"ऋग्वेदः सूक्तं ५.८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
‘त्वामग्ने' इति सप्तर्चमष्टमं सूक्तमात्रेयस्य इषस्य आर्षं जागतमाग्नेयम् । ‘ त्वामग्ने सप्त जागतम् ' इत्यनुक्रमणिका । प्रातरनुवाके आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रं - जनस्य गोपास्त्वमग्न ऋतायवः' ( आश्व. श्रौ. ४. १३ ) इति ॥
 
 
त्वाम॑ग्न ऋता॒यव॒ः समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत ।
Line ३९ ⟶ ४१:
 
पुरुऽचन्द्रम् । यजतम् । विश्वऽधायसम् । दमूनसम् । गृहऽपतिम् । वरेण्यम् ॥१
 
हे "सहस्कृत बलस्य कर्तः "अग्ने "प्रत्नं पुरातनं "त्वां "प्रत्नासः पुरातनाः “ऋतायवः यज्ञकामा ऋषयः “ऊतये स्वरक्षणाय "समीधिरे सम्यग्दीपितवन्तः । कीदृशं त्वाम् । "पुरुश्चन्द्रं बहुधनम् अतिशयेनाह्लादकं वा "यजतं यष्टव्यं “विश्वधायसं बह्वन्नं "दमूनसं दानमनसं “गृहपतिं यजमानगृहस्य पालकं "वरेण्यं वरणीयम् ॥
 
 
Line ५३ ⟶ ५७:
बृहत्ऽकेतुम् । पुरुऽरूपम् । धनऽस्पृतम् । सुऽशर्माणम् । सुऽअवसम् । जरत्ऽविषम् ॥२
 
हे "अग्ने “त्वां "विशः यजमानाः "गृहपतिं गृहस्वामिनं “नि “षेदिरे । गार्हपत्यरूपेण स्थापितवन्त इत्यर्थः । कीदृशं त्वाम् । “अतिथिम् अतिथिवत्पूज्यं “पूर्व्यं पुरातनं "शोचिष्केशं दीप्तज्वालं "बृहत्केतुं प्रभूतप्रज्ञानं "पुरुरूपम् आहवनीयादिरूपेण बहुरूपं “धनस्पृतं धनानां स्पर्तारं "सुशर्माणं शोभनसुखं "स्ववसं सुरक्षणं "जरद्विषं जरतां वृक्षाणां व्यापकं जीर्णोदकं वा ॥ ।
 
 
अग्नीनां परस्परं संसर्गे विविचयेऽग्नये काचिदिष्टिः । तत्र ‘ त्वामग्ने मानुषीः ' इति याज्या । सूत्रितं च - ‘ त्वामग्ने मानुषीरीळते विशोऽग्न आयाहि वीतये' (आश्व. श्रौ. ३. १३ ) इति ॥
 
त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् ।
Line ६५ ⟶ ७३:
 
गुहा । सन्तम् । सुऽभग । विश्वऽदर्शतम् । तुविऽस्वनसम् । सुऽयजम् । घृतऽश्रियम् ॥३
 
हे "अग्ने “सुभग शोभनधन “त्वां "मानुषीः "विशः मानुषसंबन्धिन्यः सर्वाः प्रजाः “ईळते स्तुवन्ति । कीदृशं त्वाम् । "होत्राविदं होत्राणां होमानां सप्तहोत्रकाणां वा वेत्तारं "विविचिं विवेचकं सदसतोः "रत्नधातमं रमणीयानां धनानां दातृतमं "गुहा गुहायामरण्यां हृदयेषु वा "सन्तं सर्वदा वर्तमानं "विश्वदर्शतं सर्वैः द्रष्टव्यं "तुविष्वणसं प्रभूतध्वनिं "सुयजं सुष्ठु यष्टारं "घृतश्रियं घृतं श्रयन्तम् ॥
 
 
Line ७८ ⟶ ८८:
 
