"तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कृष्‍णयजुर्वेदः/काण्डम् ४/प्रपाठकः ३ पृष्ठं तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ४/प्रपाठकः ३ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः २०२:
VERSE: 5
ऋतस्य गर्भः प्रथमा व्यूषुष्य् अपाम् एका महिमानम् बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति ॥
या प्रथमा व्यौच्छत् सा धेनुर् अभवद् यमे । सा नः पयमस्वतीपयस्वती धुक्ष्वोत्तरामुत्तराम्̇ समाम् ॥
शुक्रर्षभा नभसा ज्योतिषागाद् विश्वरूपा शबलीर् अग्निकेतुः । समानम् अर्थम्̇ स्वपस्यमाना बिभ्रती जराम् अजर उष आऽगाः ॥
ऋतूनाम् पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्य् उच्छस्य् अजीर्णा त्वं जरयसि सर्वम् अन्यत् ॥