"जैमिनीयं ब्राह्मणम्/काण्डम् १/३११-३२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६४:
 
 
<poem>सैषा भवति अग्न आ याहि वीतये इति॥
गायत्रीं मैत्रावरुणस्य। गायत्रो हि मैत्रावरुणः। सैषा भवति आ नो मित्रावरुणा इति॥
त्रिष्टुभं ब्राह्मणाच्छंसिनः। त्रैष्टुभो हि ब्राह्मणाच्छंसी। सैषा भवति आ याहि सुषुमा हि ते इति॥