"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘तद्देवस्य ' इति सप्तर्चमष्टमं सूक्तं वामदेवस्यार्षं जागतं सावित्रम् । तथा चानुक्रम्यते ‘ तद्देवस्य सावित्रं तु जागतम्' इति । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रितं- तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रः' ( आश्व. श्रौ. ७. ७) इति ॥
 
 
तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।
Line ४० ⟶ ४२:
 
छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुऽभिः ॥१
 
“सवितुः प्रेरकस्य “देवस्य "वार्यं वरणीयं “महत् पूज्यं “तत् धनं “वृणीमहे प्रार्थयामः । "असुरस्य । असुर्बलम् । तद्वतः “प्रचेतसः प्रकृष्टमतेः । देवस्येति संबन्धः । “येन धनेन युक्तः सन् “छर्दिः । गृहनामैतत् । गृहोपलक्षितं धनजातं “दाशुषे हविर्दत्तवते यजमानाय “त्मना आत्मनैव "यच्छति “तत् "छर्दिः “महान् “देवः सविता "अक्तुभिः रात्रिभिः । एतदह्नामप्युपलक्षणम् । सर्वैः दिवसैः सर्वेषु दिवसेषु “नः अस्माकम् "उदयान् उद्यच्छतु करोत्वित्यर्थः । यद्वा । छर्दिरिति तेजोनाम। तत्तेज उद्यच्छत्विति ॥
 
 
Line ५३ ⟶ ५७:
 
विऽचक्षणः । प्रथयन् । आऽपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम् ॥२
 
“दिवः द्युलोकस्य “धर्ता धारकः । न केवलं दिव एवं अपि तु “भुवनस्य कृत्स्नस्यापि लोकस्य धर्ता "प्रजापतिः प्रजानां प्रकाशवृष्ट्यादिना पालयिता “कविः प्राज्ञो देवः “पिशङ्गं “द्रापिं हिरण्मयं कवचं प्रति "मुञ्चते। आच्छादयति प्रत्युदयम् । “विचक्षणः विविधं द्रष्टा स एव देवः "प्रथयन् प्रख्यापयन् तेजः “आपृणन् आपूरयन् परितः "उरु प्रभूतं "सुम्नं सुखम् "उक्थ्यं स्तुत्यम् "अजीजनत् उत्पादयति ॥
 
 
Line ६६ ⟶ ७२:
 
प्र । बाहू इति । अस्राक् । सविता । सवीमनि । निऽवेशयन् । प्रऽसुवन् । अक्तुऽभिः । जगत् ॥३
 
अयं "देवः सविता "दिव्यानि द्युसंबन्धीनि "पार्थिवा पार्थिवानि "रजांसि लोकान् । तिस्रः खलु द्यावः पृथिव्यश्च । ' तिस्रो भूमीर्धारयन् त्रीँरुत द्यून्' (ऋ. सं. २. २७. ८) इति हि श्रुतम् । “आप्राः । आपूरयति स्वाभिर्भाभिर्देवः । "स्वाय “धर्मणे स्वकीयाय धारणाय “श्लोकं प्रशस्तिं “कृणुते करोति । "सविता “सवीमनि प्रसवेऽनुज्ञायां निमित्तायां “बाहू स्वीयौ “प्र “अस्राक् प्रसृजति ।। प्रसारयतीत्यर्थः। किं कुर्वन् । “अक्तुभिः कान्तिभिः "जगत् "निवेशयन् स्वस्वकार्ये स्थापयन् “प्रसुवन् प्रेरयन् । अथवा अक्तुभिरिति रात्रिनाम । तदुपलक्षितैः सर्वैर्वासरैः सर्वेष्वपि दिनेष्वेवं करोतीत्यर्थः ॥
 
 
Line ७९ ⟶ ८७:
 
प्र । अस्राक् । बाहू इति । भुवनस्य । प्रऽजाभ्यः । धृतऽव्रतः । महः । अज्मस्य । राजति ॥४
 
