"ऋग्वेदः सूक्तं ४.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘ अभूद्देवः' इति षडृचं नवमं सूक्तं वामदेवस्यर्षं सावित्रम् । अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रमणिका -- अभूद्देवः षट् त्रिष्टुबन्तम्' इति । अनिष्टोमे वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रम् - ‘ अभूद्देव एकया च दशभिश्च स्वभूते' ( आश्व. श्रौ. ५. १८) इति । आद्या सावित्रग्रहस्यानुवाक्या । तथा च सूत्रं - सावित्रेण ग्रहेण चरन्त्यभूद्देवः सविता वन्द्यो नु नः ' ( आश्व. श्रौ. ५. १८) इति ॥
 
 
अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभि॑ः ।
Line ३८ ⟶ ४०:
 
वि । यः । रत्ना । भजति । मानवेभ्यः । श्रेष्ठम् । नः । अत्र । द्रविणम् । यथा । दधत् ॥१
 
सः "सविता "देवः "अभूत् प्रादुरासीत् । अतः “नु क्षिप्रमेव "नः अस्माकं "वन्द्यः वन्दनीयो भवति । "इदानीं यागकाले "अह्नः तृतीयसवने "नृभिः अस्मदीयैर्होतृभिः "उपवाच्यः स्तुत्यः भवति । “यः देवः "मानवेभ्यः मनोरपत्येभ्यो यजमानेभ्यस्तेषामर्थाय "रत्ना रमणीयानि धनानि "वि “भजति स देवः "श्रेष्ठं प्रशस्यं "द्रविणं गवादिलक्षणं धनं "नः अस्मभ्यम् "अत्र अस्मिन् कर्मणि "यथा “दधत् दद्यादित्यर्थः । तथा वन्द्य उपवाच्यश्चाभूदिति ॥
 
 
Line ५१ ⟶ ५५:
 
आत् । इत् । दामानम् । सवितः । वि । ऊर्णुषे । अनूचीना । जीविता । मानुषेभ्यः ॥२
 
"प्रथमं “देवेभ्यो "हि । हिशब्दः प्रसिद्धौ। देवेभ्यः "यज्ञियेभ्यः यज्ञार्हेभ्यः "अमृतत्वं तत्साधनम् “उत्तमम् उत्कृष्टतमं "भागं सोमादिलक्षणं "सुवसि अनुजानासि । "आदित् अनन्तरमेव "दामानं हविषां दातारं हे "सवितः "ब्यूर्णुषे प्रकाशयसि । "मानुषेभ्यः यजमानेभ्यः "जीविता जीवितानि “अनूचीना अनुक्रमयुक्तानि । पितृपुत्रपौत्रा इत्यनुक्रमः । ईदृशानि जीवितानि पश्चात् व्यूर्णुषे ॥
 
 
Line ६५ ⟶ ७१:
देवेषु । च । सवितः । मानुषेषु । च । त्वम् । नः । अत्र । सुवतात् । अनागसः ॥३
 
हे "सवितः वयम् "अचित्ती अप्रज्ञया "दैव्ये "जने देवे त्वयि "दीनैः दुर्बलैः पुत्रादिभिर्ऋत्विग्भिर्वा तथा "दक्षैः प्रवृद्धैर्वा तैः "प्रभूती प्रभूत्या। ऐश्वर्यमदेनेति यावत् । "पुरुषत्वता पुरुषवत्तया च "यत् आगः "चकृम । न केवलं त्वय्येव कृतम् अपि तु "देवेषु अन्येषु "मानुषेषु च अज्ञानादिभिः यच्चकृम "नः कृतवतोऽस्मान् "त्वम् "अत्र अस्मिन् कर्मणि "अनागसः अपापान “सुवतात् अनुजानीहि ॥
 
