"ऋग्वेदः सूक्तं ५.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘प्र विश्वसामन् ' इति चतुर्ऋचमष्टमं सूक्तम् । आत्रेयो विश्वसामा ऋषिः । चतुर्थी पङ्क्तिः शिष्टा अनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं- प्र विश्वसामन्विश्वसाम ' इति । उक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।।
 
 
प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।
Line ३४ ⟶ ३६:
 
यः । अध्वरेषु । ईड्यः । होता । मन्द्रऽतमः । विशि ॥१
 
हे "विश्वसामन् । ऋषेः संबोधनमेतत् । त्वम् "अत्रिवत् अत्रिरिव "पावकशोचिषे शोधकदीप्तये तस्मा अग्नये “प्र "अर्च प्रगाय । "यः अग्निः "अध्वरेष्वीड्यः सर्वैर्यज्वभिः स्तुत्यः “होता देवानामाह्वाता "विशि जने "मन्द्रतमः स्तुत्यतमः ।।
 
 
Line ४७ ⟶ ५१:
 
प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ॥२
 
हे यजमानाः "जातवेदसं जातप्रज्ञं जातधनं वा “देवं द्योतमानम् "ऋत्विजम् ऋतुयष्टारम् “अग्निं "नि “दधात निधत्त । किंच “देवव्यचस्तमः देवानामाप्ततमः "यज्ञः यज्ञसाधनमस्माभिर्दीयमानं हविः "आनुषक् अनुषक्तं यथा भवति तथा “अद्य अस्मिन्नहनि तमग्निं "प्र “एतु प्रगच्छतु ॥
 
 
Line ६० ⟶ ६६:
 
वरेण्यस्य । ते । अवसः । इयानासः । अमन्महि ॥३
 
हे अग्ने "चिकित्विन्मनसम् । चिकित्वित् जानत् मनो यस्यासौ चिकित्विन्मनाः । तं "देवं “त्वा त्वाम् "इयानासः उपगच्छन्तः "मर्तासः मनुष्या वयम् "ऊतये रक्षणार्थं "वरेण्यस्य संभजनीयस्य “ते तव “अवसः अवसे तर्पणाय “अमन्महि स्तुमः ।।
 
 
Line ७४ ⟶ ८२:
तम् । त्वा । सुऽशिप्र । दम्ऽपते । स्तोमैः । वर्धन्ति । अत्रयः । गीःऽभिः । शुम्भन्ति । अत्रयः ॥४
 
हे "अग्ने "सहस्य सहसः बलस्य पुत्र "नः अस्मदीयम् "अस्य “इदं परिचरणमिदं "वचः स्तोत्रं च “चिकिद्धि जानीहि । हे "सुशिप्र । शोभने शिप्रे हनू नासिके वा यस्यासौ सुशिप्रः । तस्य संबोधनम् । सुशिप्र सुहनो "दम्पते गृहपते “तं त्वाम् "अत्रयः अत्रिपुत्राः "स्तोमैः स्तोत्रैः "वर्धन्ति वर्धयन्ति । “अत्रयः “गीर्भिः “शुम्भन्ति अलंकुर्वन्ति ॥ ॥ १४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२२" इत्यस्माद् प्रतिप्राप्तम्