"ऋग्वेदः सूक्तं ५.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः। गायत्री, ३-४ अनुष्टुप्, ५ विराड्रूपा
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
उपस्थे मातुर्वि चष्टे ॥१॥
Line २१ ⟶ १९:
क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।
ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥५॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
 
उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१
 
अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।
 
उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥१
 
अभि । अवऽस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत ।
 
उपऽस्थे । मातुः । वि । चष्टे ॥१
 
 
जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।
 
आ दृ॒ळ्हां पुरं॑ विविशुः ॥२
 
जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।
 
आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥२
 
जुहुरे । वि । चितयन्तः । अनिऽमिषम् । नृम्णम् । पान्ति ।
 
आ । दृळ्हाम् । पुरम् । विविशुः ॥२
 
 
आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टय॑ः ।
 
नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३
 
आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।
 
नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥३
 
आ । श्वैत्रेयस्य । जन्तवः । द्युऽमत् । वर्धन्त । कृष्टयः ।
 
निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥३
 
 
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
 
घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒ः शश्व॑तो॒ दभ॑ः ॥४
 
प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।
 
घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥४
 
प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा ।
 
घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥४
 
 
क्रीळ॑न्नो रश्म॒ आ भु॑व॒ः सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
 
ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥५
 
क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।
 
ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥५
 
क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः ।
 
ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥५
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१९" इत्यस्माद् प्रतिप्राप्तम्