"मत्स्यपुराणम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
पितृवंशानुकीर्त्तनम्।
 
सूत उवाच।
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः।
वर्त्तन्ते देवपितरो देवा यान् भावयन्त्यलम्।। १४.१ ।
 
अग्निष्वात्ता इति ख्याता यज्वानो यत्रसंस्थिताः।
अच्छोदा नाम तेषान्तु मानसी कन्यकानदी।। १४.२ ।।
 
अच्छोदन्नाम च सरः पितृभिर्निर्मितं पुरा।
अच्छोदा तु तपश्चक्रे दिव्यं वर्ष सहस्रकम्।। १४.३ ।।
 
आजग्मुः पितरस्तुष्टाः किलदातुञ्च तां वरम्।
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः।। १४.४ ।।
 
सर्वे युवानो बलिनः कुसुमायुधसन्निभाः।
तन्मध्येऽमावसुं नाम पितरं वीक्ष्य सांऽगना।। १४.५ ।।
 
वव्रे वरार्थिनी संगं कुसुमायुधपीडिता।
योगाद्‌भ्रष्टा तु सा तेन व्यभिचारेण भामिनी।। १४.६ ।।
 
धरान्तु नास्पृशत् पूर्वं पपाताथ भुवस्तले।
तिथावमावसूर्यस्यामिच्छां चक्रे न तां प्रति।। १४.७ ।।
 
धैर्येण तस्य सा लोकैरमावास्येति विश्रुता।
पितॄणां वल्लभा तस्य तस्यामक्षयकारकम्।।१४.८।।
 
अच्छोदाऽधोमुखीदीना लज्जिता तपसः क्षयात्।
सा पितॄन्‌ प्रार्थयामास पुरे चात्मप्रसिद्धये।। १४.९ ।।
 
विलप्यमाना पितृभिरिदमुक्ता तपस्विनी।
भविष्यमर्थमालोक्य देवकार्यञ्च ते तदा।। १४.१० ।।
 
इदमूचुर्म्महाभागाः प्रसाद शुभयागिरा।
दिवि दिव्यशरीरेण यत्‌ किञ्चित् क्रियते बुधैः।। १४.१० ।।
 
तेनैव तत्कर्म्मफलं भुज्यते वरवर्णिनि।
सद्यं फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे।। १४.११ ।।
 
तस्मात्त्वं पुत्रि! तपसः प्राप्स्यसे प्रेत्य तत्फलम्।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्य योनिजा।। १४.१२ ।।
 
व्यतिक्रमात्‌ पितॄणां त्वं कष्टं कुलमवाप्स्यसि।
तस्माद्राज्ञोवसोः कन्या त्वमवश्यं भविष्यसि ।। १४.१३ ।।
 
कन्या भूत्वा च लोकान् स्वान् पुनराप्स्यसि दुर्लभान्।
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि।। १४.१४ ।।
 
द्वीपे तु बदरीप्राये बादरायणमच्युतम्।
स वेदमेकं बहुधा विभजिष्यति ते सुतः।। १४.१५ ।।
 
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शन्तनोः।
विचित्रवीर्य्यस्तनयस्तथा चित्राङ्गदो नृपः।। १४.१६ ।।
 
इमावुत्पाद्य तनयौ क्षेत्रजावस्य धीमतः।
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि।। १४.१७ ।।
 
नाम्ना सत्यवती लोके पितृलोके तथाष्टका।
आयुरारोग्यदा नित्यं सर्वकाम फलप्रदा।। १४.१८ ।।
 
भविष्यसि परे काले नदीत्वञ्च गमिष्यसि।
पुण्यतोयासरिच्छ्रेष्ठा लोकेह्यच्छोद नामिका।। १४.१९ ।।
 
इत्युक्त्वा सगणस्तेषां तत्रैवान्तरधीयत।
साप्यवाप च तत्सर्वं फलं तदुदितं पुरा।। १४.२० ।।
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१४" इत्यस्माद् प्रतिप्राप्तम्