 
देवसुवां हविःषु सवितुः सत्यप्रसवस्य ' न प्रमिये' इति याज्या । सूत्रितं च -- न प्रमिये सवितुर्दैव्यस्य तद्बृहस्पते प्रथमम् ' ( आश्व. श्रौ. ४. ११ ) इति ॥
 
न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ ।
Line ७७ ⟶ ८७:
 
यत् । पृथिव्याः । वरिमन् । आ । सुऽअङ्गुरिः । वर्ष्मन् । दिवः । सुवति । सत्यम् । अस्य । तत् ॥४
 
"सवितुर्दैव्यस्य देवस्य “तत् कर्म "न “प्रमिये न प्रमीयेत न प्रहिंस्येत । हिंसार्हं न भवतीत्यर्थः ॥ कृत्यार्थे केन्प्रत्ययः ॥ यद्वा । दैव्यस्येति अधिकरणे षष्ठी । सा च कर्मार्था । दैव्यं कर्मेत्यर्थः । कथमहिंस्यमित्यत आह । "यथा "विश्वं “भुवनं “धारयिष्यति धारयति । विश्वधारणरूपं यत् कर्मास्ति तन्न प्रमिये । तथा 'स्वङ्गुरिः शोभनाङ्गुल्युपलक्षितहस्तः "यत् यः “पृथिव्या "वरिमन्ना । आकारश्चार्थे । भूम्या उरुत्वे च "सुवति प्रेरयति । तथा "दिवः द्युलोकस्य “वर्ष्मन् उरुत्वे च सुवति । "अस्य देवस्य “तत् उक्तं कर्म "सत्यम् अबाध्यमिति ॥
 
 
Line ९० ⟶ १०२:
 
यथाऽयथा । पतयन्तः । विऽयेमिरे । एव । एव । तस्थुः । सवितरिति । सवाय । ते ॥५
 
हे "सवितः "इन्द्रज्येष्ठान् । इन्द्रः परमैश्वर्ययुक्तस्त्वमेवेन्द्रो वा ज्येष्ठो ज्यायान् पूज्यो येषां ते तादृशाः । तान् अस्मान् "बृहद्भ्यः महद्भ्यः "पर्वतेभ्यः अप्यधिकान् "सुवसि प्रेरयसि । किंच “एभ्यः यजमानेभ्यः "पस्त्यावतः गृहवतः "क्षयान् निवासान् ग्रामनगरादीन् सुवसि प्रेरयसि । "यथायथा "पतयन्तः गच्छन्तः त्वां “वियेमिरे विनियम्यन्ते त्वया । "ते तव "सवाय अनुज्ञायै "एवैव एवमेव नियमनमनतिक्रम्य "तस्थुः तिष्ठन्ति ।।
 
 
Line १०४ ⟶ ११८:
इन्द्रः । द्यावापृथिवी इति । सिन्धुः । अत्ऽभिः । आदित्यैः । नः । अदितिः । शर्म । यंसत् ॥६
 
"ये यजमाना हे "सवितः "ते त्वदर्थं "सवासः सवाः सोमाः। द्वितीयार्थे प्रथमा । सोमान् । यद्वा । सवासः सवनानि प्रातरादीनि प्रति "त्रिरहन् अभिषुण्वन्ति । न केवलमेकस्मिन्नेवाहनि सवनत्रयेषु अपि तु "दिवेदिवे प्रतिदिनं "सौभगं सौभाग्यजनकम् "आसुवन्ति अभिषुण्वन्ति । तेभ्यः "नः अस्मभ्यम् “इन्द्रः “शर्म "यंसत् यच्छतु । "द्यावापृथिवी द्यावापृथिव्यौ च "अद्भिः विशिष्टा "सिन्धुः सिन्ध्वभिमानिदेवता च "आदित्यैः सहिता "अदितिः च शर्म यंसत् । सावित्रे सूक्ते इन्द्रादीनां निपातमुक्त्वा तेषां प्रार्थना न विरुध्यते ॥ ॥ ५ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५४" इत्यस्माद् प्रतिप्राप्तम्