“सविता “देवः “अदाभ्यः अन्यैरहिंसितः सन् “भुवनानि “प्रचाकशत् दीपयन् "व्रतानि कर्माणि प्राणिनाम् "अभि "रक्षते । "भुवनस्य लोकस्य "प्रजाभ्यः तत्रत्याभ्यः "बाहू स्वीयौ "प्रास्राक् प्रसारयति । स्वस्वकर्मणे अनुजानातीत्यर्थः । सर्वव्यापाराणां सूर्याधीनत्वात् । सविता वै प्रसवानामीशे' ( ऐ. ब्रा. १. १६ ) इति हि श्रुतिः । “धृतव्रतः धृतकर्मा स तथा कुर्वन् "महः महतः "अज्मस्य जगतः "राजति ईश्वरो भवति ॥
 
 
Line ९२ ⟶ १०२:
 
तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिऽभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥५
 
अयं "सविता "त्रिः त्रिभेदम् "अन्तरिक्षम् । अन्तरा क्षान्तं भवति जगदित्यन्तरिक्षम् । “परिभूः परिभविता सन् "महित्वना महित्वेन “इन्वति व्याप्नोति । वायुविद्युद्वरुणाख्यास्त्रयो लोका अन्तरिक्षभेदाः स वायुलोकं स वरुणलोकम् ' ( कौ. उ. १. ३ ) इत्यादिश्रुतेः । "त्री "रजांसि रञ्जनात्मकानि त्रीणि क्षित्यन्तरिक्षद्युलक्षणान् त्रीन् लोकान् इन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः इह तु सामान्याकारेणेत्यपुनरुक्तिः। "त्रीणि "रोचना रोचनानि रोचमानान् अग्निवाय्वादिस्यान् उक्तस्थानत्रयस्वामित्वेन इन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः । अथ द्युपृथिव्योरवान्तरभेद उच्यते । “तिस्रो "दिवः इन्द्रप्रजापतिसत्याख्यान् त्रीन् लोकान् इन्वति । तथा “तिस्रः "पृथिवीः इन्वति । क्षित्यवान्तरभेदान् लोकान् इन्वति । एवं सर्वत्र व्याप्तो देवः "त्रिभिर्व्रतैः कर्मभिः उष्णवर्षहिमाख्यैः “नः अस्मान् “त्मना आत्मनैव स्वीयानुग्रहबुद्ध्यैव "अभि "रक्षति अभिरक्षतु । परिपालयतु ॥
 
 
Line १०६ ⟶ ११८:
सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रिऽवरूथम् । अंहसः ॥६
 
यः “बृहत्सुम्नः प्रभूतधनः प्रभूतसुखो वा "प्रसविता प्रकर्षेणानुज्ञाता कर्मणां "निवेशनः सर्वैर्गन्तव्यः । "जगतः जङ्गमस्य “स्थातुः स्थावरस्य “उभयस्य "यो "वशी "सः महान् "सविता "देवः "नः अस्मभ्यं "शर्म सुखं "यच्छतु । कीदृशं शर्म । "त्रिवरूथम् । त्रीणि वरूथानि गृहाणि स्थानानि क्षित्यादीनि यस्य तत्तादृशम् । "अस्मे अस्माकम् "अंहसः पापस्य "क्षयाय भवत्विति शेषः ॥
 
 
राजक्रये ‘ आगन्देवः' इत्येषानुवचनीया । सूत्रितं च - ' आगन्देव ऋतुभिर्वर्धतु क्षयमित्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. ४ ) इति ॥
 
आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् ।
Line ११९ ⟶ १३५:
सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥७
 
“देवः "सविता “ऋतुभिः सह “आगन् आगच्छतु । गमेर्लङि रूपम् ॥ किंच "क्षयं गृहं “वर्धतु वर्धयतु । “नः अस्माकं "सुप्रजां शोभनपुत्राद्युपेतम् "इषम् अन्नं "दधातु ददातु । "सः एव “नः अस्मान् "क्षपाभिः रात्रिभिः "अहभिश्च । सर्वेषु दिनेष्वित्यर्थः । "जिन्वतु प्रीणयतु धनादिभिः। “अस्मे अस्मासु "प्रजावन्तं "रयिं "समिन्वतु व्याप्नोतु । प्रापयत्वित्यर्थः ॥ ॥ ४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५३" इत्यस्माद् प्रतिप्राप्तम्