"ऋग्वेदः सूक्तं ५.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
 
{{सायणभाष्यम्|
' को वेद जानम् ' इति षोडशर्चं नवमं सूक्तम् । श्यावाश्व ऋषिः । आद्यापञ्चमीदशम्येकाशीपञ्चदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडश्यः सतोबृहत्योऽष्टमी द्वादशी च गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुर्थी पुरउष्णिक् । मरुतो देवता । तथा चानुक्रान्तं - ' को वेद षोळश ककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौ गायत्री सतोबृहती ककुभौ गायत्री सतोबृहत्यौ ककुप्सतोबृहती ' इति । विनियोगो लैङ्गिकः ॥
 
 
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।
Line ५७ ⟶ ५९:
 
यत् । युयुज्रे । किलास्यः ॥१
 
“एषाम् ॥ मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वादेशविषयत्वादेषामित्यस्य निघातता ॥ "जानम् उत्पत्तिं को "वेद जानाति कः पुमान् । "को "वा “पुरा पूर्वमप्येषां “मरुतां “सुम्नेषु सुखेषु "आस भवति । “यत् यदा एते किलास्यः किलासीः । पृषतीः इत्यर्थः । ताः “युयुज्रे रथे योजितवन्तः तदैषां स्थितिं बललक्षणानि सुखानि च को जानातीत्यर्थः । वेगविषये सर्वत्र वायोरुपमास्पदत्वादिति भावः ॥
 
 
Line ७० ⟶ ७४:
 
कस्मै । सस्रुः । सुऽदासे । अनु । आपयः । इळाभिः । वृष्टयः । सह ॥२
 
“एतान् मरुतः “रथेषु “तस्थुषः स्थितवतः “कः “आ “शुश्राव श्रावयेदित्यर्थः । यद्वा । एतेषां क्रोशध्वनिं रथध्वनिं च कः शृणुयात् । “कथा कथं “ययुः गच्छन्ति तदपि को जानाति । यद्वा । तान् कथमन्ये देवादयोऽनुगच्छेयुः । “कस्मै “सुदासे सुदानाय "आपयः बन्धुभूता व्याप्ताः “वृष्टयः वर्षकाः । अयं कर्तरि क्तिच् ॥ “इळाभिः बहुविधैरन्नैः “सह सहिताः “अनु “सस्रुः अनुक्रमेण अवतरेयुः ॥
 
 
Line ८३ ⟶ ८९:
 
नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि ॥३
 
ऋषिर्ऋग्द्वयाभ्यां मरुत्प्रादुर्भावमाख्यास्यन् अनया प्रादुर्भूतान् पश्यन्नाह । “ते मरुतः इत्थं लपते “मे मह्यम् “आहुः “ये “उप “आययुः ये मरुतो मां प्राप्ताः । कैः साधनैः। “द्युभिः द्योतमानैः “विभिः गन्तृभिरश्वैः । किमर्थम् । “मदे मदाय सोमपानजनिताय । किमाहुरिति तदनुब्रूते । “नरः नेतारः “मर्याः मनुष्येभ्यो हिताः “अरेपसः अलेपास्ते । हे ऋषे “इमान् अस्मान् “पश्यन् तथा स्थितान् चक्षुषावलोकयन् “स्तुहि "इति आहुः । यद्वा । इति इत्थं पश्यन् स्तुहीति ॥
 
 
Line ९६ ⟶ १०४:
 
श्रायाः । रथेषु । धन्वऽसु ॥४
 
अनया मरुतां स्वरूपं निरूपयति । हे मरुतो युष्माकं “ये प्रसिद्धाः “स्वभानवः स्वदीप्तयः “अञ्जिषु आभरणेषु “श्रायाः आश्रयभूताः सन्ति । “ये च "वाशीषु आयुधेषु । ये च “स्रक्षु माल्येषु । ये “रुक्मेषु उरोभूषणेषु । ये च “खादिषु हस्तपादस्थितकटकेषु । हस्तेषु खादिश्च कृतिश्च (ऋ. सं. १, १६८. ३ ), ' पत्सु खादयः' ( ऋ. सं. ५. ५४. ११) इति हि श्रुती भवतः । “रथेषु “धन्वसु च ये च स्वभानवः श्रायाः सन्ति । ‘ सुधन्वान इषुमन्तः ', ' सुरथाः पृश्चिमातरः ' ( ऋ. सं. ५. ५७. २ ) इति च निगमः । तान् सर्वान् स्तुम इति शेषः । यद्वा । ये स्वभानवः स्वायत्तदीप्तयो मरुतोऽञ्जिष्वाभरणेषु निमित्तेषु श्राया आश्रया भविष्यामः । ये च वाशीषु निमित्तेषु । एवं सर्वत्र योज्यम् । तादृग्विधानिमान्पश्यन् स्तुहीति पूर्वत्र संबन्धः । तेषामेव इदं वाक्यम् ॥
 
