धनस्य “ईंशिषे ईश्वरा भवसि ॥
 
 
Line ७९ ⟶ ८७:
 
प्रति । स्तोमैः । अभुत्स्महि ॥४
 
"यावयद्द्वेषसम् । यवयन्तो वियुज्यमाना द्वेषांसि द्वेष्टारो यस्यास्तादृशी । पृथक्क्रियन्ते द्वेषांस्यनयेति वा । रात्रौ हननायोद्युक्ता द्वेषिण उषःकाले हि पलायन्ते । तादृशीं “चिकित्वित् ज्ञापयन्तीं “त्वा त्वां “सूनृतावरि । सूनृतेति वाङ्नाम । तद्वति देवि “स्तोमैः स्तुतिभिः "प्रति अभुत्स्महि प्रतिबोधयामः । स्तुम इत्यर्थः ॥
 
 
Line ९२ ⟶ १०२:
 
आ । उषाः । अप्राः । उरु । ज्रयः ॥५
 
“भद्राः स्तुत्याः “रश्मयः "प्रति “अदृक्षत प्रतिदृश्यन्ते । “गवाम् उदकानां “सर्गा “न वर्षधारा इवेयम् "उषाः “उरु "ज्रयः महत्तेजः “आ “अप्राः आपूरयत् ॥
 
 
Line १०६ ⟶ ११८:
उषः । अनु । स्वधाम् । अव ॥६
 
हे “विभावरि विभावति "उषः त्वम् "आपप्रुषी आपूरयन्ती तेजसा जगत् “ज्योतिषा तेजसा “तमः अन्धकारं “व्यावः व्यावृणोः । किंच “अनु पश्चात् “स्वधां हविर्लक्षणमन्नम् “अव रक्ष ॥
 
 
‘ आ द्यां तनोषि' इत्येषा देवीनां हविःषु उषसोऽनुवाक्या। सूत्रितं च-- ‘ आ द्यां तनोषि रश्मिभिरावहन्ती पोष्या वार्याणि ' ( आश्व. श्रौ. ६. १४ ) इति ॥
 
आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् ।
Line ११९ ⟶ १३५:
उषः । शुक्रेण । शोचिषा ॥७
 
हे "उषः “रश्मिभिः “द्यां दिवम् “आ “तनोषि । "उरु विस्तीर्णं “प्रियम् “अन्तरिक्षं रश्मिभिः “आ तनोषि । “शुक्रेण दीप्तेन “शोचिषा प्रकाशेन युक्ता सती एवं करोषि ॥ ॥ ३ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५२" इत्यस्माद् प्रतिप्राप्तम्