"ऋग्वेदः सूक्तं ५.२४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
 
{{सायणभाष्यम्|
• अग्ने त्वं नः' इति चतुर्ऋचं दशमं सूक्तम् । अत्रानुक्रमणिका - अग्ने त्वं गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चैकर्चा द्वैपदम् ' इति । विंशतिका द्विपदा विराजः ' इत्युक्तत्वाच्चतस्रो द्विपदा विराजः । बन्धुः सुबन्धुः श्रुतबन्धुः विप्रबन्धुश्च क्रमेण चतसृणामृषयः । ते च गौपायना लौपायना वा । अग्निर्देवता । महापितृयज्ञे आहवनीयं प्रति गच्छन्त ऋत्विज इदं सूक्तं जपेयुः । तथा च सूत्रितम् - ' अथैनमभिसमायन्ति मा प्र गामाग्ने त्वं न इति जपन्तः ' (आश्व. श्रौ. २. १९) इति । दशरात्रे षष्ठेऽहनि तृतीयसवने मैत्रावरुणस्य ‘अग्ने त्वम्' इति द्वे, “तं त्वा शोचिष्ठ' इत्येका, एवं मिलितो द्वैपदस्तृचः स्तोत्रियः । तथैव सूत्रितम् - अग्ने त्वं नो अन्तमोऽग्ने भव सुषमिधा '(आश्व. श्रौ. ८. २) इति ॥
 
 
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॑ः ॥१
Line २३ ⟶ २५:
 
अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भव । वरूथ्यः ॥१
 
हे “अग्ने “वरूथ्यः वरणीयः संभजनीयः । यद्वा । वरूथैः परिधिभिर्वृतः “त्वं “नः अस्माकम् “अन्तमः अन्तिकतमः “भव । "उत अपि च “त्राता रक्षकः “शिवः सुखकरश्च भव ।
 
 
Line ३० ⟶ ३४:
 
वसुः । अग्निः । वसुऽश्रवाः । अच्छ । नक्षि । द्युमत्ऽतमम् । रयिम् । दाः ॥२
 
“वसुः वासकः “अग्निः सर्वेषामग्रणीः “वसुश्रवाः व्याप्तान्नस्त्वम् "अच्छ आभिमुख्येन “नक्षि अस्मान् व्याप्नुहि "द्युमत्तमम् अतिशयेन दीप्तिमन्तं “रयिं पश्वादिलक्षणं धनं “दाः अस्मभ्यं देहि ॥
 
 
Line ३७ ⟶ ४३:
 
सः । नः । बोधि । श्रुधि । हवम् । उरुष्य । नः । अघऽयतः । समस्मात् ॥३
 
हे अग्ने “सः त्वं “नः अस्मान् "बोधि बुध्यस्व । “हवम् अस्मदीयमाह्वानं “श्रुधि शृणु । “अघायतः अघमिच्छतः “समस्मात् सर्वस्माजनात् "नः अस्मान् “उरुष्य रक्ष ।
 
 
Line ४५ ⟶ ५३:
तम् । त्वा । शोचिष्ठ । दीदिऽवः । सुम्नाय । नूनम् । ईमहे । सखिऽभ्यः ॥४
 
“शोचिष्ठ अतिशयेन शोचिष्मन् “दीदिवः स्वतेजोभिर्दीप्ताग्ने "तं त्वां “सुम्नाय सुखाय । सुम्नमिति सुखनाम् । तदर्थं “सखिभ्यः समानख्यातिभ्यः पुत्रेभ्यः तदर्थं च "नूनम् “ईमहे याचामहे ॥ ॥ १६ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२४" इत्यस्माद् प्रतिप्राप्तम्