 
Line ११० ⟶ १२०:
वृष्टी । द्यावः । यतीःऽइव ॥५
 
हे “जीरदानवः शीघ्रदाना हे "मरुतः "युष्माकं “रथान् “अनु उद्दिश्य "मुदे मोदाय "दधे धारयामि करोमीत्यर्थः । सामर्थ्यात् स्तुतीरिति लक्ष्यते । स्म' इति पूरण:। “वृष्टी वृष्ट्या “यतीः सर्वत्र गच्छन्तीः “द्यावः दीप्तीरिव दृश्यमानान् रथानिति संबन्धः ॥ ॥ ११ ॥
 
 
कारीर्यां तिस्रः पिण्ड्यो होतव्याः । तत्र द्वितीयायाः ‘आ यं नरः' इत्यनुवाक्या । सूत्रितं च - आ यं नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः' ( आश्व. श्रौ. २. १३ ) इति ॥
 
आ यं नर॑ः सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।
Line १२२ ⟶ १३६:
 
वि । पर्जन्यम् । सृजन्ति । रोदसी इति । अनु । धन्वना । यन्ति । वृष्टयः ॥६
 
“नरः नेतारः “सुदानवः शोभनदाना मरुतः "यं “कोशम् । मेघनामैतत् । अपां कोशवद्धारकं मेघं “ददाशुषे हविर्दत्तवते यजमानाय “दिवः अन्तरिक्षात् “आ अचुच्यवुः आच्यावयन्ति “पर्जन्यं मेघं “रोदसी “अनु द्यावापृथिव्यावनुसृत्य “वि “सृजन्ति विमोक्षयन्ति । पश्चात् “धन्वना सर्वत्र गच्छतोदकेन सह “वृष्टयः वृष्टिप्रदा मरुतः “यन्ति सर्वत्र व्याप्नुवन्ति ॥
 
 
Line १३५ ⟶ १५१:
 
स्यन्नाः । अश्वाःऽइव । अध्वनः । विऽमोचने । वि । यत् । वर्तन्ते । एन्यः ॥७
 
“सिन्धवः स्यन्दमाना अपः “ततृदानाः निर्भिन्दन्तः मेघान् मरुतः “क्षोदसा उदकेन सह “रजः अन्तरिक्षं “प्र “सस्रुः प्रसरन्ति । “धेनवो “यथा पयः सिञ्चन्त्यो नवप्रसूताः गाव इव । किंच दृष्टान्तान्तरम् । “स्यन्नाः आशुगतयः “अश्वाइव अश्वाः यथा “अध्वनः “विमोचने मनुष्याणामध्वविमोकाय संचरन्ति तथेत्यर्थः । “यत् यदा “एन्यः । नदीनामैतत् । नद्यः “वि “वर्तन्ते विविधं संचरन्ति । अथवा प्रतिनिवृत्य वर्तन्ते । प्रवर्धन्त इत्यर्थः । तदैवं कुर्वन्तीति पूर्वत्रान्वयः ॥
 
 
Line १४८ ⟶ १६६:
 
मा । अव । स्थात । पराऽवतः ॥८
 
हे "मरुतः “परावतः अत्यन्तदूरदेशात् “दिवः द्युलोकात् “आ “यात । तथा “अन्तरिक्षात् “आ यात । "उत अपि च "अमात् अस्माल्लोकादा यात । परावत इत्यत्रापि वा योज्यम् । परावतो दूरदेशे तत्र तत्र द्युलोकादौ "माव “स्थात अवस्थितिं मा कुरुत ॥
 
 
Line १६१ ⟶ १८१:
 
मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥९
 
हे मरुतः “वः युष्मान् “रसा । नदीनामैतत् । रसा नदी भवति ' ( निरु. ११. २५) इति निरुक्तम् । रसनवती शब्दवती । “अनितभा । इता प्राप्ता भा यस्याः सा इतभा । न तादृश्यनितभा । “कुभा कुत्सितदीप्तिश्च “मा “नि “रीरमत् मा निकृष्टं रमतु । “क्रुमुः सर्वत्रक्रमणः “सिन्धुः समुद्रश्च “मा नि रीरमत् । तथा “पुरीषिणी । पुरीषमुदकम् । तद्वती “सरयुः अपि “मा “परि “ष्ठात् परितस्तिष्ठतु मा निरुणद्धु । “अस्मे “इत् अस्मास्वेव "अस्तु “सुम्नं त्वदागमनजनितं सुखं “वः युष्माकं संबन्धि युष्मत्स्वभूतम् ।
 
 
Line १७४ ⟶ १९६:
 