सः । नः । जुषस्व । सम्ऽइधानः । अङ्गिरः । देवः । मर्तस्य । यशसा । सुदीतिऽभिः ॥४
 
हे "अग्ने “धर्णसिं सर्वस्य धारकं “त्वां “वयम् आत्रेया वा “विश्वधा बहुप्रकारेण “गीर्भिर्गृणन्तः स्तुवन्तः "नमसा नमस्कारेण "उप “सेदिम उपसन्ना भवेम । "सः त्वं “नः अस्मान् "जुषस्व सेवस्व धनादिभिः । "समिधानः सम्यग्दीप्तो दीप्यमानोऽस्माभिर्हे "अङ्गिरः सर्वत्र गन्तरङ्गिरसः पुत्र वा “देवः दीप्यमानस्त्वं “मर्तस्य यजमानस्य "यशसा “सुदीतिभिः ज्वालाभिः सह जुषस्व ॥
 
 
Line ९१ ⟶ १०३:
 
पुरूणि । अन्ना । सहसा । वि । राजसि । त्विषिः । सा । ते । तित्विषाणस्य । न । आऽधृषे ॥५
 
हे "अग्ने "त्वं "पुरुरूपः सन् "विशेविशे सर्वस्मै यजमानाय "प्रत्नथा पुराण इव “वयः अन्नं "दधासि धारयसि । हे “पुरुष्टुत बहुभिः स्तुत “पुरूणि बहूनि "अन्ना अन्नानि चरुपुरोडाशादीनि "सहसा बलेन "वि “राजसि ईश्वरो भवसि स्वीकर्तुम् । "तित्विषाणस्य दीप्तस्य “ते तव "सा प्रसिद्धा "त्विषिः दीप्तिः "नाधृषे अन्यैरधृष्या भवति ॥
 
 
Line १०४ ⟶ ११८:
 
उरुऽज्रयसम् । घृतऽयोनिम् । आऽहुतम् । त्वेषम् । चक्षुः । दधिरे । चोदयत्ऽमति ॥६
 
हे "यविष्ठ्य युवतम "अग्ने "समिधानं सम्यगिध्यमानं "त्वां "हव्यवाहनं हविषां वोढारं “दूतं “चक्रिरे कृतवन्तः "देवाः । त्रयाणामग्नीनां मध्ये हव्यवाहनः खलु पूर्वं देवैर्हविर्वहनाय दूतः कृतः । ‘ हव्यवाहनो देवानाम् ' (तै. सं. २. ५. ८.६) इति हि श्रुतिः । किंच “उरुज्रयसं प्रभूतवेगं “घृतयोनिम् । घृतं योनिः कारणं यस्य तम् । “आहुतं त्वां “चोदयन्मति । चोदयन्ती मतिर्यस्य तच्चोदयन्मति । “त्वेषं दीप्तं "चक्षुः उक्तलक्षणं सर्वप्रकाशकं चक्षुःस्थानीयं कृत्वा “दधिरे देवा मनुष्याश्च । मत्या हि चक्षुश्चोद्यते ॥
 
 
Line ११७ ⟶ १३३:
 
सः । ववृधानः । ओषधीभिः । उक्षितः । अभि । ज्रयांसि । पार्थिवा । वि । तिष्ठसे ॥७
 
हे "अग्ने "घृतैः “आहुतं “त्वां "प्रदिवः पुरातनाः “सुम्नायवः सुखमिच्छन्तो यजमानाः “सुषमिधा शोभनेन इध्मेन "समीधिरे सम्यक् दीपितवन्तः । "सः त्वं “वावृधानः वर्धमानः “ओषधीभिः “उक्षितः सिक्तः “ज्रयांसि अन्नानि "पार्थिवा पार्थिवान् वृक्षान् । यद्वा । पार्थिवेति ज्रयोविशेषणम् । पार्थिवानि चरुपुरोडाशादिकानि “अभि “वि “तिष्ठसे अभिव्यज्य वर्तसे ॥ ॥ २६ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये
तृतीयाष्टकेऽष्टमोऽध्यायः समाप्तः ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८" इत्यस्माद् प्रतिप्राप्तम्