"ऋग्वेदः सूक्तं ५.१९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ अभ्यवस्थाः' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका--' अभ्यवस्था वव्रिर्गायत्र्यावनुष्टुभौ विराड्रूपा' इति । आत्रेयो वव्रिर्ऋषिः । प्रथमाद्वितीये गायत्र्यौ तृतीयाचतुर्थ्यावनुष्टुभौ पञ्चमी विराड्रूपा ‘एकादशिनस्त्रयोऽष्टकश्च विराड्रूपा' इत्युक्तलक्षणोपेतत्वात् ॥
 
 
अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
Line ३५ ⟶ ३७:
 
उपऽस्थे । मातुः । वि । चष्टे ॥१
 
“वव्रेः ऋषेः "अभि उत्तरोत्तरम् “अवस्थाः अशोभना दशाः “प्र “जायन्ते । तादृशीः “वव्रिः हविषां संभक्ता सोऽग्निः “प्र “चिकेत प्रजानीयात् । ज्ञात्वा चापनयत्विति भावः । योऽग्निः "मातुः पृथिव्याः “उपस्थे समीपे स्थितं पदार्थजातं “वि "चष्टे पश्यति ॥
 
 
Line ४८ ⟶ ५२:
 
आ । दृळ्हाम् । पुरम् । विविशुः ॥२
 
ये “वि “चितयन्तः तव प्रभावं जानन्तो जनाः "अनिमिषं सर्वदा "जुहुरे जुहुविरे यज्ञार्थं त्वामाह्वयन्ति, आहूय च "नृम्णं तव बलं हविर्भिः स्तोत्रैश्च "पान्ति रक्षन्ति ते “दृळ्हां शत्रुभिः साधयितुमशक्यां “पुरं पुरीम् “आ “विविशुः प्रविशन्ति । ‘ शतं पूर्भिरायसीभिर्नि पाहि' ( ऋ. सं. ७. ३. ७) इति निगमः ॥
 
 
Line ६१ ⟶ ६७:
 
निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥३
 
जायन्त इति "जन्तवः । “कृष्टयः मनुष्या ऋत्विजः "मध्वा “न मधुनेव “एना एनया स्तुत्या । यद्वा नकारश्चार्थे । मधुना च "श्वैत्रेयस्य । श्वित्रमन्तरिक्षम् । तत्र भवस्य वैद्युतस्याग्नेः “द्युमत् दीप्तिमत् बलम् “आ “वर्धन्त अभिवर्धयन्ति । किंविधाः कृष्टयः । "निष्कग्रीवः निष्केण सुवर्णेनालंकृतग्रीवाः ॥ व्यत्ययेनैकवचनम् ॥ “बृहदुक्थः बृहत्स्तोत्राः "वाजयुः अन्नकामाः ॥
 
 
Line ७४ ⟶ ८२:
 
घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥४
 
“जाम्योः द्यावापृथिव्योः "सचा सहायभूतोऽग्निः "दुग्धं "न पय इव “काम्यं कमनीयम् “अजामि दोषरहितं "प्रियम् अस्मदीयं स्तोत्रं शृणोतु । किंविधोऽग्निः । “घर्मो “न प्रवर्ग्य इव “वाजजठरः । वाजोऽन्नं जठरे यस्य सः । घर्मो यथा हव्येनाज्येन पयसासिक्तो वाजजठरस्तद्वत् । हविर्जठर इत्यर्थः । "अदब्धः शत्रुभिः स्वयमहिंसितः "शश्वतः शाश्वतो नित्यः "दभः शत्रूणां हिंसकः ॥
 
 
Line ८८ ⟶ ९८:
ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥५
 
हे 'रश्मे रश्मिमन्नग्ने "क्रीळन् वनेषु क्रीडन् "भस्मना स्वकार्येण भसितेन "वायुना प्रेरकेण मरुता च "सं "वेविदानः सम्यक् ज्ञायमानस्त्वं "नः अस्माकम् “आ “भुवः । अभिमुखो भव । “वक्षणेस्थाः वक्षणे वह्नौ स्थिताः "वक्ष्यः । हविर्वहन्तीति वक्ष्यो ज्वालाः । "सुसंशिताः सुतीक्ष्णाः “धृषजः शत्रूणां धर्षिकाः “ताः ज्वालाः "अस्य यजमानस्य मम "न "तिग्माः न तीक्ष्णाः "सन् सन्तु ॥ अस्तेर्लेटि रूपम् ॥ ॥ ११ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१९" इत्यस्माद् प्रतिप्राप्तम्