अनु । प्र । यन्ति । वृष्टयः ॥१०
 
“तं मारुतमित्यनेन संबध्यते । “वः युष्माकं प्रेरकं “नव्यसीनां नूतनानां “रथानां “शर्धं बलं “त्वेषं दीप्तं तं “मारुतं “गणं च स्तौमीत्यर्थः । यद्वा । रथानां रंहणशीलानां वो युष्माकं शर्धं परेषामभिभावुकं गणं स्तौमीत्येकमेव वाक्यम् । अथ परोक्षकृतः । “वृष्टयः युष्मान् “अनु “प्र “यन्ति प्रकर्षेण गच्छन्ति । यद्वा । वर्षका मरुतोऽनु अनुकूलं प्रकृष्टं यन्ति गच्छन्ति ॥ ॥ १२ ॥
 
 
Line १८७ ⟶ २११:
 
अनु । क्रामेम । धीतिऽभिः ॥११
 
हे मरुतः “एषां “वः युष्माकं “शर्धशर्धं तत्तद्बलं व्रातंव्रातम् । अविवक्षितगणः व्रातः । तं तं व्रातं वः “गणंगणं तं तं सप्तसप्तसमुदायात्मकं गणंगणं च "सुशस्तिभिः शोभनस्तुतिभिः “धीतिभिः कर्मभिर्हविष्प्रदानादिलक्षणैः “अनु क्रामेम अनुगच्छेम ॥
 
 
Line २०० ⟶ २२६:
 
एना । यामेन । मरुतः ॥१२
 
“अद्य अस्मिन् दिने "कस्मै “सुजाताय "रातहव्याय दत्तहविष्काय “प्र "ययुः प्रकर्षेण गच्छेयुः “एना अनेन “यामेन रथेन “मरुतः ॥
 
 
Line २१३ ⟶ २४१:
 
अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्वऽआयु । सौभगम् ॥१३
 
हे मरुतः “येन सदयेन मनसा “तोकाय पुत्राय “तनयाय तहपुत्राय धनाय वा “धान्यं “बीजम् “अक्षितम् अक्षीणं “वहध्वे धारयध्वे तेन चित्तेन “अस्मभ्यं “तत् धान्यं बीजं “धत्तन । “यत् च “वः युष्मान् “ईमहे याचामहे “राधः धनं “विश्वायु सर्वान्नोपेतं कृत्स्नायुष्योपेतं वा "सौभगं सौभाग्यं च तद्धत्तनेति समन्वयः ॥
 
 
Line २२६ ⟶ २५६:
 
वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥१४
 
हे मरुतो वयं “स्वस्तिभिः क्षेमैः "अवद्यं पापं “हित्वा परित्यज्य “निदः निन्दकान् “अरातीः शत्रून् “तिरः प्राप्तान् । यद्वा तिरः अन्तर्हितम् । “अतीयाम अतिक्रम्य गच्छेम तिरस्कुर्म इत्यर्थः । अनेनानिष्टपरिहारः प्रार्थित उत्तरेणेष्टप्राप्तिरुच्यते । "वृष्ट्वी वृष्टिषु युष्मत्प्रेरितासु सतीषु “शं सुखं "योः पापानां यावनं च "आपः उदकानि ॥ शसः स्थाने जस् ॥ “उस्रि गोयुक्तं "भेषजम् । यद्यप्येतदुदकनाम तथापि पृथगपामभिधानादत्र तद्धेतुकार्यमन्नमुच्यते । तत् सर्वं “सह "स्याम लभेमहि हे "मरुतः वयम् । यद्वा । आपो युष्मत्प्रेरिता उक्तं सर्वं कुर्वन्तु । वयं सर्वे सहैव स्याम भवेम युष्मत्स्वभूताः ॥
 
 
Line २३९ ⟶ २७१:
 
यम् । त्रायध्वे । स्याम । ते ॥१५
 
हे "समह । प्रशस्तवचनः समहशब्दः । हे पूजित मरुतां गण “सः “मर्त्यः च “सुदेवः कल्याणमरुत्संज्ञकदेवोपेतः "असति भवति । हे “नरः नेतारो हे “मरुतः सः “सुवीरः शोभनपुत्राद्युपेतश्च असति भवति । “यं मर्त्यं “त्रायध्वे पालयध्वे । एवं भवति “ते वयं “स्याम युष्मदीयाः ।।
 
 
Line २५३ ⟶ २८७:
यतः । पूर्वान्ऽइव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः ॥१६
 
हे ऋषे “स्तुवतः स्तुतिं कुर्वतः “अस्य यजमानस्य “यामनि यज्ञे “भोजान् दातॄन् मरुतः “स्तुहि । “गावो न “यवसे । तृणादिभक्षणाय गच्छन्त्यः गावो यथा रमन्ते तद्वन्मरुतोऽपि “रणन् रमन्ताम् । “यतः गच्छतो मरुतः “पूर्वान् पुरातनान् “सखीन् “इव “अनु "ह्वय आह्वय । “कामिनः स्तुतीच्छावतो मरुतः “गिरा स्तुत्या “गृणीहि स्तुहि ॥ ॥ १३ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५३" इत्यस्माद् प्रतिप्राप्तम्