"ऋग्वेदः सूक्तं ५.११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
‘ जनस्य गोपाः' इति षडृचमेकादशं सूक्तमात्रेयस्य सुतंभरस्यार्षं जागतमाग्नेयम् । तथा चानुक्रान्तं - 'जनस्य षट् सुतंभरो जागतम्' इति । प्रातरनुवाके आश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । ‘ जनस्य गोपास्त्वमग्न ऋतायवः ' (आश्व. श्रौ. ४. १३ ) इति ॥
 
 
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑ः सुवि॒ताय॒ नव्य॑से ।
Line ३८ ⟶ ४०:
 
घृतऽप्रतीकः । बृहता । दिविऽस्पृशा । द्युऽमत् । वि । भाति । भरतेभ्यः । शुचिः ॥१
 
"जनस्य "गोपाः गोपायिता रक्षिता "जागृविः जागरणशीलः सदा प्रबुद्धः "सुदक्षः सुबलः सर्वैः श्लाघनीयबलः सः "अग्निः "नव्यसे नवतराय “सुविताय लोकानां कल्याणाय “अजनिष्ट जातः । “घृतप्रतीकः घृतेन प्रज्वलिताङ्गः “बृहता महता "दिविस्पृशा अभ्रंलिहेन तेजसा युक्तः "शुचिः शुद्धः एवंविधोऽग्निः "भरतेभ्यः ऋत्विग्भ्यस्तदर्थं “द्युमत् दीप्तिमत् यथा भवति तथा “वि “भाति प्रकाशते ॥ गोपाः । ‘ गुपू रक्षणे '। आयप्रत्ययः । गोपायतेः क्विप् । परत्वादतो लोपः । अत्र परत्वादपृक्तलोपे कृते वर्णाश्रयत्वात् प्रत्ययलक्षणाभावेन यलोपो न स्यात् । ‘ लोपो व्योर्वलिः' इति प्रथमं लोपग्रहणात् ज्ञापकाद्यलोप एव भवति । लोपाजादेशस्य यलोपविधिं प्रति न स्थानिवद्भावः । प्रत्ययस्वरः । जागृविः । ‘ जागृ निद्राक्षये '। ‘ जॄशॄस्तॄजागृभ्यः क्विन् ' इति क्विन्प्रत्ययः । ‘ जाग्रोऽविचिण्णल्ङित्सु ' इति प्रतिषेधाद्गुणाभावः । नित्त्वादाद्युदात्तः । सुदक्षः । ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । सुविताय । ‘ तन्वादीनां छन्दस्युपसंख्यानम्' इति सोरुवङादेशः । ‘ सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । नव्यसे । नवशब्दादतिशायनेऽर्थे ईयसुन्प्रत्ययः । ईकारलोपश्छान्दसः । अतो लोपः । आद्युदात्तः । दिविस्पृशा । ‘ हृद्द्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । द्युमत् । ‘ह्रस्वनुड्भ्यां मतुप् ' इति ह्रस्वात्परस्य मतुपोऽन्तोदात्तत्वम् ॥
 
 
Line ५१ ⟶ ५५:
 
इन्द्रेण । देवैः । सऽरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुऽक्रतुः ॥२
 
“नरः ऋत्विजः "यज्ञस्य यागस्य "केतुं प्रज्ञापकं "पुरोहितं यजमानैः पुरस्कृतम् "इन्द्रेण “देवैः च "सरथं तेषां मान्यत्वात् समानरथम् "अग्निं "त्रिषधस्थे त्रिस्थाने विहारप्रदेशे "प्रथमं “समीधिरे समैन्धत । "सुक्रतुः शोभनकर्मा “होता देवानामाह्वाता “सः अग्निः "बर्हिषि बर्हिर्युक्ते तस्मिन् स्थाने "यजथाय यज्ञाय "नि “सीदत् प्रतिष्ठितोऽभवदिति यावत् ॥ केतुम् । ‘ कित ज्ञाने ' । औणादिक उप्रत्ययः । अन्तोदात्तः । पुरोहितम् । “पुरोऽव्ययम्' इति गतिसंज्ञायां ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । त्रिषधस्थे । आहवनीयादिलक्षणेन त्रिप्रकारेणानेन सह तिष्ठतीति त्रिषधस्थः । कप्रत्ययः । ‘ सध मादस्थयोश्छन्दसि' इति सधादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदत् । सदेः पाघ्रादिना सीदादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडभावः । पादादित्वान्निघाताभावः । यजथाय । यजेरौणादिकोऽथप्रत्ययः । प्रत्ययस्वरेण मध्योदात्तः ॥
 
 
Line ६४ ⟶ ७०:
 
