"जैमिनीयं ब्राह्मणम्/काण्डम् १/३११-३२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
गायत्रीं मैत्रावरुणस्य। गायत्रो हि मैत्रावरुणः। सैषा भवति आ नो मित्रावरुणा इति॥
त्रिष्टुभं ब्राह्मणाच्छंसिनः। त्रैष्टुभो हि ब्राह्मणाच्छंसी। सैषा भवति आ याहि सुषुमा हि ते इति॥
अनुष्टुभम् अच्छावाकस्य। आनुष्टुभो ह्य् अच्छावाकः। तस्यैषा भवति इन्द्राग्नी आ गतं सुतम् इति॥</poem>
तद् उ हात्रैव यथारूपं गीता भवन्ति। अथ य एनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति तस्य हैव यथायतनं गीता भवन्ति। इदं वा एना एष तद् आयतनाच् च्यावयति य एना माध्यंदिनायतनाश् च सतीस् तृतीयसवनायतनाश् चाथ प्रातस्सवन एव गायति। अथ य एवैनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति स एवैना आयतनेषु प्रतिष्ठापयति। ता अस्यायतनवतीर् गीता भवन्त्य् अत्रैवैतास् संगीता भवन्ति॥1.319॥