घृतेन । त्वा । अवर्धयन् । अग्ने । आऽहुत । धूमः । ते । केतुः । अभवत् । दिवि । श्रितः ॥३
 
हे "अग्ने "मात्रोः अरण्योः । स्वजनननिमित्तत्वात् अरणी मातरावित्युच्येते । ताभ्याम् "असंमृष्टः अबाधित एव "जायसे प्रादुर्भूतो भवसि । "मन्द्रः सर्वैः स्तुत्यः "कविः क्रान्तः सर्वत्र व्याप्तः । अथवा मेधावी “शुचिः त्वं "विवस्वतः अग्निहोत्राद्यर्थं गृहे विशेषेण वसतः यजमानात् “उदतिष्ठः उदितोऽभवः । पूर्वे महर्षयः "त्वा त्वां “घृतेन “अवर्धयन् वृद्धिमनयन् । हे “आहुत आहुतिभिर्हुत “ते तव "दिवि अन्तरिक्षे "श्रितः व्याप्तः “धूमः "केतुः प्रज्ञापकः "अभवत् । अग्न्यनुमापकत्वात् धूमस्य ॥ मात्रोः । उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । मन्द्रः । ‘ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अत्र स्तुत्यर्थादस्मात् ' स्फायितञ्चि° ' इत्यादिना रक् । अन्तोदात्तः । कविः । क्रमेः ‘इन् सर्वधातुभ्यः ' इति इन्प्रत्ययः । बाहुलकत्वात् मकारस्य वत्वं रेफलोपश्च । व्यत्ययेनान्तोदात्तत्वम् । उदतिष्ठः । उत्पूर्वादूर्ध्वकर्मवाचिनस्तिष्ठतेरात्मनेपदाभावः । विवस्वतः। विपूर्वाद्वसतेः संपदादिलक्षणो भावे क्विप् । ‘ तदस्यास्ति° ' इति मतुप् । ' मादुपधायाश्च° ' इति वत्वम् । मतुपोऽनुदात्तत्वाद्धातुस्वरः ॥
 
 
Line ७७ ⟶ ८५:
 
अग्निः । दूतः । अभवत् । हव्यऽवाहनः । अग्निम् । वृणानाः । वृणते । कविऽक्रतुम् ॥४
 
“साधुया सर्वपुरुषार्थानां साधकः "अग्निर्नो "यज्ञम् अस्मदीयं यागं प्रति "उप "वेतु आगच्छतु । “नरः मनुष्याः "गृहेगृहे अनुगृहम् "अग्निं "वि “भरन्ते विहरन्ति विहरणं कुर्वन्तीत्यर्थः । “हव्यवाहनः हव्यानां हविषां वोढा "अग्निर्दूतः देवानां दूतः "अभवत् । "वृणानाः संभजमानाः सन्तः "कविक्रतुं क्रान्तयज्ञम् "अग्निं "वृणते संभजन्ते ॥ साधुया । ‘ सुपां सुलुक् ' इत्यादिना विभक्तेर्यादेशः ॥
 
 
Line ९० ⟶ १००:
 
त्वाम् । गिरः । सिन्धुम्ऽइव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च ॥५
 
हे “अग्ने "तुभ्य तुभ्यं त्वदर्थं "मधुमत्तमम् अत्यन्तं मधुरम् “इदं "वचः क्रियते । “हदे हृदि "शं सुखं कुर्वती “इयं "मनीषा स्तुतिः “तुभ्यम् "अस्तु । “गिरः स्तुतिरूपा वाचः "त्वाम् “आ “पृणन्ति पूरयन्ति । "शवसा बलेन "वर्धयन्ति च । कथमिव । "महीः महत्यः "अवनीः अवन्यः नद्यः “सिन्धुमिव समुद्रमिव ।।
 
 
Line १०४ ⟶ ११६:
सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥६
 
हे "अग्ने "अङ्गिरसः ऋषयः "गुहा गुहायां “हितं निहितं निगूढं "वनेवने वृक्षेवृक्षे “शिश्रियाणम् आश्रितं "त्वाम् "अन्वविन्दन् अलभन्त । "महत् महता "सहः सहसा बलेन युक्तः “सः त्वं “मथ्यमानः “जायसे । हे "अङ्गिरः अङ्गिरसां प्रकृतिभूत “त्वां "सहसः “पुत्रम् “आहुः ॥ शिश्रियाणम् । श्रिञ् सेवायाम्' । लिटः कानच् । शपः श्लुः । ‘श्लौ' इति द्विर्वचनम् । इयङादेशः । चित्त्वादन्तोदात्तः ॥ ॥ ३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.११" इत्यस्माद् प्रतिप्राप्तम्